Occurrences

Kātyāyanaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
Arthaśāstra
ArthaŚ, 1, 16, 35.2 pratidūtāpasarpābhyāṃ dṛśyādṛśyaiśca rakṣibhiḥ //
ArthaŚ, 4, 5, 5.1 prasvāpanamantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ saṃcārayeyuḥ //
Mahābhārata
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 28, 6.2 na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ //
MBh, 1, 101, 4.3 anusāryamāṇā bahubhī rakṣibhir bharatarṣabha /
MBh, 1, 101, 6.1 teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam /
MBh, 1, 101, 8.1 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
MBh, 1, 101, 10.1 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati /
MBh, 1, 101, 12.1 tataste śūlam āropya taṃ muniṃ rakṣiṇastadā /
MBh, 1, 101, 16.3 taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe 'hani /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 2, 18, 3.1 mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ /
MBh, 2, 42, 9.1 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam /
MBh, 2, 43, 35.2 rakṣibhiścāvahāsaṃ taṃ paritapye yathāgninā //
MBh, 3, 75, 12.2 sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān //
MBh, 3, 137, 18.1 sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā /
MBh, 3, 153, 29.2 prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ //
MBh, 3, 222, 19.2 śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī //
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
MBh, 4, 21, 65.1 tacchrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ /
MBh, 4, 59, 30.1 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ /
MBh, 5, 98, 6.1 daṃṣṭriṇo bhīmarūpāśca nivasantyātmarakṣiṇaḥ /
MBh, 5, 98, 6.2 māyāvīryopasaṃpannā nivasantyātmarakṣiṇaḥ //
MBh, 5, 142, 22.2 doṣaṃ pariharantī ca pituścāritrarakṣiṇī //
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 19, 29.2 anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ //
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 86, 75.2 jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ //
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 117, 7.1 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ /
MBh, 7, 63, 26.2 vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ //
MBh, 7, 89, 26.1 rakṣyate yaśca saṃgrāme ye ca saṃjaya rakṣiṇaḥ /
MBh, 7, 89, 26.2 ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ //
MBh, 7, 105, 20.2 tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ //
MBh, 7, 164, 56.2 tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam //
MBh, 9, 28, 69.3 samādāya yayustūrṇaṃ nagaraṃ dārarakṣiṇaḥ //
MBh, 10, 8, 2.1 kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau /
MBh, 10, 8, 22.2 abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ //
MBh, 10, 8, 26.2 saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā //
MBh, 12, 37, 22.2 cikitsakasya yaccānnam abhojyaṃ rakṣiṇastathā //
MBh, 12, 49, 63.2 arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ //
MBh, 12, 49, 65.1 rakṣiṇaśca samuddiśya prāyācat pṛthivī tadā /
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 308, 143.2 na cāpyutsahate dātuṃ vittarakṣī mahājanāt //
MBh, 13, 153, 14.2 rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ //
MBh, 14, 23, 22.3 sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ //
MBh, 15, 38, 14.1 tato 'ham antarbhavane pitur vṛttāntarakṣiṇī /
Rāmāyaṇa
Rām, Ay, 73, 13.2 rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ //
Rām, Su, 11, 63.1 rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān /
Rām, Su, 51, 38.2 rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ //
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 62, 6.2 ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ //
Rām, Yu, 12, 17.1 vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ /
Rām, Utt, 99, 8.1 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī /
Saundarānanda
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
Agnipurāṇa
AgniPur, 12, 46.1 bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ /
Amarakośa
AKośa, 2, 472.2 rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau //
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
Kāmasūtra
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 5, 6, 9.1 bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta /
KāSū, 5, 6, 9.6 tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo vā tadanujñātavelāyāṃ praviśet /
KāSū, 5, 6, 12.1 vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
KāSū, 5, 6, 16.2 kṣatriyasaṃjñakair antaḥpurarakṣibhir evārthaṃ sādhayantyābhīrakāṇām /
KāSū, 5, 6, 16.8 arthena rakṣiṇam upagṛhya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām /
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 6, 3, 2.4 tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
Liṅgapurāṇa
LiPur, 2, 12, 27.2 madhurā vilayaṃ yāti sarvalokaikarakṣiṇī //
Matsyapurāṇa
MPur, 47, 140.2 catuṣpadāya medhyāya rakṣiṇe śīghragāya ca //
MPur, 50, 4.2 pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam //
MPur, 150, 106.2 rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān //
MPur, 151, 4.1 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ /
Viṣṇupurāṇa
ViPur, 5, 3, 16.1 mohitāścābhavaṃstatra rakṣiṇo yoganidrayā /
ViPur, 5, 3, 24.1 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ /
ViPur, 5, 20, 14.1 āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭaistu rakṣibhiḥ /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 16.2 rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt //
ViPur, 5, 30, 37.3 āropayāmāsa haristamūcurvanarakṣiṇaḥ //
ViPur, 5, 30, 45.1 yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ /
ViPur, 5, 30, 50.2 ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam /
ViPur, 5, 33, 6.2 vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpateḥ //
Bhāratamañjarī
BhāMañj, 1, 144.1 nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām /
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
BhāMañj, 1, 744.1 ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ /
BhāMañj, 6, 62.1 mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ /
BhāMañj, 6, 471.2 duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ //
BhāMañj, 8, 183.1 duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
BhāMañj, 13, 148.2 ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām //
BhāMañj, 13, 613.2 pitāmaha gatiṃ brūhi śaraṇāgatarakṣiṇām //
Garuḍapurāṇa
GarPur, 1, 24, 4.1 caṇārūpā caṇḍikākhyā durge durge 'tha rakṣiṇi /
GarPur, 1, 38, 1.2 navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
GarPur, 1, 133, 6.1 durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
Kathāsaritsāgara
KSS, 1, 3, 69.2 saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā //
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 1, 5, 66.2 sā rājñī rakṣibhirlabdhā puṃsā strīrūpiṇā saha //
KSS, 2, 2, 169.2 sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ //
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
KSS, 2, 5, 26.1 ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
KSS, 2, 5, 26.2 rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ //
KSS, 2, 5, 169.2 vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā //
KSS, 3, 1, 12.1 tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
KSS, 3, 2, 17.2 padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ //
KSS, 3, 2, 19.1 sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
KSS, 4, 3, 82.2 satprābhṛtottarāstaistaiḥ surakṣibhir adhiṣṭhitāḥ //
KSS, 5, 2, 249.2 tāvat tadrakṣiṇo ghorā rurudhustaṃ niśācarāḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 19.2 athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 10.2 teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam //
SkPur (Rkh), Revākhaṇḍa, 198, 11.2 tamapṛcchaṃstadā vṛttaṃ rakṣiṇastaṃ tapodhanam //
SkPur (Rkh), Revākhaṇḍa, 198, 16.1 tataste śūlamāropya taṃ muniṃ rakṣiṇastadā /