Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 1, 17, 1.1 amūr yā yanti yoṣito hirā lohitavāsasaḥ /
AVŚ, 6, 101, 1.2 yathāṅgaṃ vardhatāṃ śepas tena yoṣitam ij jahi //
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
Gautamadharmasūtra
GautDhS, 1, 9, 48.1 na nagnāṃ parayoṣitam īkṣeta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.9 na yoṣitaṃ carati /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
Ṛgveda
ṚV, 9, 38, 4.2 gacchañ jāro na yoṣitam //
Buddhacarita
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām //
BCar, 4, 18.2 yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī //
BCar, 4, 24.1 ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ /
BCar, 4, 29.1 madenāvarjitā nāma taṃ kāścittatra yoṣitaḥ /
BCar, 4, 68.2 snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ //
BCar, 5, 65.1 vimṛśedyadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāramīdṛśaṃ ca /
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
Carakasaṃhitā
Ca, Cik., 2, 1, 8.2 nānābhaktyā tu lokasya daivayogācca yoṣitām //
Ca, Cik., 2, 3, 17.2 paktvā pūpalikāḥ khāded bahvyaḥ syur yasya yoṣitaḥ //
Mahābhārata
MBh, 1, 57, 69.15 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ /
MBh, 1, 76, 5.1 dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ /
MBh, 1, 92, 27.10 vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ /
MBh, 1, 92, 28.2 rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ /
MBh, 1, 92, 28.3 adhaścakāra rūpeṇa sarvarājanyayoṣitaḥ /
MBh, 1, 92, 29.6 rūpeṇātītya tiṣṭhantīṃ sarvā rājanyayoṣitaḥ //
MBh, 1, 104, 9.11 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā /
MBh, 1, 115, 21.10 priyā babhūvustāsāṃ ca tathaiva muniyoṣitām //
MBh, 1, 117, 11.2 brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ //
MBh, 1, 118, 28.2 udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ /
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 131, 13.5 sarvamātṝr upaspṛṣṭvā vidurasya ca yoṣitaḥ /
MBh, 1, 136, 5.2 cakre niśi mahad rājann ājagmustatra yoṣitaḥ //
MBh, 1, 155, 44.2 sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati //
MBh, 1, 161, 16.2 samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ //
MBh, 1, 163, 4.2 tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt //
MBh, 1, 176, 29.7 catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ /
MBh, 1, 176, 29.25 alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ /
MBh, 1, 180, 2.2 dātum icchati viprāya draupadīṃ yoṣitāṃ varām /
MBh, 1, 189, 12.1 tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai /
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 203, 11.2 nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ //
MBh, 1, 212, 1.304 paulomīm iva manyante subhadrāṃ devayoṣitaḥ /
MBh, 1, 213, 12.61 taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 1, 216, 11.3 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam //
MBh, 2, 28, 23.2 babhūvur anabhigrāhyā yoṣitaśchandataḥ kila //
MBh, 2, 30, 51.2 rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau //
MBh, 2, 45, 10.1 śayanāni mahārhāṇi yoṣitaśca manoramāḥ /
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 70, 1.3 āpṛcchad bhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ //
MBh, 3, 1, 6.1 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām /
MBh, 3, 51, 19.2 rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ //
MBh, 3, 61, 63.2 yoṣidratnaṃ mahābhāgā damayantī manasvinī //
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 150, 5.2 deśakāla ihāyātuṃ devagandharvayoṣitām //
MBh, 3, 188, 44.1 svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate /
MBh, 3, 265, 10.2 santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ //
MBh, 4, 21, 63.1 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā /
MBh, 5, 37, 26.2 na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta //
MBh, 5, 92, 25.2 pracalantīva bhāreṇa yoṣidbhir bhavanānyuta //
MBh, 6, 96, 18.2 babhrāma tatra tatraiva yoṣinmadavaśād iva //
MBh, 8, 69, 43.1 tathaivotthāpayāmāsurgāndhārīṃ rājayoṣitaḥ /
MBh, 9, 1, 39.1 gāndhārī ca nṛpaśreṣṭha sarvāśca kuruyoṣitaḥ /
MBh, 9, 1, 48.1 gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī /
MBh, 9, 8, 37.2 amuhyat tatra tatraiva yoṣinmadavaśād iva //
MBh, 9, 28, 63.1 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ /
MBh, 9, 28, 65.1 tatastā yoṣito rājan krandantyo vai muhur muhuḥ /
MBh, 9, 30, 42.2 nābhyutsahāmyahaṃ bhoktuṃ vidhavām iva yoṣitam //
MBh, 9, 42, 18.3 yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate //
MBh, 10, 8, 26.2 saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā //
MBh, 11, 9, 3.2 vadhūṃ kuntīm upādāya yāścānyāstatra yoṣitaḥ //
MBh, 11, 9, 15.1 vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ /
MBh, 11, 11, 4.2 saha pāñcālayoṣidbhir yāstatrāsan samāgatāḥ //
MBh, 11, 16, 37.2 śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ //
MBh, 11, 16, 45.2 roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām //
MBh, 11, 16, 46.2 itaretarasaṃkrandānna vijānanti yoṣitaḥ //
MBh, 11, 16, 53.2 dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ //
MBh, 11, 17, 13.1 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ /
MBh, 11, 18, 15.1 phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām /
MBh, 11, 19, 18.1 yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ /
MBh, 11, 20, 31.1 āsām ātapataptānām āyāsena ca yoṣitām /
MBh, 11, 25, 7.2 parivārya praruditā māgadhyaḥ paśya yoṣitaḥ //
MBh, 12, 14, 2.2 abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā //
MBh, 12, 26, 3.1 śrutvā ca vīrahīnānām aputrāṇāṃ ca yoṣitām /
MBh, 12, 33, 9.1 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ /
MBh, 12, 49, 55.2 arakṣaṃśca sutān kāṃścit tadā kṣatriyayoṣitaḥ //
MBh, 12, 78, 18.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 12, 87, 24.1 kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām /
MBh, 12, 206, 7.2 saṃsāratantravāhinyastatra budhyeta yoṣitaḥ //
MBh, 12, 207, 12.1 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ /
MBh, 12, 216, 18.1 yat te sahasrasamitā nanṛtur devayoṣitaḥ /
MBh, 12, 221, 39.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
MBh, 13, 38, 11.2 kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ /
MBh, 13, 38, 15.2 īṣacca kurute sevāṃ tam evecchanti yoṣitaḥ //
MBh, 13, 38, 26.1 idam anyacca devarṣe rahasyaṃ sarvayoṣitām /
MBh, 13, 39, 5.2 baleḥ kumbhīnaseścaiva sarvāstā yoṣito viduḥ //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 52, 20.1 na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ /
MBh, 13, 78, 25.1 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ /
MBh, 13, 128, 1.2 tilottamā nāma purā brahmaṇā yoṣid uttamā /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 14, 60, 26.1 asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ /
MBh, 14, 90, 2.3 subhadrāṃ ca yathānyāyaṃ yāścānyāḥ kuruyoṣitaḥ //
MBh, 15, 29, 14.1 sahadevavacaḥ śrutvā draupadī yoṣitāṃ varā /
MBh, 15, 41, 11.1 ekāṃ rātriṃ vihṛtyaivaṃ te vīrāstāśca yoṣitaḥ /
MBh, 15, 44, 49.2 tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ //
MBh, 16, 5, 10.2 athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām //
MBh, 16, 6, 12.1 tāṃ dṛṣṭvā dvārakāṃ pārthastāśca kṛṣṇasya yoṣitaḥ /
MBh, 16, 8, 16.2 dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām //
MBh, 16, 8, 18.2 anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ //
MBh, 17, 1, 30.2 draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama //
MBh, 17, 3, 36.2 draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama //
MBh, 18, 5, 39.2 rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā //
Manusmṛti
ManuS, 2, 132.2 viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ //
ManuS, 2, 210.1 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
ManuS, 3, 245.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ManuS, 4, 133.2 adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam //
ManuS, 4, 213.1 anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ /
ManuS, 5, 90.2 garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām //
ManuS, 5, 147.1 bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā /
ManuS, 5, 153.2 sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ //
ManuS, 8, 404.2 pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //
ManuS, 9, 10.1 na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum /
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 9, 40.2 āyuṣkāmena vaptavyaṃ na jātu parayoṣiti //
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 76.1 saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ /
ManuS, 9, 84.1 yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ /
ManuS, 11, 175.1 maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ /
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 12, 60.1 saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam /
Rāmāyaṇa
Rām, Bā, 76, 8.2 vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 70, 19.1 śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ /
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 83, 13.2 kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ //
Rām, Ay, 86, 14.1 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ /
Rām, Ay, 96, 3.2 sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ //
Rām, Ār, 12, 6.2 garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ //
Rām, Ki, 29, 28.2 navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ //
Rām, Ki, 37, 6.1 visarjayāmāsa tadā tārām anyāś ca yoṣitaḥ /
Rām, Ki, 42, 50.2 sarve kāmārthasahitā vasanti saha yoṣitaḥ //
Rām, Su, 7, 33.2 apaśyat padmagandhīni vadanāni suyoṣitām //
Rām, Su, 7, 40.2 prabhāvarṇaprasādāśca virejustatra yoṣitām //
Rām, Su, 7, 42.2 pārśve galitahārāśca kāścit paramayoṣitaḥ //
Rām, Su, 7, 45.2 haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām //
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 7, 54.1 rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ /
Rām, Su, 7, 59.2 ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ //
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 7, 65.1 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ /
Rām, Su, 8, 31.1 vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām /
Rām, Su, 8, 33.1 madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ /
Rām, Su, 10, 4.2 samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā //
Rām, Su, 10, 6.1 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ /
Rām, Su, 16, 10.2 mahendram iva paulastyaṃ devagandharvayoṣitaḥ //
Rām, Su, 16, 11.1 dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ /
Rām, Su, 25, 24.2 laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ //
Rām, Yu, 98, 26.1 vilepur evaṃ dīnāstā rākṣasādhipayoṣitaḥ /
Rām, Yu, 99, 1.1 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām /
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Saundarānanda
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
SaundĀ, 8, 33.2 paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ //
SaundĀ, 8, 35.2 madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam //
SaundĀ, 8, 50.2 yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci //
SaundĀ, 8, 53.1 tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām /
SaundĀ, 8, 54.2 avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām //
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
SaundĀ, 11, 1.1 tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ /
Agnipurāṇa
AgniPur, 6, 31.2 paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ //
Amarakośa
AKośa, 2, 246.2 haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā //
AKośa, 2, 266.1 strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 69.2 laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān //
AHS, Sū., 7, 72.1 atisthūlakṛśām sūtāṃ garbhiṇīm anyayoṣitam /
AHS, Śār., 1, 34.2 uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṃsthitaiḥ //
AHS, Śār., 1, 93.2 atha bālopacāreṇa bālaṃ yoṣid upācaret //
AHS, Nidānasthāna, 7, 13.2 karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṃ punaḥ //
AHS, Nidānasthāna, 11, 19.2 evam eva stanasirā vivṛtāḥ prāpya yoṣitām //
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Utt., 1, 29.2 prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ //
AHS, Utt., 34, 61.2 evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ //
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 29.1 mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ /
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 9, 24.2 avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ //
BKŚS, 10, 25.1 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati /
BKŚS, 10, 77.2 yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam //
BKŚS, 10, 149.2 tato mām anujānīta bhartṛtantrā hi yoṣitaḥ //
BKŚS, 10, 199.2 dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ //
BKŚS, 12, 37.1 kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām /
BKŚS, 18, 317.2 āptānām upadeśo hi pramāṇaṃ yoṣitām api //
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 19, 120.2 śvaśrūśvaśurayos tasya pitāmahyo 'pi yoṣitaḥ //
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 20, 173.2 ā yoṣidbālagopālam ālāpaḥ śrāvitaḥ pure //
BKŚS, 21, 146.2 amuktanijanirmokāṃ bhujaṃgīm iva yoṣitam //
BKŚS, 25, 109.2 yoṣito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam //
BKŚS, 27, 52.2 vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā //
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
Daśakumāracarita
DKCar, 2, 3, 83.1 aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham //
Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kir, 4, 28.2 anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 8, 9.2 pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ //
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 13.2 nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ //
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kir, 9, 38.1 āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam /
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 9, 41.1 yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma /
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 9, 65.2 yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //
Kumārasaṃbhava
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
KumSaṃ, 6, 39.2 yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ //
Kāmasūtra
KāSū, 1, 1, 13.56 ayatnasādhyā yoṣitaḥ /
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 2, 1, 15.1 saṃyoge yoṣitaḥ puṃsā kaṇḍūtir apanudyate /
KāSū, 2, 1, 21.1 tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
KāSū, 2, 1, 31.2 yoṣitaḥ punar etad eva viparītam /
KāSū, 2, 1, 32.1 mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ /
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 4, 27.1 nakhakṣatāni paśyantyā gūḍhasthāneṣu yoṣitaḥ /
KāSū, 2, 4, 30.2 cittaṃ sthiram api prāyaścalayatyeva yoṣitaḥ //
KāSū, 2, 5, 20.1 deśasātmyācca yoṣita upacaret //
KāSū, 2, 7, 21.2 aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ //
KāSū, 2, 8, 5.1 puruṣaḥ śayanasthāyā yoṣitastad vacanavyākṣiptacittāyā iva nīvīṃ viśleṣayet /
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati /
KāSū, 2, 10, 18.1 grāmavrajapratyantayoṣidbhiś ca nāgarakasya //
KāSū, 2, 10, 30.1 kanyābhiḥ parayoṣidbhir gaṇikābhiśca bhāvataḥ /
KāSū, 3, 2, 6.1 kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ /
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 23.1 ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 1, 8.2 tathā puruṣo 'pi yoṣitam /
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 1, 16.1 ayatnasādhyā yoṣitastv imāḥ /
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 1, 18.2 vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati //
KāSū, 5, 2, 11.3 na tatra yoṣitaṃ kāṃcit suprāpām api laṅghayet //
KāSū, 5, 2, 12.1 śaṅkitāṃ rakṣitāṃ bhītāṃ saśvaśrūkāṃ ca yoṣitam //
KāSū, 5, 3, 1.1 abhiyuñjāno yoṣitaḥ pravṛttiṃ parīkṣeta /
KāSū, 5, 3, 18.1 dhīrāyām apragalbhāyāṃ parīkṣiṇyāṃ ca yoṣiti /
KāSū, 5, 5, 5.1 grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ /
KāSū, 5, 5, 7.1 tathā vrajayoṣidbhiḥ saha gavādhyakṣasya //
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
KāSū, 5, 5, 19.3 rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām /
KāSū, 6, 2, 10.2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
KāSū, 6, 6, 26.2 ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ //
KāSū, 6, 6, 27.1 śāstrasyārthapradhānatvāt tena yogo 'tra yoṣitām //
Kātyāyanasmṛti
KātySmṛ, 1, 487.2 tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅgakartanam //
KātySmṛ, 1, 562.1 rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
KātySmṛ, 1, 568.1 śauṇḍikavyādhajanakagopanāvikayoṣitām /
KātySmṛ, 1, 570.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
KātySmṛ, 1, 577.2 yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ //
KātySmṛ, 1, 806.2 aduṣṭāṃ yoṣitaṃ hatvā hantavyo brāhmaṇo 'pi hi //
KātySmṛ, 1, 912.1 grāsācchādanavāsānām ācchedo yatra yoṣitaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 83.2 tadā śuklāṃśukāni syur aṅgeṣvambhasi yoṣitām //
KāvyAl, 3, 10.1 samāhitaṃ rājamitre yathā kṣatriyayoṣitām /
Kūrmapurāṇa
KūPur, 2, 14, 30.1 guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
KūPur, 2, 14, 35.2 viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ //
Matsyapurāṇa
MPur, 17, 44.1 asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām /
MPur, 30, 5.2 dadarśa devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ //
MPur, 70, 27.1 teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām /
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 147, 24.2 ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ //
MPur, 152, 24.1 yoṣidvadhyaḥ purokto'si sākṣātkamalayoninā /
MPur, 153, 141.2 iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ //
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
Meghadūta
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Nāradasmṛti
NāSmṛ, 2, 1, 16.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
NāSmṛ, 2, 12, 18.1 anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti /
NāSmṛ, 2, 12, 101.1 apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām /
NāSmṛ, 2, 20, 28.2 bhīrutvād yoṣito mṛtyuḥ kṛśasyāpi balāt kuryāt /
Suśrutasaṃhitā
Su, Sū., 46, 132.2 pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 9, 72.2 yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 26, 4.2 yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām //
Su, Cik., 40, 45.1 kṛśadurbalabhīrūṇāṃ sukumārasya yoṣitām /
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 10, 9.2 yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam //
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 12, 42.1 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā /
Su, Utt., 17, 61.2 saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ //
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 39, 157.1 snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ /
Su, Utt., 39, 160.1 śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ /
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 3, 13, 16.2 bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām //
ViPur, 5, 7, 49.2 svarūpavarṇanaṃ tasya kathaṃ yoṣitkariṣyati //
ViPur, 5, 18, 16.2 prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā //
ViPur, 5, 18, 24.1 suprabhātādya rajanī mathurāvāsiyoṣitām /
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 20, 10.2 tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā //
ViPur, 5, 20, 26.2 anye ca vāramukhyānāmanye nāgarayoṣitām //
ViPur, 5, 20, 28.1 nāgarīyoṣitāṃ madhye devakī putragṛddhinī /
ViPur, 5, 20, 36.2 prayāti līlayā yoṣinmanonayananandanaḥ //
ViPur, 5, 20, 41.1 vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ /
ViPur, 5, 23, 4.2 tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ //
ViPur, 5, 24, 13.1 asmacceṣṭāmapahasanna kaccitpurayoṣitām /
ViPur, 5, 27, 20.2 taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ //
ViPur, 5, 33, 11.2 yoṣitā pratyayaṃ jagmuryādavā nāmarairiti //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
ViPur, 6, 1, 18.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām //
ViPur, 6, 1, 41.1 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī /
ViPur, 6, 2, 8.2 yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ //
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
ViPur, 6, 2, 29.2 tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām //
Viṣṇusmṛti
ViSmṛ, 25, 16.1 patyau jīvati yā yoṣid upavāsavrataṃ caret /
ViSmṛ, 81, 23.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
Yājñavalkyasmṛti
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 48.1 gopaśauṇḍikaśailūṣarajakavyādhayoṣitām /
YāSmṛ, 2, 142.1 aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /
YāSmṛ, 2, 280.2 praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak //
YāSmṛ, 3, 212.1 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
YāSmṛ, 3, 259.1 tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet /
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
Śatakatraya
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 2, 52.2 hṛdgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām //
ŚTr, 2, 53.1 madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam /
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
ŚTr, 2, 69.1 viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam /
ŚTr, 3, 58.2 nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
ṚtuS, Dvitīyaḥ sargaḥ, 21.1 mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya /
ṚtuS, Caturthaḥ sargaḥ, 19.1 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā /
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 6.1 ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī /
BhāgPur, 1, 7, 50.2 bhagavān devakīputro ye cānye yāśca yoṣitaḥ //
BhāgPur, 1, 10, 31.1 evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 3, 3, 8.1 āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām /
BhāgPur, 3, 33, 20.1 hitvā tad īpsitatamam apy ākhaṇḍalayoṣitām /
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 3, 12.1 paśya prayāntīr abhavānyayoṣito 'py alaṃkṛtāḥ kāntasakhā varūthaśaḥ /
BhāgPur, 4, 6, 11.2 ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām //
BhāgPur, 4, 10, 2.2 putramutkalanāmānaṃ yoṣidratnamajījanat //
BhāgPur, 4, 14, 25.2 bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām //
BhāgPur, 4, 17, 26.1 pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ /
BhāgPur, 4, 27, 12.2 āsasāda sa vai kālo yo 'priyaḥ priyayoṣitām //
BhāgPur, 8, 8, 42.2 yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam //
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
BhāgPur, 11, 8, 18.1 nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām /
BhāgPur, 11, 14, 30.2 yoṣitsaṅgād yathā puṃso yathā tatsaṅgisaṅgataḥ //
Bhāratamañjarī
BhāMañj, 1, 63.1 paṭaṃ sitāsitaguṇaṃ vayantyau tatra yoṣitau /
BhāMañj, 1, 68.1 upādhyāyo 'vadatpṛṣṭo vayantyau putra yoṣitau /
BhāMañj, 1, 228.1 kapolapatrarahitāḥ patribhiḥ śatruyoṣitaḥ /
BhāMañj, 1, 272.2 naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ //
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 819.3 agre ca bharturmaraṇaṃ yoṣitāṃ balamāśiṣām //
BhāMañj, 1, 823.2 ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ //
BhāMañj, 1, 1117.1 ekapatnīvratā nāryaḥ puruṣā bahuyoṣitaḥ /
BhāMañj, 1, 1206.2 sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ //
BhāMañj, 1, 1218.1 ityevaṃ yoṣito rājanbhedasya vyasanasya ca /
BhāMañj, 1, 1246.2 yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam //
BhāMañj, 1, 1268.1 ityarthitaḥ śakrasutastayā tridivayoṣitā /
BhāMañj, 1, 1306.2 yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ //
BhāMañj, 5, 313.2 hāratārakamavekṣya yoṣitāmullalāsa vilalāsa mānasam //
BhāMañj, 10, 17.2 vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam //
BhāMañj, 12, 54.1 iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ /
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
BhāMañj, 12, 63.1 arthikalpadrume doṣṇi chinne 'smiñśatruyoṣitām /
BhāMañj, 13, 178.1 prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ /
BhāMañj, 13, 521.1 rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā /
BhāMañj, 13, 1176.1 taṃ prāptaṃ paramāṃ siddhiṃ devagandharvayoṣitaḥ /
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 13, 1384.1 ciramapsarasāṃ nṛttairgītairgandharvayoṣitām /
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1405.1 niṣedho rativāñchāsu nidhanaṃ kila yoṣitām /
BhāMañj, 13, 1456.2 rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam //
BhāMañj, 13, 1459.2 yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ //
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
BhāMañj, 13, 1464.1 krūrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām /
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
BhāMañj, 13, 1709.1 pṛṣṭo 'tha yoṣitāṃ rājñā sadācāraḥ pitāmahaḥ /
BhāMañj, 16, 23.2 yoṣitāṃ dasyurakṣāyai babhrumādāya keśavaḥ //
BhāMañj, 16, 47.2 adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ //
BhāMañj, 16, 63.2 vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ //
BhāMañj, 19, 20.2 kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām //
BhāMañj, 19, 304.1 uccairvilokayantīnāṃ tadvapuḥ surayoṣitām /
Garuḍapurāṇa
GarPur, 1, 51, 18.1 brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān /
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 105, 28.2 śayane sārdhamāyasyā yoṣitā nibhṛtaṃ svapet //
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 106, 6.2 na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā //
GarPur, 1, 107, 16.1 yadi garbho vipadyata sravate vāpi yoṣitaḥ /
GarPur, 1, 156, 14.1 karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ /
GarPur, 1, 160, 20.1 vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām /
Hitopadeśa
Hitop, 3, 7.11 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 56.1 kadācidatha samprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ /
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 55.2 jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata //
KSS, 1, 4, 41.1 varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ /
KSS, 1, 4, 83.1 acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
KSS, 2, 4, 91.1 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
KSS, 2, 5, 57.2 pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām //
KSS, 3, 3, 125.1 gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
KSS, 3, 4, 357.1 vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ /
KSS, 3, 4, 381.2 anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ //
KSS, 4, 1, 119.2 ityālocya parityajya lajjāṃ yoṣidvibhūṣaṇam //
KSS, 4, 3, 8.1 sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 4, 3, 79.2 samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ //
KSS, 5, 2, 141.2 iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt //
KSS, 5, 2, 185.2 ārāt tarutale divyarūpāṃ yoṣitam aikṣata //
KSS, 5, 3, 38.2 dve puṣpāvacayavyagre tāvad aikṣata yoṣitau //
KSS, 5, 3, 148.2 apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām //
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 271.1 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
KSS, 6, 1, 177.1 tato 'haṃ yoṣitastasyāḥ samīpam agamaṃ drutam /
Narmamālā
KṣNarm, 2, 13.1 etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 1.0 yoṣitāṃ vikāraparimāṇaṃ nirdiśannāha ityāha sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ cetyādi //
Rasamañjarī
RMañj, 9, 21.2 liṅgalepena surate dravo bhavati yoṣitām //
RMañj, 9, 33.1 tayor dhūliṃ samādāya hanyate yoṣitāṃ ratiḥ /
RMañj, 9, 39.2 ṛtvante tryahapītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 40.2 ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
Rasaratnasamuccaya
RRS, 1, 15.1 kaṭake saṃcarantīnāṃ yasya kiṃnarayoṣitām /
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, R.kh., 5, 21.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
Rasārṇava
RArṇ, 6, 70.1 rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
Ratnadīpikā
Ratnadīpikā, 1, 50.1 śarīrakāntijanakā bhogadā bahuyoṣitaḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Manuṣyādivargaḥ, 3.1 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
RājNigh, Manuṣyādivargaḥ, 4.1 yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī /
Ānandakanda
ĀK, 1, 4, 214.2 piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet //
ĀK, 1, 4, 219.2 stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā //
ĀK, 1, 15, 218.2 ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet //
ĀK, 1, 15, 425.1 sākṣātparyāyamadano'nekayoṣitsukhapradaḥ /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 16, 51.1 yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam /
ĀK, 1, 16, 52.1 sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ /
ĀK, 1, 21, 59.2 daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam //
Āryāsaptaśatī
Āsapt, 2, 395.1 bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
Bhāvaprakāśa
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 7, 3, 218.1 rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
Haribhaktivilāsa
HBhVil, 1, 87.1 guruvat paripūjyāś ca savarṇā guruyoṣitaḥ /
HBhVil, 1, 197.1 tāntrikeṣu ca mantreṣu dīkṣāyāṃ yoṣitām api /
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
Janmamaraṇavicāra
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 15.1 yadi garbho vipadyeta sravate vāpi yoṣitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.1 meghamadhye sthitā bhābhiḥ sarvayoṣidanuttamā /
SkPur (Rkh), Revākhaṇḍa, 28, 43.2 aparā nṛtyagīteṣu saṃsaktā vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 68.2 dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām //
SkPur (Rkh), Revākhaṇḍa, 46, 9.1 sākṣatair bhājanais tatra śatasāhasrayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 9.2 mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 172, 2.2 apsarogītanādena nṛtyantyo vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 39.2 madhukandarpayoṣitsu vikāro nābhavattayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 44.1 rambhātilottamādyāśca vailakṣyaṃ devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 50.1 vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 55.1 tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ /