Occurrences

Gautamadharmasūtra
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Nāradasmṛti
Viṣṇusmṛti
Garuḍapurāṇa
Śyainikaśāstra

Gautamadharmasūtra
GautDhS, 2, 9, 14.1 rakṣaṇāt tu bhartur eva //
Mahābhārata
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 2, 30, 1.2 rakṣaṇād dharmarājasya satyasya paripālanāt /
MBh, 6, 16, 14.1 nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt /
Manusmṛti
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 172.1 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 9, 249.1 rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
Saundarānanda
SaundĀ, 2, 7.1 yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ /
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 108.2 kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt //
Nāradasmṛti
NāSmṛ, 1, 1, 12.2 caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
Garuḍapurāṇa
GarPur, 1, 4, 28.2 kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye //
Śyainikaśāstra
Śyainikaśāstra, 3, 22.2 vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt //