Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Nibandhasaṃgraha
Rasaratnākara
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 187.2 nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe //
MBh, 1, 78, 9.16 rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān /
MBh, 1, 116, 2.4 rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 130, 1.25 prajñācakṣur anetratvād aśakto rājyarakṣaṇe /
MBh, 1, 131, 6.6 rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ //
MBh, 1, 146, 8.1 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā /
MBh, 1, 205, 15.1 anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe /
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 11, 70.2 apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 3, 33, 9.1 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā /
MBh, 3, 37, 10.2 pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe //
MBh, 3, 189, 12.2 ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ //
MBh, 3, 189, 21.3 apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ /
MBh, 3, 264, 43.1 dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ /
MBh, 5, 85, 4.2 guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 6, 49, 37.2 sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe //
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 50, 74.1 yadyevam aham ajñāsyam aśaktān rakṣaṇe mama /
MBh, 7, 52, 19.1 akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe /
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 7, 112, 19.2 te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe //
MBh, 7, 167, 8.1 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe /
MBh, 9, 56, 15.1 tau parasparam āsādya yat tāvanyonyarakṣaṇe /
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 13, 40, 58.2 uvāsa rakṣaṇe yukto na ca sā tam abudhyata //
MBh, 14, 43, 16.2 tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe //
Manusmṛti
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
Rāmāyaṇa
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 80.1 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ /
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 9, 106.2 apramatto bhaviṣyāmi bhavato deharakṣaṇe //
Matsyapurāṇa
MPur, 47, 256.1 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave /
MPur, 139, 8.1 tata evaṃ kṛte'smābhis tripurasyāpi rakṣaṇe /
Nāṭyaśāstra
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
NāṭŚ, 1, 85.2 vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ //
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
NāṭŚ, 1, 98.1 yānyetāni niyuktāni daivatānīha rakṣaṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 1.0 guhū rakṣaṇe //
Suśrutasaṃhitā
Su, Sū., 20, 10.2 dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //
Su, Sū., 34, 24.1 snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.20 arjitānāṃ rakṣaṇe duḥkham /
Bhāratamañjarī
BhāMañj, 1, 32.2 gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 24.0 samabhidhyāti anyatropadekṣyāmaḥ na rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ rakṣaṇe'prayatnaḥ iti svapyāt //
Rasaratnākara
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
Rasārṇava
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 22.2 nopāyo vidyate kvāpi bhānumatyāśca rakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 56, 27.2 visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /