Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 64.6 pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa /
MBh, 1, 1, 65.2 gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ /
MBh, 1, 2, 63.1 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ /
MBh, 1, 5, 13.2 āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha //
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 5, 16.1 tāṃ tu rakṣastato brahman hṛcchayenābhipīḍitam /
MBh, 1, 5, 17.2 tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā //
MBh, 1, 5, 22.1 tad rakṣa evam āmantrya jvalitaṃ jātavedasam /
MBh, 1, 6, 1.2 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām /
MBh, 1, 6, 3.2 tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām //
MBh, 1, 6, 9.2 kenāsi rakṣase tasmai kathiteha jihīrṣave /
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 6, 11.2 agninā bhagavaṃstasmai rakṣase 'haṃ niveditā /
MBh, 1, 6, 11.3 tato mām anayad rakṣaḥ krośantīṃ kurarīm iva //
MBh, 1, 6, 12.2 bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai //
MBh, 1, 20, 8.7 devānāṃ ca hite yuktastvahito daityarakṣasām /
MBh, 1, 55, 21.15 dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare /
MBh, 1, 56, 32.17 ṛṣīṇāṃ ca kathāstāta iha gandharvarakṣasām /
MBh, 1, 59, 7.2 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām /
MBh, 1, 59, 7.4 mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām //
MBh, 1, 61, 1.2 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām /
MBh, 1, 61, 88.42 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 61, 102.1 aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām /
MBh, 1, 62, 1.2 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām /
MBh, 1, 104, 19.6 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 1, 104, 20.2 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 139, 22.1 tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā /
MBh, 1, 140, 5.1 ahaṃ kāmagamā vīra rakṣobalasamanvitā /
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 141, 21.3 haste gṛhītvā tad rakṣo dūram anyatra nītavān /
MBh, 1, 141, 22.15 tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ /
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 1, 142, 21.4 kim anena ciraṃ bhīma jīvatā pāparakṣasā /
MBh, 1, 142, 22.2 raudre muhūrte rakṣāṃsi prabalāni bhavanti ca //
MBh, 1, 142, 23.1 tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam /
MBh, 1, 142, 23.4 rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane //
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 143, 1.2 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ /
MBh, 1, 143, 2.2 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm /
MBh, 1, 143, 4.2 rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati //
MBh, 1, 143, 11.8 īśā rakṣaḥsu sādhvyasmi rājñī sālakaṭaṅkaṭī /
MBh, 1, 148, 5.1 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ /
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 1, 148, 5.20 prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam /
MBh, 1, 148, 5.22 bāḍham ityeva tad rakṣastadvacaḥ pratyagṛhṇata /
MBh, 1, 148, 8.2 saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta //
MBh, 1, 148, 15.3 gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ //
MBh, 1, 149, 1.3 upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ /
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 1, 151, 1.12 athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase /
MBh, 1, 151, 1.42 yāvan na dṛśyate rakṣo bakastu baladarpitaḥ /
MBh, 1, 151, 1.46 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā /
MBh, 1, 151, 2.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 1, 151, 13.23 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha /
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 1, 151, 13.29 rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam /
MBh, 1, 151, 13.30 darśayan rakṣase dantān prajahāsāśanisvanaḥ //
MBh, 1, 151, 18.1 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ /
MBh, 1, 151, 18.16 tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ /
MBh, 1, 151, 21.1 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha /
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 151, 24.2 bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ //
MBh, 1, 152, 1.4 tena śabdena vitrasto janastasyātha rakṣasaḥ /
MBh, 1, 152, 4.1 tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata /
MBh, 1, 152, 5.1 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata /
MBh, 1, 158, 8.1 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām /
MBh, 1, 164, 11.4 rakṣobhir viprayuktastu viśvāmitreṇa yojitaiḥ /
MBh, 1, 166, 17.2 viśvāmitrastato rakṣa ādideśa nṛpaṃ prati //
MBh, 1, 166, 19.1 rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā /
MBh, 1, 166, 20.2 balavat pīḍyamāno 'pi rakṣasāntargatena ha //
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 1, 166, 38.2 vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha //
MBh, 1, 167, 17.2 āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam //
MBh, 1, 167, 21.2 rakṣo 'ttum iha hyāvāṃ nūnam etaccikīrṣati //
MBh, 1, 168, 1.2 mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 1, 169, 7.2 rakṣasā bhakṣitastāta tava tāto vanāntare //
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 9.2 upājagmur amitraghna rakṣasāṃ jīvitepsayā //
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 172, 12.12 vāsiṣṭhā bhakṣitāścāsan kauśikotsṛṣṭarakṣasā /
MBh, 1, 172, 14.1 rakṣasāṃ ca samuccheda eṣa tāta tapasvinām /
MBh, 1, 172, 17.1 sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca /
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 201, 13.1 paripātyamānā vitrastāḥ śūlahastena rakṣasā /
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 204, 2.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām /
MBh, 1, 214, 17.9 śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām /
MBh, 1, 214, 17.12 mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām /
MBh, 1, 214, 17.21 rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam /
MBh, 1, 216, 13.4 yaḥ purā vāyusambhūto rakṣogaṇavināśanaḥ /
MBh, 1, 216, 23.2 rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā /
MBh, 1, 219, 17.2 sayakṣarakṣogandharvanarakiṃnarapannagaiḥ //
MBh, 2, 3, 16.4 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat /
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 3, 11, 22.2 hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām /
MBh, 3, 11, 22.3 hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ //
MBh, 3, 12, 1.3 rakṣasā bhīmasenasya katham āsīt samāgamaḥ //
MBh, 3, 12, 4.2 pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām //
MBh, 3, 12, 6.2 dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata //
MBh, 3, 12, 19.2 rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ /
MBh, 3, 12, 22.1 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 12, 44.1 asambhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata /
MBh, 3, 12, 45.2 padā savyena cikṣepa tad rakṣaḥ punar āvrajat //
MBh, 3, 12, 57.1 taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān /
MBh, 3, 13, 95.1 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā /
MBh, 3, 42, 21.1 aṃśāśca kṣitisamprāptā devagandharvarakṣasām /
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 88, 17.1 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam /
MBh, 3, 90, 5.2 rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca //
MBh, 3, 91, 12.2 anukīrṇāni rakṣobhis tebhyo nas trātum arhasi //
MBh, 3, 105, 21.1 asuroragarakṣāṃsi sattvāni vividhāni ca /
MBh, 3, 108, 7.2 gandharvoragarakṣāṃsi samājagmur didṛkṣayā //
MBh, 3, 113, 1.2 rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena /
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 137, 11.1 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam /
MBh, 3, 137, 17.1 sa kālyamāno ghoreṇa śūlahastena rakṣasā /
MBh, 3, 138, 7.1 prakālyamānas tenāyaṃ śūlahastena rakṣasā /
MBh, 3, 138, 8.2 saṃbhāvito hi tūrṇena śūlahastena rakṣasā //
MBh, 3, 141, 1.2 antarhitāni bhūtāni rakṣāṃsi balavanti ca /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 152, 24.1 teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
MBh, 3, 154, 1.3 gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca //
MBh, 3, 154, 9.2 gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā /
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 3, 154, 45.2 bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau //
MBh, 3, 154, 46.1 tayor āsīt samprahāraḥ kruddhayor bhīmarakṣasoḥ /
MBh, 3, 154, 57.1 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam /
MBh, 3, 156, 26.1 śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām /
MBh, 3, 157, 20.2 gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ /
MBh, 3, 157, 46.1 bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām /
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 157, 68.2 hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha //
MBh, 3, 158, 43.2 dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām //
MBh, 3, 158, 46.1 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām /
MBh, 3, 159, 33.1 tatas tāni śarīrāṇi gatasattvāni rakṣasām /
MBh, 3, 164, 30.1 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām /
MBh, 3, 173, 18.1 āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ /
MBh, 3, 175, 2.2 nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām //
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 193, 19.1 avadhyo devatānāṃ sa daityānām atha rakṣasām /
MBh, 3, 195, 3.1 devadānavayakṣāṇāṃ sarpagandharvarakṣasām /
MBh, 3, 213, 23.2 devadānavayakṣāṇāṃ kiṃnaroragarakṣasām /
MBh, 3, 214, 11.2 rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā /
MBh, 3, 221, 7.1 jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ /
MBh, 3, 240, 17.1 daityarakṣogaṇāś cāpi sambhūtāḥ kṣatrayoniṣu /
MBh, 3, 252, 2.2 mahendrakalpān niratān svakarmasu sthitān samūheṣvapi yakṣarakṣasām //
MBh, 3, 258, 1.3 rakṣasā jānakī tasya hṛtā bhāryā balīyasā //
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 259, 33.2 gandharvayakṣānugato rakṣaḥkimpuruṣaiḥ saha //
MBh, 3, 261, 42.2 caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām //
MBh, 3, 261, 44.1 hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ /
MBh, 3, 262, 30.1 etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata /
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 263, 35.1 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam /
MBh, 3, 265, 11.2 dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām //
MBh, 3, 268, 36.1 keśākeśyabhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha /
MBh, 3, 269, 1.3 abhijagmur gaṇān eke piśācakṣudrarakṣasām //
MBh, 3, 270, 13.2 kapiśca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ //
MBh, 3, 271, 5.1 tad dṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ /
MBh, 3, 271, 10.1 hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā /
MBh, 3, 271, 24.2 abhidrutyādade prāṇān vajravegasya rakṣasaḥ //
MBh, 3, 274, 23.1 tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ /
MBh, 3, 274, 26.1 alpāvaśeṣam āyuśca tato 'manyanta rakṣasaḥ /
MBh, 3, 296, 35.2 amanyata mahābāhuḥ karma tad yakṣarakṣasām /
MBh, 4, 14, 20.1 antarhitaṃ tatastasyā rakṣo rakṣārtham ādiśat /
MBh, 4, 15, 9.1 sa papāta tato bhūmau rakṣobalasamāhataḥ /
MBh, 4, 20, 10.1 rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā /
MBh, 5, 11, 6.1 devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 5, 129, 6.3 babhūvuścaiva rūpāṇi yakṣagandharvarakṣasām //
MBh, 6, 7, 48.1 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ /
MBh, 6, BhaGī 10, 23.1 rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām /
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 6, BhaGī 17, 4.1 yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ /
MBh, 6, 55, 123.1 prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā /
MBh, 6, 78, 41.2 pradudrāva bhayād rakṣo hitvā sātyakim āhave //
MBh, 6, 86, 63.1 paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu /
MBh, 6, 86, 70.2 irāvataḥ śiro rakṣaḥ pātayāmāsa bhūtale //
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 6, 88, 16.1 taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ /
MBh, 6, 95, 49.2 rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān //
MBh, 6, 96, 28.2 nṛtyann iva rathopasthe tad rakṣaḥ samupādravat //
MBh, 6, 96, 30.2 pratyudyayau raṇe rakṣo devasenā yathā balim //
MBh, 6, 96, 31.2 rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge //
MBh, 6, 96, 32.2 vyadrāvayad raṇe rakṣo darśayad vai parākramam //
MBh, 6, 96, 33.2 rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt //
MBh, 6, 96, 37.1 prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ /
MBh, 6, 97, 20.1 saubhadrastu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 97, 26.1 bahvīstathānyā māyāśca prayuktāstena rakṣasā /
MBh, 6, 97, 27.1 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ /
MBh, 6, 107, 5.1 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam /
MBh, 6, 112, 132.2 dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca //
MBh, 7, 24, 58.1 tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ /
MBh, 7, 29, 20.1 vividhāni ca rakṣāṃsi kṣudhitānyarjunaṃ prati /
MBh, 7, 31, 76.1 pramodane śvāpadapakṣirakṣasāṃ janakṣaye vartati tatra dāruṇe /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 71, 19.1 kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ /
MBh, 7, 83, 16.1 tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham /
MBh, 7, 83, 30.1 nadīṃ pravartayāmāsa rakṣogaṇasamākulām /
MBh, 7, 84, 27.1 janāśca tad dadṛśire rakṣaḥ kautūhalānvitāḥ /
MBh, 7, 84, 28.1 ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam /
MBh, 7, 131, 29.2 rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ //
MBh, 7, 131, 61.2 rakṣasām adhirājo 'haṃ daśagrīvasamo bale //
MBh, 7, 131, 96.1 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 131, 135.2 rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca //
MBh, 7, 133, 33.2 devagandharvayakṣāṇāṃ manuṣyoragarakṣasām /
MBh, 7, 148, 37.3 ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ //
MBh, 7, 149, 2.2 etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 149, 7.1 jaṭāsuro mama pitā rakṣasām agraṇīḥ purā /
MBh, 7, 149, 7.2 prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ /
MBh, 7, 150, 2.1 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ /
MBh, 7, 150, 32.2 rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ //
MBh, 7, 150, 35.2 ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ //
MBh, 7, 150, 64.1 ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam /
MBh, 7, 150, 81.1 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 150, 98.1 nihanyamāneṣvastreṣu māyayā tena rakṣasā /
MBh, 7, 150, 98.2 asaṃbhrāntastataḥ karṇastad rakṣaḥ pratyayudhyata //
MBh, 7, 150, 105.2 vasudhām anvapadyanta paśyatastasya rakṣasaḥ //
MBh, 7, 152, 16.1 rakṣasā vipramuktastu karṇo 'pi rathināṃ varaḥ /
MBh, 7, 152, 25.1 tāṃstrāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam /
MBh, 7, 152, 43.1 tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ /
MBh, 7, 153, 1.2 samprekṣya samare bhīmaṃ rakṣasā grastam antikāt /
MBh, 7, 153, 2.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt /
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 153, 34.2 avādayan pāṇḍaveyāstasmin rakṣasi pātite //
MBh, 7, 154, 1.2 nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ /
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 7, 158, 57.2 diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada //
MBh, 7, 158, 58.2 tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge //
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 8, 21, 42.1 yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 9, 36, 10.1 chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām /
MBh, 9, 41, 36.2 śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam //
MBh, 9, 42, 6.3 pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama //
MBh, 9, 42, 20.2 mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ //
MBh, 9, 42, 21.3 śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha //
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 9, 43, 46.1 aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām /
MBh, 9, 44, 26.2 gandharvayakṣarakṣāṃsi munayaḥ pitarastathā //
MBh, 10, 7, 66.1 tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan /
MBh, 10, 8, 34.1 yudhāmanyustu samprāpto mattvā taṃ rakṣasā hatam /
MBh, 10, 8, 87.1 tasmiṃstathā vartamāne rakṣāṃsi puruṣarṣabha /
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 10, 8, 116.1 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 119.1 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 127.1 tatrādṛśyanta rakṣāṃsi piśācāśca pṛthagvidhāḥ /
MBh, 10, 8, 130.2 vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām //
MBh, 10, 8, 134.2 rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām //
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 11, 16, 8.1 rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam /
MBh, 11, 16, 12.2 bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ //
MBh, 12, 2, 18.2 priyaścābhavad atyarthaṃ devagandharvarakṣasām //
MBh, 12, 39, 28.1 iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ /
MBh, 12, 39, 43.2 vadhāya rakṣasastasya balaviprakṛtāstadā //
MBh, 12, 42, 3.2 dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ //
MBh, 12, 48, 6.1 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam /
MBh, 12, 75, 5.1 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat /
MBh, 12, 75, 7.2 rakṣāṃsyapāvadhīt tatra panthānaṃ cāpyavindata //
MBh, 12, 78, 6.2 gītaṃ kekayarājena hriyamāṇena rakṣasā //
MBh, 12, 78, 7.1 kekayānām adhipatiṃ rakṣo jagrāha dāruṇam /
MBh, 12, 78, 30.2 na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt //
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 91, 31.1 kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt /
MBh, 12, 121, 2.2 yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ //
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 122, 28.1 dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram /
MBh, 12, 160, 18.2 gandharvāpsarasaścaiva rakṣāṃsi vividhāni ca //
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 166, 14.1 tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ /
MBh, 12, 166, 20.1 śirobhiśca gatā bhūmim ūcū rakṣogaṇādhipam /
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 253, 7.1 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ /
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 315, 21.2 vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ //
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 329, 29.4 rakṣāṃsi prādurabhavan /
MBh, 12, 337, 29.2 daityadānavagandharvarakṣogaṇasamākulāḥ /
MBh, 13, 14, 134.2 karasthenaiva govinda lavaṇasyeha rakṣasaḥ //
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 13, 24, 3.2 kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 4.2 rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 5.2 parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 6.2 ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 7.2 durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 8.2 daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 10.2 tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 11.2 durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 12.1 ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha /
MBh, 13, 33, 14.1 pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām /
MBh, 13, 60, 25.1 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ /
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 87, 4.1 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 13, 92, 12.3 rakṣāṃsi cāpavartante sthite deve vibhāvasau //
MBh, 13, 99, 29.1 kiṃnaroragarakṣāṃsi devagandharvamānavāḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 101, 60.1 kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām /
MBh, 13, 103, 11.3 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata //
MBh, 13, 116, 51.1 asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha /
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 13, 125, 4.2 gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā //
MBh, 13, 125, 5.2 gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā //
MBh, 13, 125, 7.1 rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam /
MBh, 13, 125, 8.1 muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ /
MBh, 13, 125, 10.1 nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi /
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 14, 20, 9.1 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu /
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 43, 13.1 narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 67, 6.2 dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ /
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 27, 13.1 saṃcariṣyati lokāṃśca devagandharvarakṣasām /
MBh, 16, 4, 2.2 hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ //
MBh, 18, 5, 42.2 rakṣo yakṣāñśuko martyān vaiśaṃpāyana eva tu //