Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
Kauśikasūtra
KauśS, 5, 5, 21.0 vātaraṃhā iti snāte 'śve saṃpātān abhyatinayati //
Vaitānasūtra
VaitS, 7, 1, 17.1 vātaraṃhā bhavety aśvaṃ niyujyamānam anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
Ṛgveda
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 5, 77, 3.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā //
Ṛgvedakhilāni
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
Mahābhārata
MBh, 1, 136, 19.2 sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ /
MBh, 3, 146, 38.2 trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ //
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 13, 17, 132.2 ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ //