Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
AVŚ, 11, 10, 3.2 kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā //
Kauśikasūtra
KauśS, 5, 5, 21.0 vātaraṃhā iti snāte 'śve saṃpātān abhyatinayati //
Vaitānasūtra
VaitS, 7, 1, 17.1 vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
Ṛgveda
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 5, 77, 3.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā //
ṚV, 8, 34, 17.1 ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
Mahābhārata
MBh, 1, 6, 1.3 brahman varāharūpeṇa manomārutaraṃhasā //
MBh, 1, 26, 6.2 tejovīryabalopetaṃ manomārutaraṃhasam //
MBh, 1, 136, 19.2 sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ /
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 213, 43.1 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām /
MBh, 1, 215, 16.1 aśvāṃśca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ /
MBh, 2, 25, 19.2 mayūrasadṛśāṃścānyān sarvān anilaraṃhasaḥ //
MBh, 2, 47, 13.1 ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ /
MBh, 2, 48, 22.2 śatāni catvāryadadaddhayānāṃ vātaraṃhasām //
MBh, 3, 43, 7.1 daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām /
MBh, 3, 69, 12.3 śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ //
MBh, 3, 69, 22.1 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ /
MBh, 3, 79, 24.1 rājaṃs tittirikalmāṣāñ śrīmān anilaraṃhasaḥ /
MBh, 3, 146, 38.2 trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ //
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 164, 35.1 codayāmāsa sa hayān manomārutaraṃhasaḥ /
MBh, 3, 167, 7.2 rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ /
MBh, 3, 176, 50.1 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ /
MBh, 3, 268, 23.1 tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām /
MBh, 4, 36, 3.2 te hayā narasiṃhena coditā vātaraṃhasaḥ /
MBh, 4, 67, 34.1 tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām /
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 5, 135, 29.2 hayā jagmur mahāvegā manomārutaraṃhasaḥ //
MBh, 5, 166, 31.2 gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ //
MBh, 5, 179, 16.2 avahanmāṃ bhṛśaṃ rājanmanomārutaraṃhasaḥ //
MBh, 5, 183, 18.1 tato 'haṃ svayam udyamya hayāṃstān vātaraṃhasaḥ /
MBh, 6, 68, 27.2 tena tenaiva dhāvanti manomārutaraṃhasaḥ //
MBh, 6, 75, 34.1 aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ /
MBh, 6, 86, 4.2 ye cāpare tittirajā javanā vātaraṃhasaḥ //
MBh, 6, 92, 12.2 codayāmāsa tān aśvān pāṇḍurān vātaraṃhasaḥ //
MBh, 7, 7, 10.1 tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṃhasaḥ /
MBh, 7, 22, 4.2 bhīmavegā naravyāghram avahan vātaraṃhasaḥ //
MBh, 7, 36, 21.1 garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ /
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 73, 11.2 droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ //
MBh, 7, 74, 10.1 tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ /
MBh, 7, 75, 32.2 tūrṇāt tūrṇataraṃ hyaśvāste 'vahan vātaraṃhasaḥ //
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 95, 31.2 prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ //
MBh, 7, 102, 65.2 viśokenābhisaṃyattā manomārutaraṃhasaḥ //
MBh, 7, 106, 30.1 karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ /
MBh, 7, 107, 26.1 ṛśyavarṇān hayān karkair miśrānmārutaraṃhasaḥ /
MBh, 7, 107, 27.1 te hayā bahvaśobhanta miśritā vātaraṃhasaḥ /
MBh, 7, 137, 4.1 te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ /
MBh, 7, 164, 130.1 te miśrā bahvaśobhanta javanā vātaraṃhasaḥ /
MBh, 7, 172, 22.2 uccāvacā nipetur vai garuḍānilaraṃhasaḥ //
MBh, 8, 13, 2.2 vāhayann eva turagān garuḍānilaraṃhasaḥ //
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 19, 33.2 śrameṇa mahatā yuktā manomārutaraṃhasaḥ //
MBh, 8, 24, 109.2 śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ //
MBh, 8, 24, 111.2 tān aśvāṃś codayāmāsa manomārutaraṃhasaḥ //
MBh, 8, 42, 57.2 rathenātipatākena manomārutaraṃhasā //
MBh, 8, 68, 53.3 suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā //
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 9, 44, 21.1 tasmai brahmā dadau prīto balino vātaraṃhasaḥ /
MBh, 10, 11, 29.1 te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ /
MBh, 12, 319, 11.2 dadṛśuḥ sarvabhūtāni manomārutaraṃhasam //
MBh, 13, 4, 12.2 candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām /
MBh, 13, 17, 132.2 ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ //
Rāmāyaṇa
Rām, Yu, 81, 28.1 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām /
Amarakośa
AKośa, 1, 75.1 śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 21.2 hetubhedāt pratīghātabhedo vāyoḥ saraṃhasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 2.2 sajīvam iva sampannaṃ calatvāt paṭuraṃhasaḥ //
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 392.1 dhāvitvā ca triyāmārdham aharardhaṃ ca raṃhasā /
BKŚS, 20, 133.1 gacchatāpi sthireṇeva tena mānasaraṃhasā /
BKŚS, 21, 134.1 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā /
BKŚS, 28, 113.1 atha pravahaṇenāsau nabhasvatpaṭuraṃhasā /
Daśakumāracarita
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kir, 14, 45.1 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ /
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kumārasaṃbhava
KumSaṃ, 2, 63.2 manasā kāryasaṃsiddhitvarādviguṇaraṃhasā //
KumSaṃ, 6, 36.2 āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ //
Kūrmapurāṇa
KūPur, 1, 40, 21.2 vimāne ca sthito nityaṃ kāmage vātaraṃhasi //
Liṅgapurāṇa
LiPur, 1, 55, 75.1 vimāne ca sthitā divye kāmage vātaraṃhasi /
LiPur, 1, 72, 33.1 tato'śvāṃścodayāmāsa manomārutaraṃhasaḥ /
LiPur, 1, 96, 16.1 jagāma raṃhasā tatra yatrāste narakesarī /
Matsyapurāṇa
MPur, 125, 46.2 saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā //
MPur, 127, 9.1 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ /
MPur, 127, 11.1 tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ /
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 174, 9.2 yukto hayasahasreṇa manomārutaraṃhasā //
Sūryasiddhānta
SūrSiddh, 2, 6.1 dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā /
Viṣṇupurāṇa
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
ViPur, 5, 19, 9.1 ityuktvā codayāmāsa tānhayānvātaraṃhasaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 16.1 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
BhāgPur, 1, 5, 18.2 tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā //
BhāgPur, 1, 15, 29.1 vāsudevāṅghryanudhyānaparibṛṃhitaraṃhasā /
BhāgPur, 4, 5, 5.2 mene tadātmānam asaṅgaraṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum //
BhāgPur, 4, 19, 27.1 tamṛtvijaḥ śakravadhābhisaṃdhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam /
BhāgPur, 4, 22, 26.1 yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṃhasā /
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
Bhāratamañjarī
BhāMañj, 1, 1344.1 vipulāḥ prāṃśavo yasminhayāḥ pavanaraṃhasaḥ /
BhāMañj, 7, 279.2 droṇaṃ pradakṣiṇīkṛtya praviśyānilaraṃhasā //
BhāMañj, 7, 335.1 te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ /
BhāMañj, 7, 384.1 iti bruvāṇaṃ śaineyo manomārutaraṃhasā /
Garuḍapurāṇa
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //