Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kauśikasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 4, 50.2 yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 2, 3, 46.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
BaudhDhS, 4, 7, 8.1 vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpasaṃcayaḥ /
Chāndogyopaniṣad
ChU, 4, 4, 2.3 bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 4.5 sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe /
Kauśikasūtra
KauśS, 5, 10, 54.11 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
Vasiṣṭhadharmasūtra
VasDhS, 5, 3.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
Ṛgvedakhilāni
ṚVKh, 2, 2, 5.1 yauvanāni mahayasi jigyuṣām iva dundubhiḥ /
Arthaśāstra
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
Buddhacarita
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 5, 14.2 balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena //
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 10, 35.1 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni /
BCar, 10, 37.2 bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti //
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
Carakasaṃhitā
Ca, Sū., 6, 26.2 vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Ca, Cik., 1, 74.2 jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya //
Ca, Cik., 3, 270.1 cārūpacitagātryaśca taruṇyo yauvanoṣmaṇā /
Ca, Cik., 1, 3, 13.2 jīved varṣasahasrāṇi tāvantyāgatayauvanaḥ //
Ca, Cik., 2, 1, 7.2 surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 7, 85.6 tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 2, 118.2 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ //
MBh, 1, 2, 126.13 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ /
MBh, 1, 2, 162.2 jayadrathamukhā bālaṃ śūram aprāptayauvanam //
MBh, 1, 58, 15.2 na ca striyaṃ prajānāti kaścid aprāptayauvanaḥ //
MBh, 1, 65, 3.4 rūpayauvanasampannā śīlācāravatī śubhā /
MBh, 1, 65, 11.2 rūpayauvanasampannām ityuvāca mahīpatiḥ //
MBh, 1, 65, 26.1 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ /
MBh, 1, 67, 5.7 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 1, 68, 69.13 yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa /
MBh, 1, 70, 35.1 yauvanena caran kāmān yuvā yuvatibhiḥ saha /
MBh, 1, 70, 36.2 kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca //
MBh, 1, 70, 37.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 70, 41.1 rājaṃścarābhinavayā tanvā yauvanagocaraḥ /
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 70, 44.17 dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 71, 22.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe /
MBh, 1, 71, 23.1 saṃśīlayan devayānīṃ kanyāṃ samprāptayauvanām /
MBh, 1, 72, 16.2 dharmakārye niyuñjānā kanyā samprāptayauvanā /
MBh, 1, 77, 6.2 dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat /
MBh, 1, 77, 8.1 devayānī prajātāsau vṛthāhaṃ prāptayauvanā /
MBh, 1, 78, 37.2 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha /
MBh, 1, 79, 2.2 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 3.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 79, 4.1 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 6.1 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ /
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 79, 9.1 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam /
MBh, 1, 79, 15.2 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca //
MBh, 1, 79, 16.1 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MBh, 1, 79, 20.2 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MBh, 1, 79, 23.1 prajāśca yauvanaprāptā vinaśiṣyantyano tava /
MBh, 1, 79, 23.13 prajāśca yauvanaṃ prāptā vinaśiṣyantyatastava /
MBh, 1, 79, 23.17 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 24.3 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 26.1 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MBh, 1, 79, 28.3 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MBh, 1, 79, 29.2 yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām //
MBh, 1, 80, 1.3 rūpayauvanasampannaḥ kumāra iva so 'bhavat /
MBh, 1, 80, 8.2 yauvanaṃ prāpya rājarṣiḥ sahasraparivatsarān /
MBh, 1, 80, 9.2 sevitā viṣayāḥ putra yauvanena mayā tava /
MBh, 1, 80, 9.3 tejasā tava satputra pūrṇaṃ yauvanam uttamam /
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 80, 10.3 yāvad icchasi yauvanam /
MBh, 1, 80, 10.6 yāvad icchasi tāvacca yauvanena samanvitam /
MBh, 1, 80, 11.2 yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ //
MBh, 1, 91, 2.3 yauvanaṃ cānusaṃprāptaṃ kumāraṃ vadatāṃ varam /
MBh, 1, 92, 18.10 yauvanaṃ cāpi samprāptaḥ kumāro vadatāṃ varaḥ /
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 92, 20.1 pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt /
MBh, 1, 93, 19.2 daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ //
MBh, 1, 93, 21.2 nāmnā jinavatī nāma rūpayauvanaśālinī //
MBh, 1, 95, 4.1 aprāptavati tasmiṃśca yauvanaṃ bharatarṣabha /
MBh, 1, 95, 12.1 vicitravīryaṃ ca tadā bālam aprāptayauvanam /
MBh, 1, 96, 2.1 samprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam /
MBh, 1, 96, 53.1 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ /
MBh, 1, 97, 9.2 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 99, 3.18 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 99, 6.2 sā kadācid ahaṃ tatra gatā prathamayauvane /
MBh, 1, 99, 34.2 rūpayauvanasampanne putrakāme ca dharmataḥ //
MBh, 1, 100, 11.5 bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī /
MBh, 1, 100, 24.3 upacāreṇa śīlena rūpayauvanasaṃpadā /
MBh, 1, 102, 16.2 śramavyāyāmakuśalāḥ samapadyanta yauvanam //
MBh, 1, 102, 20.4 rūpayauvanasampannāṃ sutāṃ sāgaragāsutaḥ /
MBh, 1, 105, 1.4 tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm /
MBh, 1, 106, 12.2 rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ //
MBh, 1, 113, 12.16 mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām /
MBh, 1, 115, 2.2 na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ /
MBh, 1, 119, 6.2 śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā //
MBh, 1, 121, 3.3 rūpayauvanasampannāṃ madadṛptāṃ madālasām //
MBh, 1, 139, 12.3 upāsyamānān bhīmena rūpayauvanaśālinā /
MBh, 1, 143, 32.1 bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate /
MBh, 1, 151, 25.4 krameṇa yauvanaṃ prāptā manmathānaladīpikā /
MBh, 1, 160, 11.1 samprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām /
MBh, 1, 178, 2.1 rūpeṇa vīryeṇa kulena caiva dharmeṇa caivāpi ca yauvanena /
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 2, 16, 20.1 viṣayeṣu nimagnasya tasya yauvanam atyagāt /
MBh, 2, 17, 1.7 yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām /
MBh, 2, 17, 7.6 kālena mahatā cāpi yauvanastho babhūva ha //
MBh, 3, 2, 45.2 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MBh, 3, 51, 7.1 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām /
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 94, 25.1 yauvanasthām api ca tāṃ śīlācārasamanvitām /
MBh, 3, 104, 8.1 tasya bhārye tvabhavatāṃ rūpayauvanadarpite /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 277, 25.2 kālena cāpi sā kanyā yauvanasthā babhūva ha //
MBh, 3, 277, 31.1 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 5, 35, 58.1 jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām /
MBh, 5, 139, 10.2 bhāryāścoḍhā mama prāpte yauvane tena keśava //
MBh, 5, 190, 3.1 tatastāṃ pārṣato dṛṣṭvā kanyāṃ samprāptayauvanām /
MBh, 5, 190, 4.2 kanyā mameyaṃ samprāptā yauvanaṃ śokavardhinī /
MBh, 5, 190, 12.2 yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī //
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 6, BhaGī 2, 13.1 dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
MBh, 6, 86, 59.2 saṃbabhūva mahārāja samavāpa ca yauvanam //
MBh, 7, 32, 21.2 putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam /
MBh, 7, 48, 32.1 abhimanyau hate rājañ śiśuke 'prāptayauvane /
MBh, 9, 2, 7.1 bālabhāvam atikrāntān yauvanasthāṃśca tān aham /
MBh, 9, 44, 72.3 yauvanasthāśca bālāśca vṛddhāśca janamejaya //
MBh, 10, 3, 11.1 anyayā yauvane martyo buddhyā bhavati mohitaḥ /
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 2, 15.1 anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ /
MBh, 11, 3, 13.2 yauvanastho 'pi madhyastho vṛddho vāpi vipadyate //
MBh, 12, 26, 11.2 nākālato yauvanam abhyupaiti nākālato rohati bījam uptam //
MBh, 12, 149, 2.1 duḥkhitāḥ kecid ādāya bālam aprāptayauvanam /
MBh, 12, 149, 41.1 yauvanasthāṃśca bālāṃśca vṛddhān garbhagatān api /
MBh, 12, 149, 51.2 vikramanto mriyante ca yauvanasthāstathāpare //
MBh, 12, 149, 86.1 rūpayauvanasampannaṃ dyotamānam iva śriyā /
MBh, 12, 152, 11.1 jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ /
MBh, 12, 277, 8.1 saṃbhāvya putrān kālena yauvanasthānniveśya ca /
MBh, 12, 308, 73.2 rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam //
MBh, 12, 308, 120.1 kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt /
MBh, 12, 308, 120.1 kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt /
MBh, 12, 317, 14.1 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 21, 19.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 24, 92.1 āḍhyāśca balavantaśca yauvanasthāśca bhārata /
MBh, 13, 38, 19.1 yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām /
MBh, 13, 46, 13.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 53, 59.2 saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau //
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
Manusmṛti
ManuS, 5, 148.1 bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane /
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
Rāmāyaṇa
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 31, 10.1 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 31, 13.1 tāḥ sarvaguṇasampannā rūpayauvanasaṃyutāḥ /
Rām, Bā, 37, 18.2 kālena mahatā sarve yauvanaṃ pratipedire //
Rām, Bā, 37, 19.1 atha dīrgheṇa kālena rūpayauvanaśālinaḥ /
Rām, Bā, 47, 3.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 49, 18.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 71, 7.1 putrā daśarathasyeme rūpayauvanaśālinaḥ /
Rām, Ay, 85, 66.3 yauvanasthasya gaurasya kapitthasya sugandhinaḥ //
Rām, Ār, 10, 17.2 ramayanti tapoyogān muniṃ yauvanam āsthitam //
Rām, Ār, 53, 22.2 yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha //
Rām, Ki, 32, 22.1 bahvīś ca vividhākārā rūpayauvanagarvitāḥ /
Rām, Ki, 42, 49.1 striyaś ca guṇasampannā rūpayauvanalakṣitāḥ /
Rām, Ki, 57, 27.1 balavīryopapannānāṃ rūpayauvanaśālinām /
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Ki, 65, 10.2 mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī //
Rām, Su, 8, 49.2 tarkayāmāsa sīteti rūpayauvanasaṃpadā /
Rām, Su, 16, 22.2 rūpayauvanasampannā rāvaṇasya varastriyaḥ //
Rām, Su, 17, 1.2 rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam //
Rām, Su, 18, 12.1 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate /
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 22, 29.1 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam /
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 80, 47.1 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ /
Rām, Utt, 4, 19.1 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ /
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 17, 4.1 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te /
Rām, Utt, 17, 20.2 trailokyasundarī bhīru yauvane vārddhakaṃ vidhim //
Rām, Utt, 30, 35.1 rūpayauvanasampannā yasmāt tvam anavasthitā /
Rām, Utt, 64, 5.1 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam /
Rām, Utt, 77, 14.1 yo 'yam aṃśastṛtīyo me strīṣu yauvanaśāliṣu /
Saundarānanda
SaundĀ, 1, 34.2 babhramuryauvanoddāmā gajā iva niraṅkuśāḥ //
SaundĀ, 7, 2.2 yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma //
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 4.1 tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca /
SaundĀ, 9, 5.1 balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi /
SaundĀ, 9, 27.2 niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 304.1 śiśutvaṃ śaiśavaṃ bālyaṃ tāruṇyaṃ yauvanaṃ same /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.2 haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ //
AHS, Cikitsitasthāna, 1, 147.1 yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ /
AHS, Cikitsitasthāna, 7, 18.2 kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ //
AHS, Cikitsitasthāna, 7, 80.1 yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ /
Bodhicaryāvatāra
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 28.1 veditā sarvavidyānām āsannanavayauvanaḥ /
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 7, 61.1 adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ /
BKŚS, 10, 25.2 svāmino yauvanamadhu kvāsau kathaya tām iti //
BKŚS, 10, 72.2 avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate //
BKŚS, 18, 17.2 sāphalyaṃ kriyatām adya rūpayauvanajanmanām //
BKŚS, 18, 547.1 rūpayauvanasaubhāgyair garvitām urvaśīm api /
BKŚS, 18, 661.2 sa ca yauvanamūḍhatvāt svīkṛto gaṅgadattayā //
BKŚS, 28, 7.2 citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 209.1 na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam iti //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Divyāvadāna
Divyāv, 2, 505.2 jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ /
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Harivaṃśa
HV, 8, 2.2 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī /
HV, 28, 41.2 rūpayauvanasampannā sarvasattvamanoharā //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Kirātārjunīya
Kir, 1, 22.1 sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ /
Kir, 4, 1.2 upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam //
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 11, 12.1 śaradambudharacchāyā gatvaryo yauvanaśriyaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 1, 32.2 babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena //
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 6, 44.1 yauvanāntaṃ vayo yasmin ātaṅkaḥ kusumāyudhaḥ /
KumSaṃ, 8, 12.1 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
Kāmasūtra
KāSū, 1, 2, 3.1 kāmaṃ ca yauvane //
KāSū, 1, 3, 2.1 prāgyauvanāt strī /
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 3, 2, 10.1 dīpāloke vigāḍhayauvanāyāḥ pūrvasaṃstutāyāḥ /
KāSū, 3, 3, 7.1 bālakrīḍanakair bālā kalābhir yauvane sthitā /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 7, 1, 1.12 vidyātantrācca vidyāyogāt prāptayauvanāṃ paricārikāṃ svāmī saṃvatsaramātram anyato dhārayet /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 38.2 agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ //
KūPur, 1, 45, 18.2 striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ //
KūPur, 1, 45, 45.2 ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ //
Liṅgapurāṇa
LiPur, 1, 9, 30.1 sthūlatā hrasvatā bālyaṃ vārdhakyaṃ yauvanaṃ tathā /
LiPur, 1, 52, 23.1 sadā tu candrakāntānāṃ sadā yauvanaśālinām /
LiPur, 1, 86, 22.2 kaumāre yauvane caiva vārddhake maraṇe'pi vā //
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
LiPur, 1, 105, 20.2 yauvanasthāṃś ca vṛddhāṃś ca ihāmutra ca pūjitaḥ //
LiPur, 2, 25, 68.1 oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām /
Matsyapurāṇa
MPur, 7, 30.2 cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm //
MPur, 24, 59.1 yauvanena calānkāmānyuvā yuvatibhiḥ saha /
MPur, 24, 60.2 sāhāyyaṃ bhavataḥ kāryamasmābhiryauvanena kim //
MPur, 24, 61.2 yauvanenātha bhavatāṃ careyaṃ viṣayānaham //
MPur, 24, 65.2 jarāṃ mā dehi navayā tanvā me yauvanātsukhī //
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 25, 27.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām /
MPur, 25, 28.1 saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām /
MPur, 31, 6.2 dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā //
MPur, 31, 8.2 devayānī prasūtāsau vṛthāhaṃ prāptayauvanā //
MPur, 32, 37.2 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha /
MPur, 33, 2.3 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 3.2 yauvanena tvadīyena careyaṃ viṣayānaham //
MPur, 33, 4.1 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham /
MPur, 33, 6.1 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane /
MPur, 33, 9.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MPur, 33, 10.1 pūrṇe varṣasahasre nu punardāsyāmi yauvanam /
MPur, 33, 16.3 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām //
MPur, 33, 17.1 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam /
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 24.1 prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava /
MPur, 33, 26.2 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 27.2 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MPur, 33, 29.2 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MPur, 33, 30.2 yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā //
MPur, 34, 12.2 sevitā viṣayāḥ putra yauvanena mayā tava //
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 34, 14.3 yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ //
MPur, 68, 4.2 tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām //
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 113, 73.2 śuklābhijanasampannāḥ sarve te sthirayauvanāḥ //
MPur, 144, 33.2 garbhastho mriyate kaścidyauvanasthastathā paraḥ //
Meghadūta
Megh, Pūrvameghaḥ, 27.2 yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni //
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Nāradasmṛti
NāSmṛ, 2, 13, 31.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
Suśrutasaṃhitā
Su, Sū., 35, 29.6 tasya vikalpo vṛddhiryauvanaṃ sampūrṇatā hānir iti /
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Cik., 15, 38.2 pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ //
Su, Cik., 20, 37.1 yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam /
Su, Cik., 26, 5.1 vilāsināmarthavatāṃ rūpayauvanaśālinām /
Su, Cik., 26, 8.1 yāminī sendutilakā kāminī navayauvanā /
Su, Utt., 39, 276.1 stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ /
Su, Utt., 47, 44.1 prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.14 devadattaḥ kaumārayauvanādiṣu /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.19 tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti /
Viṣṇupurāṇa
ViPur, 1, 12, 85.2 yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ //
ViPur, 1, 17, 56.1 janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam /
ViPur, 1, 17, 71.2 jarāyauvanajanmādyā dharmā dehasya nātmanaḥ //
ViPur, 1, 17, 75.1 bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ /
ViPur, 1, 17, 76.2 bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ //
ViPur, 2, 6, 25.1 dhanayauvanamattās tu maryādābhedino hi ye /
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 17.1 svakīyaṃ ca yauvanaṃ svapitre dadau //
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 4, 10, 30.2 pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam /
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 5, 15, 6.2 tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau //
ViPur, 5, 20, 1.3 dadarśa kubjāmāyāntīṃ navayauvanagocarām //
ViPur, 5, 20, 48.1 kva yauvanonmukhībhūtasukumāratanurhariḥ /
ViPur, 5, 20, 49.1 imau sulalitau raṅge vartete navayauvanau /
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 5, 27, 21.2 dhanyāyāḥ khalvayaṃ putro vartate navayauvane //
ViPur, 5, 37, 7.1 tataste yauvanonmattā bhāvikāryapracoditāḥ /
ViPur, 6, 5, 35.2 saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ //
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
Viṣṇusmṛti
ViSmṛ, 1, 29.2 rūpayauvanasampannāṃ vinītavad upasthitām //
ViSmṛ, 20, 49.1 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā /
ViSmṛ, 25, 13.1 bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā //
ViSmṛ, 96, 36.1 yauvane ca viṣayāprāptāv amārgeṇa tadavāptau viṣayasevanān narake patanam //
Śatakatraya
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 2, 40.2 abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā //
ŚTr, 2, 61.2 kāmibhir yatra hūyante yauvanāni dhanāni ca //
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.2 saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām //
ṚtuS, Pañcamaḥ sargaḥ, 7.2 bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 1.2 yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //
Ṭikanikayātrā, 6, 2.2 yauvanakāntāram iva pratītya kuśalena dharmavatām //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 44.1 navayauvananirvṛttastanabhārakṛśodaram /
Bhāratamañjarī
BhāMañj, 1, 209.1 tāṃ dāśaputrīṃ śanakairnavayauvanamīyuṣīm /
BhāMañj, 1, 254.1 tāṃ yauvanavasantāḍhyāṃ stanastabakabandhurām /
BhāMañj, 1, 305.2 vijahāra manojanmasadmayauvanaśālinī //
BhāMañj, 1, 333.2 ṛtuṃ prayatnā pratyagrayauvanārambhanirbharā //
BhāMañj, 1, 346.2 prāha putraṃ saṃkramayya jarāṃ yauvanamāpsyasi //
BhāMañj, 1, 347.2 jarayā yauvanaṃ mahyaṃ putrakā dīyatāmiti //
BhāMañj, 1, 351.1 pūrṇe kāle nijaṃ rājyaṃ yauvanaṃ ca mahīpatiḥ /
BhāMañj, 1, 452.1 citrāṅgadābhidhāne ca tasminyauvanamīyuṣi /
BhāMañj, 1, 504.1 tataḥ kadācitsaudhasthā navayauvanaśālinī /
BhāMañj, 1, 875.2 stanastavakinī jātā sā yauvanamadhuśriyaḥ //
BhāMañj, 1, 1055.1 dhruvaṃ jatugṛhānmuktā bhāntyete labdhayauvanāḥ /
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 1, 1280.2 sāhena valayeneva navayauvanavāhinī //
BhāMañj, 5, 265.1 hīnajanmāpyabhijanaṃ jarājīrṇo 'pi yauvanam /
BhāMañj, 5, 352.2 vidvadbhogaśca sūktīnāṃ satataṃ navayauvanam //
BhāMañj, 7, 617.2 niśītho yauvanaṃ prāpa vairāṇyapanayairiva //
BhāMañj, 13, 1072.1 yauvanābharaṇaṃ rūpaṃ dadhatī sā sumadhyamā /
Garuḍapurāṇa
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 107, 25.1 aduṣṭāpatitaṃ bhāryā yauvane yā parityajet /
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
GarPur, 1, 115, 25.2 pañcaite hyasthirā bhāvā yauvanāni dhanāni ca //
GarPur, 1, 115, 26.1 asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam /
GarPur, 1, 115, 63.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
Gītagovinda
GītGov, 7, 3.2 mama viphalam idam amalarūpam api yauvanam //
Hitopadeśa
Hitop, 0, 11.1 yauvanaṃ dhanasampattiḥ prabhutvam avivekitā /
Hitop, 0, 38.1 rūpayauvanasampannā viśālakulasambhavāḥ /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 4, 75.2 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasañcayaḥ /
Kathāsaritsāgara
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
KSS, 4, 1, 55.1 yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
KSS, 4, 2, 61.1 kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
KSS, 4, 2, 90.1 sa hi tvam iva rūpeṇa yauvanena ca sundari /
KSS, 5, 1, 23.1 ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
KSS, 5, 1, 204.1 yauvane kanyakābhāvaściraṃ putri na yujyate /
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 199.1 sā ca madduhitedānīm ārūḍhā navayauvanam /
KSS, 5, 3, 57.1 tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
KSS, 6, 1, 201.1 ityāvābhyām ubhe bhārye prāpte pratyagrayauvane /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 15.1 aprāptayauvanābhiḥ saha samprayoge aṇumātraprāśanena caritārthatvāt //
Kālikāpurāṇa
KālPur, 53, 34.2 navayauvanasampannāṃ tathā sarvāṅgasundarīm //
Mātṛkābhedatantra
MBhT, 14, 41.1 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
Narmamālā
KṣNarm, 2, 1.1 sāpi bālakuraṅgākṣī yauvanena pramāthinā /
KṣNarm, 2, 33.2 sattrabhojanapūrṇāṅgaḥ kadācidatha sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ //
KṣNarm, 3, 22.2 puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā //
Rasamañjarī
RMañj, 2, 60.2 rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet //
RMañj, 9, 36.2 patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet //
Rasaratnasamuccaya
RRS, 11, 95.1 bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /
Rasaratnākara
RRĀ, R.kh., 1, 10.2 rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
RRĀ, Ras.kh., 1, 12.1 kākinīṃ strīṃ bhajen nityaṃ svānukūlāṃ suyauvanām /
RRĀ, Ras.kh., 7, 44.2 bālye ṣaḍaṅgulā yojyā yauvane sā navāṅgulā //
Rasārṇava
RArṇ, 2, 20.1 navayauvanasampannā surūpā cāruhāsinī /
RArṇ, 11, 77.1 samajīrṇo bhaved bālo yauvanasthaścaturguṇam /
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 21.2 kaiśoram ā pañcadaśād yauvanaṃ tu tataḥ param //
Skandapurāṇa
SkPur, 11, 30.2 sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
Tantrasāra
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 6, 190.2 bālyayauvanavṛddhatvanidhaneṣu punarbhave //
Ānandakanda
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 13, 33.1 tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt /
ĀK, 1, 15, 257.2 varṣād yauvanam āpnoti śatastrīgamane paṭuḥ //
ĀK, 1, 15, 433.2 yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet //
ĀK, 1, 15, 467.1 madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 20, 88.1 prāṇāpānau ca saṃyuktau syātāṃ vṛddho'pi yauvanam /
ĀK, 1, 24, 196.1 bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā /
Āryāsaptaśatī
Āsapt, 2, 52.1 abhinavayauvanadurjayavipakṣajanahanyamānamānāpi /
Āsapt, 2, 116.2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
Āsapt, 2, 452.2 sutasambhavena yauvanavināśanaṃ na khalu khedāya //
Āsapt, 2, 465.1 yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu /
Āsapt, 2, 629.2 na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 13.0 tatra bālye ślaiṣmikāḥ yauvane paittikāḥ vārdhakye vātikā gadā vardhante iti jñeyam //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 4, 2.11 tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca /
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 14, 6.2 gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam //
Bhāvaprakāśa
BhPr, 6, 8, 3.2 patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ //
Caurapañcaśikā
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
CauP, 1, 45.1 adyāpi tāṃ nṛpatī śekhararājaputrīṃ sampūrṇayauvanamadālasaghūrṇanetrīm /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 15.1, 1.0 aprāptayauvanābhiḥ saheti //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
Gheraṇḍasaṃhitā
GherS, 3, 21.1 rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā /
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.3 patnyo vilokya lāvaṇyaṃ lakṣmīsampannayauvanāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 4.3 ā ṣoḍaśācca kiśoro yauvanaṃ ca tataḥ param //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
Rasārṇavakalpa
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 6.1 rūpayauvanasampannaṃ dṛṣṭvā taṃ pṛthivīpatim /
SkPur (Rkh), Revākhaṇḍa, 33, 10.1 kālenātisudīrgheṇa yauvanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 38, 36.1 kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā /
SkPur (Rkh), Revākhaṇḍa, 56, 21.2 naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā //
SkPur (Rkh), Revākhaṇḍa, 67, 87.2 pitā rakṣati kaumārye bhartā rakṣati yauvane /
SkPur (Rkh), Revākhaṇḍa, 78, 29.2 dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti //
SkPur (Rkh), Revākhaṇḍa, 136, 3.2 rūpayauvanasampannā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 7.1 kaumāre yauvane pāpaṃ vārddhake yacca saṃcitam /
SkPur (Rkh), Revākhaṇḍa, 168, 19.1 tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 220, 3.1 bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 34.1 bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane /