Occurrences

Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu

Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
Buddhacarita
BCar, 4, 18.2 yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī //
Mahābhārata
MBh, 1, 57, 69.15 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ /
MBh, 6, 96, 18.2 babhrāma tatra tatraiva yoṣinmadavaśād iva //
MBh, 9, 8, 37.2 amuhyat tatra tatraiva yoṣinmadavaśād iva //
MBh, 13, 128, 1.2 tilottamā nāma purā brahmaṇā yoṣid uttamā /
Manusmṛti
ManuS, 8, 404.2 pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //
Amarakośa
AKośa, 2, 246.2 haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā //
AKośa, 2, 266.1 strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 69.2 laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān //
AHS, Śār., 1, 34.2 uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṃsthitaiḥ //
AHS, Śār., 1, 93.2 atha bālopacāreṇa bālaṃ yoṣid upācaret //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 25.1 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati /
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
Kirātārjunīya
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kāmasūtra
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
Matsyapurāṇa
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
Viṣṇupurāṇa
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 5, 7, 49.2 svarūpavarṇanaṃ tasya kathaṃ yoṣitkariṣyati //
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
Viṣṇusmṛti
ViSmṛ, 25, 16.1 patyau jīvati yā yoṣid upavāsavrataṃ caret /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 6.1 ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī /
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 17, 26.1 pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ /
Kathāsaritsāgara
KSS, 2, 4, 91.1 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
KSS, 4, 3, 8.1 sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 5, 2, 141.2 iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Manuṣyādivargaḥ, 3.1 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
RājNigh, Manuṣyādivargaḥ, 4.1 yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī /