Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 21, 54.1 rakṣoghnāya viṣaghnāya śitikaṇṭhordhvamanyave //
LiPur, 1, 50, 9.1 sunīle rakṣasāṃ vāsāḥ pañcakoṭiśatāni ca /
LiPur, 1, 55, 65.2 brahmopetas tathā rakṣo yajñopetaś ca yaḥ smṛtaḥ //
LiPur, 1, 63, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
LiPur, 1, 63, 38.1 rakṣogaṇaṃ krodhavaśā mahāmāyaṃ vyajījanat /
LiPur, 1, 63, 41.1 tviṣā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ /
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 64, 1.2 kathaṃ hi rakṣasā śaktir bhakṣitaḥ so'nujaiḥ saha /
LiPur, 1, 64, 4.1 bhakṣitaḥ sa iti śrutvā vasiṣṭhastena rakṣasā /
LiPur, 1, 64, 66.2 bhakṣito rakṣasā tātastaveti nipapāta ca //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 79.2 bhagavanrakṣasā rudra bhakṣito rudhireṇa vai /
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
LiPur, 2, 10, 36.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ //
LiPur, 2, 19, 37.2 smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca //