Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 9, 2, 1.1 pavasva devavīr ati pavitraṃ soma raṃhyā /
ṚV, 9, 6, 8.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
ṚV, 9, 106, 13.1 pavate haryato harir ati hvarāṃsi raṃhyā /
ṚV, 10, 95, 3.1 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //