Occurrences

Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 10, 5, 26.0 sa ādīyamāno rakṣobhis saṃmṛśyamāno 'gniṃ prāviśat //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
Mahābhārata
MBh, 1, 164, 11.4 rakṣobhir viprayuktastu viśvāmitreṇa yojitaiḥ /
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 2, 3, 16.4 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat /
MBh, 3, 88, 17.1 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam /
MBh, 3, 91, 12.2 anukīrṇāni rakṣobhis tebhyo nas trātum arhasi //
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 214, 11.2 rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā /
MBh, 3, 221, 7.1 jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ /
MBh, 9, 42, 6.3 pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama //
MBh, 10, 8, 116.1 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 119.1 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 11, 16, 12.2 bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ //
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 253, 7.1 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ /
MBh, 13, 103, 11.3 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata //
MBh, 14, 20, 9.1 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu /
MBh, 16, 4, 2.2 hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ //
Manusmṛti
ManuS, 7, 38.2 vṛddhasevī hi satataṃ rakṣobhir api pūjyate //
Rāmāyaṇa
Rām, Bā, 40, 7.1 daityadānavarakṣobhiḥ piśācapatagoragaiḥ /
Rām, Ār, 5, 17.2 kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ //
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī //
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 5, 9.1 vinītair antapālaiśca rakṣobhiśca surakṣitam /
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Su, 28, 32.1 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge /
Rām, Su, 35, 52.1 yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ /
Rām, Su, 35, 56.1 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā /
Rām, Su, 38, 23.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 39, 12.1 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ /
Rām, Su, 46, 42.1 grahaṇe cāpi rakṣobhir mahanme guṇadarśanam /
Rām, Su, 46, 49.2 kṛṣyamāṇastu rakṣobhistaiśca bandhair nipīḍitaḥ //
Rām, Su, 46, 56.2 rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ //
Rām, Su, 47, 12.1 upopaviṣṭaṃ rakṣobhiścaturbhir baladarpitaiḥ /
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Su, 51, 5.2 lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām //
Rām, Su, 56, 45.2 praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ //
Rām, Su, 65, 35.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Yu, 11, 17.2 caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ //
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 42, 6.1 vidāryamāṇā rakṣobhir vānarāste mahābalāḥ /
Rām, Yu, 43, 15.2 uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa //
Rām, Yu, 57, 51.1 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ /
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 88, 46.2 vaidehyāśca parāmarśaṃ rakṣobhiśca samāgamam //
Rām, Yu, 102, 14.2 rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ //
Rām, Utt, 82, 10.1 vibhīṣaṇaśca rakṣobhiḥ kāmagair bahubhir vṛtaḥ /
Rām, Utt, 83, 8.1 vibhīṣaṇaśca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ /
Rām, Utt, 83, 10.3 tāvad vānararakṣobhir dattam evābhyadṛśyata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 163.2 bhavanti rakṣobhir adhṛṣyarūpā medhāvino nirmalamṛṣṭavākyāḥ //
Harivaṃśa
HV, 9, 33.2 tad vadhyamānaṃ rakṣobhir diśaḥ prākramad acyuta //
Kirātārjunīya
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Viṣṇupurāṇa
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 21.1 bahubhir yakṣarakṣobhiḥ pattyaśvarathakuñjaraiḥ /
Kathāsaritsāgara
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
KSS, 5, 2, 246.1 na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate /
Skandapurāṇa
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
Ānandakanda
ĀK, 1, 15, 285.1 gandharvoragarakṣobhiḥ sevyate tailasevakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 19.1 bahubhiryakṣarakṣobhir māyācāripracāribhiḥ /