Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 145.1 nirasya rakṣābhujagau vidāryātha sa pañjaram /
BhāMañj, 1, 173.2 mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ //
BhāMañj, 1, 721.2 mama śaṅkāspadaṃ tāta lakṣmīrakṣā vidhīyatām //
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
BhāMañj, 7, 379.2 bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau //
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 13, 461.1 tasminsamyakpraṇihite rakṣāyai pūtatejasi /
BhāMañj, 13, 522.2 śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 1450.1 jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye /
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 16, 23.2 yoṣitāṃ dasyurakṣāyai babhrumādāya keśavaḥ //
BhāMañj, 19, 22.2 bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate //