Occurrences

Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 6.1 śrapyamāṇe rakṣāṃ kuryāt /
Vārāhagṛhyasūtra
VārGS, 14, 12.6 rakṣāyai tvā svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
Arthaśāstra
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 2, 10, 46.1 yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārtham āha /
ArthaŚ, 2, 17, 17.2 ājīvapurarakṣārthāḥ kāryāḥ kupyopajīvinā //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 1, 1.1 cāturvarṇyarakṣārtham aupaniṣadikam adharmiṣṭheṣu prayuñjīta //
Avadānaśataka
AvŚat, 17, 5.1 tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ /
Aṣṭasāhasrikā
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 9, 3.9 tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya /
Carakasaṃhitā
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Śār., 8, 47.10 ityetadrakṣāvidhānam uktam //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Mahābhārata
MBh, 1, 2, 80.1 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca /
MBh, 1, 2, 80.2 hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ //
MBh, 1, 16, 32.5 prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā /
MBh, 1, 16, 36.17 prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ /
MBh, 1, 29, 6.2 rakṣārtham evāmṛtasya dadarśa bhujagottamau //
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 38, 29.1 rakṣāṃ ca vidadhe tatra bhiṣajaścauṣadhāni ca /
MBh, 1, 57, 40.3 aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ /
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 71, 26.2 jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca /
MBh, 1, 107, 18.2 svanugupteṣu deśeṣu rakṣā caiva vidhīyatām /
MBh, 1, 107, 21.2 svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ /
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 212, 1.214 evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ /
MBh, 2, 5, 71.2 grāmavacca kṛtā rakṣā te ca sarve tadarpaṇāḥ //
MBh, 3, 22, 17.2 teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane //
MBh, 3, 63, 16.2 krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā //
MBh, 3, 166, 10.2 saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate //
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 259, 19.2 paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau //
MBh, 3, 261, 42.1 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ /
MBh, 3, 262, 18.2 rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā //
MBh, 3, 275, 32.2 nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā //
MBh, 3, 275, 51.1 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ /
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 3, 293, 3.2 dattarakṣāpratisarām anvālabhanaśobhitām /
MBh, 4, 3, 17.6 kṛtā caiva sadā rakṣā vratenaiva narādhipa /
MBh, 4, 14, 20.1 antarhitaṃ tatastasyā rakṣo rakṣārtham ādiśat /
MBh, 5, 13, 10.3 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
MBh, 6, 45, 29.2 rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ //
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 6, 115, 59.1 vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ /
MBh, 7, 1, 17.1 vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam /
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 70, 51.2 saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā //
MBh, 7, 76, 36.2 sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava //
MBh, 7, 79, 21.2 jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan //
MBh, 7, 87, 4.1 kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate /
MBh, 7, 87, 69.2 ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama //
MBh, 7, 90, 18.2 vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe //
MBh, 7, 105, 19.2 saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha /
MBh, 7, 152, 47.2 sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat //
MBh, 7, 170, 33.2 kavacena tathā yukto rakṣārthaṃ saindhavasya ca //
MBh, 8, 51, 39.1 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ /
MBh, 8, 57, 24.1 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 42.2 ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam //
MBh, 12, 57, 42.2 ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam //
MBh, 12, 58, 4.1 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara /
MBh, 12, 59, 34.1 amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam /
MBh, 12, 60, 22.3 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt //
MBh, 12, 66, 16.1 carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ /
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 66, 35.2 rakṣayā tacchataguṇaṃ dharmaṃ prāpnoti pārthivaḥ //
MBh, 12, 94, 24.1 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam /
MBh, 12, 117, 18.2 dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān //
MBh, 12, 121, 48.1 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca /
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 285, 20.3 viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā //
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 39, 12.1 yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃcana /
MBh, 13, 40, 2.2 yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā //
MBh, 13, 40, 15.2 yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ //
MBh, 13, 40, 21.1 rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ /
MBh, 13, 40, 41.2 rakṣāṃ ca paramāṃ cakre devarājānmahābalāt //
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 43, 26.1 tenaikena tu rakṣā vai vipulena kṛtā striyāḥ /
MBh, 13, 47, 41.2 rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt //
MBh, 13, 55, 12.1 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam /
Manusmṛti
ManuS, 2, 32.1 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
ManuS, 4, 153.2 īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu //
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
ManuS, 9, 269.1 rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān /
Rāmāyaṇa
Rām, Bā, 61, 17.2 śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām //
Rām, Ay, 22, 15.2 cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca //
Rām, Ay, 78, 6.2 balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ //
Rām, Ki, 53, 12.2 ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ //
Rām, Su, 59, 19.2 cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ //
Rām, Yu, 5, 2.2 viceratuśca tāṃ senāṃ rakṣārthaṃ sarvatodiśam //
Rām, Yu, 8, 5.1 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara /
Rām, Utt, 58, 2.3 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm //
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Rām, Utt, 58, 4.2 vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm //
Rām, Utt, 58, 8.1 te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ /
Rām, Utt, 58, 8.2 akurvaṃśca tato rakṣāṃ tayor vigatakalmaṣāḥ //
Rām, Utt, 58, 9.1 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca /
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 76, 18.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 94, 8.2 rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān //
Rām, Utt, 94, 9.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Saundarānanda
SaundĀ, 13, 28.2 mitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca //
Agnipurāṇa
AgniPur, 4, 3.1 dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ /
Amarakośa
AKośa, 1, 68.1 kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 1.3 brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ /
AHS, Sū., 7, 79.1 śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya /
AHS, Sū., 29, 30.1 kurvītānantaraṃ tasya rakṣāṃ rakṣoniṣiddhaye /
AHS, Cikitsitasthāna, 12, 4.2 tato 'nubandharakṣārthaṃ śamanāni prayojayet //
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
AHS, Utt., 3, 1.3 purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā /
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 24, 59.2 tena tasyottamāṅgasya rakṣāyām ādṛto bhavet //
AHS, Utt., 40, 5.2 śarīrakṣayarakṣārthaṃ vājīkaraṇam ucyate //
AHS, Utt., 40, 74.2 rogottrāsitabhītānāṃ rakṣāsūtram asūtrakam //
Bodhicaryāvatāra
BoCA, 2, 48.2 jagadrakṣārtham udyuktān sarvatrāsaharāñjinān //
BoCA, 5, 18.2 cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ //
BoCA, 5, 33.2 smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //
BoCA, 6, 99.2 apāyapātarakṣārthaṃ pravṛttā nanu te mama //
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 10, 26.2 anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 4.2 nikṣiptakṣitirakṣas tu sarvam eva na muñcati //
BKŚS, 5, 268.2 vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api //
BKŚS, 7, 69.1 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ /
BKŚS, 8, 38.1 susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati /
BKŚS, 9, 104.2 yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti //
BKŚS, 20, 34.2 kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ //
BKŚS, 20, 298.1 yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā /
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 6, 242.1 dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣāmayācata //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 433.1 devānāmapi pañca rakṣāḥ parājayante //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Harivaṃśa
HV, 5, 22.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham //
HV, 29, 25.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kumārasaṃbhava
KumSaṃ, 2, 28.2 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā //
KumSaṃ, 7, 94.2 kanakakalaśarakṣābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt //
Kātyāyanasmṛti
KātySmṛ, 1, 645.1 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
KātySmṛ, 1, 941.2 dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.1 divo jāgarti rakṣāyai pulomārir bhuvo bhavān /
Kūrmapurāṇa
KūPur, 1, 4, 53.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ /
KūPur, 1, 10, 75.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
KūPur, 1, 25, 98.2 sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ //
KūPur, 1, 34, 21.1 tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
Liṅgapurāṇa
LiPur, 1, 17, 6.1 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ /
LiPur, 1, 19, 12.2 sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ //
LiPur, 1, 34, 9.1 tadāprabhṛti lokeṣu rakṣārthamaśubheṣu ca /
LiPur, 1, 34, 9.2 bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca //
LiPur, 1, 42, 32.1 avatīrṇe sute nandin rakṣārthaṃ mahyamīśvara /
LiPur, 1, 43, 13.1 nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam /
LiPur, 1, 64, 91.1 rakṣārthamāgatastvadya mama bālendubhūṣaṇaḥ /
LiPur, 1, 70, 228.2 rakṣeti pālane cāpi dhātureṣa vibhāṣyate //
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 1, 70, 344.2 abhyarditānāṃ bālānāṃ rakṣāmetāṃ prayojayet //
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 95, 25.2 devānāṃ devarakṣārthaṃ nihatya ditijeśvaram //
LiPur, 1, 104, 13.2 pītaśuklāya rakṣārthaṃ surāṇāṃ kṛṣṇavartmane //
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
LiPur, 2, 19, 37.2 smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 89.1 abhimantrya dhenumudrāpradarśanakavacāvaguṇṭhanāstreṇa rakṣām /
Matsyapurāṇa
MPur, 5, 22.2 śāmbo'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ //
MPur, 5, 32.1 dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ /
MPur, 7, 45.1 kṛtarakṣā subhūṣā ca vāstupūjanatatparā /
MPur, 25, 31.2 jaghnur bṛhaspater dveṣānnijarakṣārtham eva ca //
MPur, 47, 70.1 rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ /
MPur, 49, 63.2 śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ //
MPur, 52, 8.2 dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu //
MPur, 104, 6.2 tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ //
MPur, 105, 22.3 gaureva rakṣāṃ kurute tasmāddeyā dvijottame //
MPur, 140, 70.2 dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe //
MPur, 154, 88.1 udvahatkanakonnaddhajīvarakṣāmahoragām /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
Meghadūta
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Nāradasmṛti
NāSmṛ, 2, 13, 27.2 viniyogātmarakṣāsu bharaṇe ca sa īśvaraḥ //
NāSmṛ, 2, 18, 21.1 rakṣādhikārād īśatvād bhūtānugrahadarśanāt /
NāSmṛ, 2, 18, 31.1 tasya vṛttiḥ prajārakṣā vṛddhaprājñopasevanam /
NāSmṛ, 2, 18, 41.1 dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn /
Nāṭyaśāstra
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 78.2 asya rakṣāvidhiṃ samyagājñāpaya sureśvara //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 19.1 udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ //
Su, Sū., 5, 20.2 rakṣākarma kariṣyāmi brahmā tad anumanyatām //
Su, Sū., 5, 32.1 pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava /
Su, Sū., 5, 33.3 mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi //
Su, Sū., 5, 34.1 tataḥ kṛtarakṣamāturam āgāraṃ praveśya ācārikam ādiśet //
Su, Sū., 16, 3.1 rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete /
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Ka., 1, 34.1 veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā /
Su, Utt., 28, 10.1 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm /
Su, Utt., 33, 8.1 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ /
Su, Utt., 37, 4.1 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.17 ādhibhautikasya rakṣādinābhighāto dṛṣṭaḥ /
Tantrākhyāyikā
TAkhy, 1, 119.1 mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā //
Varāhapurāṇa
VarPur, 27, 37.2 tasya tāḥ sarvato rakṣāṃ kurvantyanudinaṃ nṛpa //
Viṣṇupurāṇa
ViPur, 1, 19, 19.1 tato bhagavatā tasya rakṣārthaṃ cakram uttamam /
ViPur, 3, 8, 27.1 śastrājīvo mahīrakṣā pravarā tasya jīvikā /
ViPur, 3, 18, 35.2 tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 2, 19.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 33, 14.2 bāṇarakṣārthamatyarthaṃ yuyudhe śārṅgadhanvanā //
Viṣṇusmṛti
ViSmṛ, 16, 12.1 strīrakṣā tajjīvanaṃ ca vaidehakānām //
ViSmṛ, 48, 5.1 śrapyamāṇe rakṣāṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.1 śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 13.2 sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ //
BhāgPur, 2, 3, 8.2 rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān //
BhāgPur, 3, 13, 12.1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajārakṣayā nṛpa /
BhāgPur, 4, 8, 7.2 vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau //
BhāgPur, 10, 5, 19.1 gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ /
BhāgPur, 11, 18, 42.2 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam //
Bhāratamañjarī
BhāMañj, 1, 145.1 nirasya rakṣābhujagau vidāryātha sa pañjaram /
BhāMañj, 1, 173.2 mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ //
BhāMañj, 1, 721.2 mama śaṅkāspadaṃ tāta lakṣmīrakṣā vidhīyatām //
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
BhāMañj, 7, 379.2 bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau //
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 13, 461.1 tasminsamyakpraṇihite rakṣāyai pūtatejasi /
BhāMañj, 13, 522.2 śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 1450.1 jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye /
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 16, 23.2 yoṣitāṃ dasyurakṣāyai babhrumādāya keśavaḥ //
BhāMañj, 19, 22.2 bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate //
Garuḍapurāṇa
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 13, 13.1 purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja /
GarPur, 1, 19, 15.1 vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā /
GarPur, 1, 21, 4.1 rajā rakṣā ratiḥ pālyā kāntis tṛṣṇā matiḥ kriyā /
GarPur, 1, 40, 9.3 oṃ hāṃ rakṣāyai namaḥ /
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 89, 42.2 sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ //
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 3, 102.44 svāmirājyarakṣārthaṃ yasyopayogaḥ /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 102.4 tasya brāhmaṇī prasūtā bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā /
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 129.2 kriyate prāṇarakṣārthaṃ sarvadānād upagrahaḥ //
Kathāsaritsāgara
KSS, 1, 1, 11.1 aucityānvayarakṣā ca yathāśakti vidhīyate /
KSS, 1, 5, 49.1 tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman /
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 4, 46.2 vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam //
KSS, 2, 5, 11.2 mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ //
KSS, 3, 1, 125.2 tat tatra rakṣāhetoś ca vinodāya ca gamyatām //
KSS, 3, 6, 70.2 sargavicchedarakṣārtham amūrtasyaiva tadgirā //
KSS, 4, 3, 2.2 tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate //
KSS, 4, 3, 62.2 garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam //
KSS, 5, 1, 3.1 tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā /
KSS, 5, 1, 7.1 tad viditvā ca devena rakṣārthaṃ śaśimaulinā /
KSS, 6, 2, 4.2 rakṣāpradīpāstatkrāntijitā vicchāyatāṃ yayuḥ //
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Narmamālā
KṣNarm, 1, 112.1 vacā jatumayī rakṣā kṣurikā yogapaṭṭakaḥ /
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
KṣNarm, 2, 101.2 rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ //
KṣNarm, 2, 115.1 rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye /
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.1 śarmavad brāhmaṇasya syādrājño rakṣāsamanvitam /
Rasaprakāśasudhākara
RPSudh, 5, 78.2 rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //
Rasendracintāmaṇi
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 8, 171.1 svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /
Rasendracūḍāmaṇi
RCūM, 16, 80.2 taruṇo roganāśārthaṃ deharakṣākarastathā //
Rasendrasārasaṃgraha
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
Rasādhyāya
RAdhy, 1, 362.2 nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 16.0 rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
Rasārṇava
RArṇ, 12, 204.1 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /
RArṇ, 12, 244.1 kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /
RArṇ, 12, 292.1 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
Rājanighaṇṭu
RājNigh, Śālm., 86.2 graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ //
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Āmr, 210.2 vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrāloka
TĀ, 3, 112.1 tattvarakṣāvidhāne ca taduktaṃ parameśinā /
TĀ, 3, 215.1 tattvarakṣāvidhāne 'to visargatraidhamucyate /
TĀ, 5, 131.1 tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate /
TĀ, 8, 280.2 pañca viṣayoparamato 'rjanarakṣāsaṅgasaṃkṣayavighātaiḥ //
Ānandakanda
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 12, 201.20 evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 16, 113.2 sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi //
ĀK, 1, 16, 116.1 maunī gandhākṣatopeto rakṣābandhanasūtritām /
ĀK, 1, 16, 120.1 rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam /
ĀK, 1, 21, 26.1 rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
ĀK, 1, 23, 410.2 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam //
ĀK, 1, 23, 455.1 kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ /
ĀK, 1, 23, 494.1 aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim /
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
Āryāsaptaśatī
Āsapt, 2, 254.2 pāmarakuṭhārapātāt kāsaraśirasaiva te rakṣā //
Āsapt, 2, 410.1 bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya /
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Āsapt, 2, 662.2 tvaṃ pravayaso 'sya rakṣāvīkṣaṇamātropayogyāsi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
Śyainikaśāstra
Śyainikaśāstra, 6, 5.2 paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ //
Dhanurveda
DhanV, 1, 186.1 śastrāṇi cāpi sampūjya rakṣāmantraṃ japettataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 87.1 gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā /
Haribhaktivilāsa
HBhVil, 4, 177.2 matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana /
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 28.1 bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 28, 18.1 satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 21.1 tasya tattvena rakṣā ca tvayā kāryā sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 46, 29.1 nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 21.1 rakṣāpālāṃs tato muktvā śataṃ sāṣṭavināyakān /
SkPur (Rkh), Revākhaṇḍa, 90, 19.1 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā /
SkPur (Rkh), Revākhaṇḍa, 150, 35.2 cakāra rakṣāṃ sarvatra śarapāte nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 166, 6.1 gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā /
SkPur (Rkh), Revākhaṇḍa, 169, 17.1 santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me /