Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kir, 4, 28.2 anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 8, 9.2 pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ //
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 13.2 nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ //
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kir, 9, 38.1 āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam /
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 9, 41.1 yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma /
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 9, 65.2 yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //