Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnākara
Rasārṇava
Smaradīpikā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 3.1 kṣatre balam adhyayanayajanadānaśastrakośabhūtarakṣaṇasaṃyuktaṃ kṣatrasya vṛddhyai //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
Gautamadharmasūtra
GautDhS, 1, 8, 3.1 prasūtirakṣaṇam asaṃkaro dharmaḥ //
GautDhS, 2, 1, 7.1 rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām //
GautDhS, 2, 1, 28.1 tadrakṣaṇadharmitvāt //
GautDhS, 2, 9, 14.1 rakṣaṇāt tu bhartur eva //
Vasiṣṭhadharmasūtra
VasDhS, 3, 25.1 kṣatriyasya tu tan nityam eva rakṣaṇādhikārāt //
Ṛgveda
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
Arthaśāstra
ArthaŚ, 1, 3, 6.1 kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastrājīvo bhūtarakṣaṇaṃ ca //
ArthaŚ, 1, 15, 9.1 tasya saṃvaraṇam āyuktapuruṣarakṣaṇam ā kāryakālād iti //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 17, 2.1 dārarakṣaṇaṃ niśāntapraṇidhau vakṣyāmaḥ //
ArthaŚ, 1, 17, 3.1 putrarakṣaṇaṃ tu //
ArthaŚ, 4, 4, 1.1 samāhartṛpraṇidhau janapadarakṣaṇam uktam //
ArthaŚ, 10, 1, 15.1 vivādasaurikasamājadyūtavāraṇaṃ ca kārayenmudrārakṣaṇaṃ ca //
ArthaŚ, 10, 1, 17.1 purastād adhvanaḥ samyakpraśāstā rakṣaṇāni ca /
Buddhacarita
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
Carakasaṃhitā
Ca, Sū., 30, 26.0 prayojanaṃ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṃ ca //
Lalitavistara
LalVis, 2, 10.2 atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva //
Mahābhārata
MBh, 1, 1, 187.2 nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe //
MBh, 1, 43, 2.2 rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana /
MBh, 1, 78, 9.16 rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān /
MBh, 1, 96, 23.2 rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'pyabhyapūjayan /
MBh, 1, 99, 33.1 anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca /
MBh, 1, 107, 21.3 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā //
MBh, 1, 116, 2.4 rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 130, 1.25 prajñācakṣur anetratvād aśakto rājyarakṣaṇe /
MBh, 1, 131, 6.6 rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ //
MBh, 1, 146, 8.1 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā /
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 195, 10.1 kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam /
MBh, 1, 205, 14.2 yadyasya rudato dvāri na karomyadya rakṣaṇam //
MBh, 1, 205, 15.1 anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe /
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 11, 70.2 apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 30, 1.2 rakṣaṇād dharmarājasya satyasya paripālanāt /
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 3, 33, 9.1 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā /
MBh, 3, 37, 10.2 pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe //
MBh, 3, 176, 48.1 draupadyā rakṣaṇaṃ kāryam ityuvāca dhanaṃjayam /
MBh, 3, 189, 12.2 ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ //
MBh, 3, 189, 21.3 apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ /
MBh, 3, 193, 10.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
MBh, 3, 264, 43.1 dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ /
MBh, 3, 284, 28.1 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam /
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 38, 18.3 amātye hyarthalipsā ca mantrarakṣaṇam eva ca //
MBh, 5, 39, 20.1 vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam /
MBh, 5, 85, 4.2 guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ //
MBh, 5, 189, 15.1 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā /
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 6, 8, 29.2 rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram //
MBh, 6, 16, 14.1 nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt /
MBh, 6, 49, 37.2 sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe //
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 6, 89, 9.2 teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ //
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 6, 101, 3.2 tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ //
MBh, 6, 104, 54.1 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa /
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 50, 74.1 yadyevam aham ajñāsyam aśaktān rakṣaṇe mama /
MBh, 7, 52, 19.1 akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe /
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 86, 40.1 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati /
MBh, 7, 86, 42.2 mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ //
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 7, 103, 48.2 śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ //
MBh, 7, 112, 19.2 te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe //
MBh, 7, 139, 24.1 tasya sarvātmanā manye bhāradvājasya rakṣaṇam /
MBh, 7, 167, 8.1 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe /
MBh, 9, 56, 15.1 tau parasparam āsādya yat tāvanyonyarakṣaṇe /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 12, 47, 48.2 sargasya rakṣaṇārthāya tasmai mohātmane namaḥ //
MBh, 12, 49, 77.2 na hyahaṃ kāmaye nityam avikrāntena rakṣaṇam //
MBh, 12, 57, 11.2 satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam //
MBh, 12, 59, 34.1 amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam /
MBh, 12, 59, 44.2 ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam //
MBh, 12, 59, 70.1 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam /
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 72, 26.2 bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā //
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 87, 23.2 prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam //
MBh, 12, 88, 35.1 sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpyabhīkṣṇaśaḥ /
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 120, 3.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam /
MBh, 12, 120, 3.3 tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate //
MBh, 12, 122, 39.3 taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam //
MBh, 12, 160, 42.2 rakṣaṇārthāya lokasya vadhāya ca suradviṣām //
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 258, 12.1 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam /
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 12, 315, 42.2 rakṣaṇārthāya sambhūtā meghatvam upayānti ca //
MBh, 13, 40, 13.1 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana /
MBh, 13, 40, 19.2 tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha //
MBh, 13, 40, 58.2 uvāsa rakṣaṇe yukto na ca sā tam abudhyata //
MBh, 13, 42, 30.2 idam āsīnmanasi ca rucyā rakṣaṇakāritam //
MBh, 13, 59, 3.1 kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanādhṛtiḥ /
MBh, 13, 95, 78.3 rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ //
MBh, 14, 43, 16.2 tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe //
MBh, 14, 57, 18.1 yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam /
MBh, 14, 92, 15.2 devā havirbhiḥ puṇyaiśca rakṣaṇaiḥ śaraṇāgatāḥ //
Manusmṛti
ManuS, 1, 89.1 prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 1, 90.1 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 7, 152.2 kanyānāṃ sampradānaṃ ca kumārāṇāṃ ca rakṣaṇam //
ManuS, 8, 28.1 vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca /
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 172.1 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 410.2 paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām //
ManuS, 9, 16.2 paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati //
ManuS, 9, 249.1 rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 10, 80.1 vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam /
ManuS, 11, 236.1 brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam /
Rāmāyaṇa
Rām, Ay, 17, 4.2 striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ //
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 41, 7.2 anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā //
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ār, 8, 7.2 ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām //
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Su, 40, 18.1 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate /
Rām, Su, 48, 13.2 rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe //
Rām, Yu, 57, 16.2 rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge //
Rām, Utt, 3, 14.2 bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam //
Saundarānanda
SaundĀ, 2, 7.1 yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ /
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
SaundĀ, 10, 7.2 darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ //
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
SaundĀ, 13, 12.2 gupto rakṣaṇatātparyādacchidraścānavadyataḥ //
Agnipurāṇa
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.10 tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ /
Bodhicaryāvatāra
BoCA, 8, 79.1 arjanarakṣaṇanāśaviṣādair artham anartham anantam avaihi /
BoCA, 8, 87.2 parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 80.1 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ /
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 9, 106.2 apramatto bhaviṣyāmi bhavato deharakṣaṇe //
BKŚS, 27, 108.2 kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt //
Daśakumāracarita
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Harivaṃśa
HV, 9, 51.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
HV, 23, 97.2 pañceme rakṣaṇāyālaṃ deśānām iti viśrutāḥ //
Kirātārjunīya
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kāmasūtra
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 6, 3, 8.3 jaghanasya rakṣaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 15.1 prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
KātySmṛ, 1, 513.2 grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam //
Kūrmapurāṇa
KūPur, 1, 15, 111.1 tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām /
KūPur, 1, 30, 17.2 rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ //
KūPur, 2, 44, 91.2 pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu //
KūPur, 2, 44, 98.1 rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /
Liṅgapurāṇa
LiPur, 1, 40, 25.1 yugānteṣu bhaviṣyanti svarakṣaṇaparāyaṇāḥ /
LiPur, 1, 95, 19.2 dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca //
Matsyapurāṇa
MPur, 1, 15.2 bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite //
MPur, 1, 18.2 rakṣaṇāyākarodyatnaṃ sa tasminkarakodare //
MPur, 1, 30.2 mahājīvanikāyasya rakṣaṇārthaṃ mahīpate //
MPur, 22, 88.2 śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ //
MPur, 47, 256.1 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave /
MPur, 111, 8.2 tiṣṭhanti rakṣaṇāyātra pāpakarmanivāraṇāt //
MPur, 139, 8.1 tata evaṃ kṛte'smābhis tripurasyāpi rakṣaṇe /
Nāradasmṛti
NāSmṛ, 1, 1, 12.2 caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ //
NāSmṛ, 2, 1, 39.2 rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt //
Nāṭyaśāstra
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
NāṭŚ, 1, 85.2 vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ //
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
NāṭŚ, 1, 98.1 yānyetāni niyuktāni daivatānīha rakṣaṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 1.0 guhū rakṣaṇe //
PABh zu PāśupSūtra, 5, 34, 20.0 tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 41.0 ucyate rakṣaṇadoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 52.0 astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 147.0 tasyotpādo rakṣaṇādiliṅgād api niścīyate //
Suśrutasaṃhitā
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 15, 40.1 svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /
Su, Sū., 20, 10.2 dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //
Su, Sū., 34, 3.2 bhiṣajā rakṣaṇaṃ kāryaṃ yathā tadupadekṣyate //
Su, Sū., 34, 24.1 snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe /
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Utt., 64, 3.2 tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam //
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.19 bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyam arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād viraktasya /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 50.2, 1.20 arjitānāṃ rakṣaṇe duḥkham /
Viṣṇupurāṇa
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
Viṣṇusmṛti
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 3, 46.1 varṇasaṃkararakṣaṇārthaṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 297.2 vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 32.2 gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ //
BhāMañj, 1, 175.2 parīkṣidrakṣaṇāyātaṃ daridraṃ draviṇārthinam //
BhāMañj, 1, 285.2 gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ //
BhāMañj, 5, 477.1 gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam /
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
Garuḍapurāṇa
GarPur, 1, 1, 13.1 jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
GarPur, 1, 4, 28.2 kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye //
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 128, 4.2 keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret //
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 168, 29.2 rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //
Hitopadeśa
Hitop, 1, 149.4 upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam /
Hitop, 3, 3.3 vardhanād rakṣaṇaṃ śreyas tadabhāve sad apy asat //
Hitop, 3, 77.1 śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Kathāsaritsāgara
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
Kṛṣiparāśara
KṛṣiPar, 1, 193.3 mūlamātrārpitaṃ tatra kārayejjalarakṣaṇam //
KṛṣiPar, 1, 196.1 atha jalarakṣaṇam /
KṛṣiPar, 1, 196.2 āśvine kārtike caiva dhānyasya jalarakṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
Narmamālā
KṣNarm, 2, 141.2 ṣaṭisaṃdhukṣaṇaṃ kūṭarakṣaṇaṃ bhaṭṭalakṣaṇam //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 24.0 samabhidhyāti anyatropadekṣyāmaḥ na rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ rakṣaṇe'prayatnaḥ iti svapyāt //
Rasaratnākara
RRĀ, V.kh., 4, 1.3 satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ //
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
Rasārṇava
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
Smaradīpikā
Smaradīpikā, 1, 9.1 svanārīrakṣaṇaṃ puṃsāṃ paranāryanurañjanam /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
Ānandakanda
ĀK, 1, 1, 9.2 tārakāsuranāśāya lokānāṃ rakṣaṇāya ca //
Āryāsaptaśatī
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 22.2 vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt //
Śyainikaśāstra, 4, 58.2 rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 31.3 catuṣpādayutaṃ dāntaṃ lokarakṣaṇahetave //
Haribhaktivilāsa
HBhVil, 5, 52.2 kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā //
Kaiyadevanighaṇṭu
KaiNigh, 2, 23.1 śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam /
Kokilasaṃdeśa
KokSam, 1, 50.1 digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.2 bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute /
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 6, 19.2, 4.0 kāryasyāśrayarakṣaṇāyeti bhāvaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 52.2 keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 111.1 hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca /
SkPur (Rkh), Revākhaṇḍa, 56, 22.2 nopāyo vidyate kvāpi bhānumatyāśca rakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 56, 27.2 visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 84, 3.1 hateṣu teṣu vai tatra rakṣaṇāya divaukasām /
SkPur (Rkh), Revākhaṇḍa, 107, 2.2 tatraiva svalpadānena prāptaṃ vittasya rakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 36.3 rakṣaṇāya mayā devi yogakṣemārthasiddhaye //