Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 26.0 rakṣasāṃ bhāgo 'si //
KS, 3, 6, 27.0 idam ahaṃ rakṣo 'vabādhe //
KS, 3, 6, 28.0 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi //
KS, 3, 6, 36.0 pratyuṣṭaṃ rakṣaḥ //
KS, 7, 10, 27.0 devā vā ahno rakṣāṃsi niraghnan //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 8, 5, 11.0 agniṃ vai jātaṃ rakṣāṃsy adhūrvan //
KS, 8, 5, 15.0 rakṣasām apahatyai //
KS, 10, 5, 24.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped āmayāvī //
KS, 10, 5, 25.0 indraṃ vai jātaṃ rakṣāṃsy asacanta //
KS, 10, 5, 26.0 sa ādīyamāno rakṣobhis saṃmṛśyamāno 'gniṃ prāviśat //
KS, 10, 5, 27.0 tasmād agnī rakṣāṃsy apāhan //
KS, 10, 5, 28.0 rakṣāṃsy etaṃ sacante ya āmayāvī //
KS, 10, 5, 29.0 agnir devānāṃ rakṣohā //
KS, 10, 5, 31.0 so 'smād rakṣāṃsy apahanti //
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
KS, 10, 5, 49.0 rakṣasāṃ duṣṭyai //
KS, 10, 7, 35.0 asurā rakṣāṃsi piśācās te 'nyataḥ //
KS, 10, 7, 38.0 tad rātrībhī rakṣāṃsy asumbhan //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 10, 7, 47.0 te 'surāñ jitvā rakṣāṃsy apānudanta //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 54.0 yat pratīkavate yāny eva paścād rakṣāṃsy āsaṃs tāni tenāpānudanta //
KS, 13, 12, 84.0 rakṣasām apahatyai //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 2, 19.0 hataṃ rakṣaḥ //
KS, 15, 2, 20.0 avadhiṣma rakṣaḥ //
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 32.0 idam ahaṃ rakṣo 'bhisamūhāmi //
KS, 15, 2, 33.0 agne saṃdaha rakṣaḥ //
KS, 15, 2, 34.0 saṃdagdhaṃ rakṣaḥ //
KS, 15, 2, 35.0 agnaye purassade rakṣoghne svāhā //
KS, 15, 2, 36.0 yamāya dakṣiṇātsade rakṣoghne svāhā //
KS, 15, 2, 39.0 somāyopariṣade 'vasvadvate rakṣoghne svāhā //
KS, 19, 2, 7.0 etaṃ vai rakṣāṃsi nātaran //
KS, 19, 2, 8.0 yad aśvena yanti rakṣasām atīrtyai //
KS, 19, 3, 18.0 rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 3, 24.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 3, 36.0 yat parilikhati rakṣasām apahatyai //
KS, 19, 3, 39.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
KS, 19, 5, 11.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
KS, 19, 5, 14.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 10, 60.0 yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan //
KS, 19, 10, 62.0 tābhir asmād rakṣāṃsy apāghnan //
KS, 19, 10, 63.0 yad etābhis samidha ādadhāti rakṣasām apahatyai //
KS, 20, 3, 27.0 yat pratīco rakṣāṃsi hanyuḥ //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 5, 44.0 yāvān evāgnis tasmād rakṣāṃsy apahanti //
KS, 20, 5, 46.0 digbhya eva rakṣāṃsi hanti //
KS, 20, 5, 54.0 dakṣiṇato vai devānāṃ rakṣāṃsy āhutīr niṣkāvam ādan //
KS, 20, 5, 56.0 yat kārṣmaryamayīṃ dakṣiṇata upadadhāti rakṣasām antarhityai //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //