Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Ay, 2, 10.2 yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam //
Rām, Ay, 2, 33.2 paśyāmo yauvarājyasthaṃ tava rājottamātmajam //
Rām, Ay, 3, 2.2 yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha //
Rām, Ay, 3, 4.2 yauvarājyāya rāmasya sarvam evopakalpyatām //
Rām, Ay, 3, 24.2 tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi //
Rām, Ay, 4, 2.2 rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ //
Rām, Ay, 4, 22.2 śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa //
Rām, Ay, 4, 33.1 śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam /
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 5, 9.1 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
Rām, Ay, 6, 19.2 ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam //
Rām, Ay, 7, 7.1 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam /
Rām, Ay, 7, 16.2 rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 8, 3.2 yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ //
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 9, 2.2 yauvarājyena bharataṃ kṣipram evābhiṣecaye //
Rām, Ay, 10, 29.1 bharato bhajatām adya yauvarājyam akaṇṭakam /
Rām, Ay, 13, 14.2 yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ //
Rām, Ay, 14, 15.2 dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 16.1 bharatāya mahārājo yauvarājyaṃ prayacchati /
Rām, Ay, 23, 3.2 tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam //
Rām, Ay, 23, 22.2 pitrā me bharataś cāpi yauvarājye niyojitaḥ /
Rām, Ay, 46, 26.1 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca /
Rām, Ay, 52, 16.2 pitaraṃ yauvarājyastho rājyastham anupālaya //
Rām, Ki, 15, 20.1 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya /
Rām, Ki, 25, 11.2 imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya //
Rām, Ki, 25, 35.2 aṅgadaṃ sampariṣvajya yauvarājye 'bhiṣecayat //
Rām, Ki, 52, 25.1 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ /
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 80, 13.1 yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa /
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Yu, 116, 79.2 niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā //