Occurrences

Mahābhārata
Kāmasūtra
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 101, 6.1 teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam /
MBh, 1, 101, 8.1 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
MBh, 1, 101, 10.1 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati /
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
Kāmasūtra
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 5, 6, 12.1 vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
Bhāratamañjarī
BhāMañj, 1, 144.1 nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām /
BhāMañj, 8, 183.1 duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
BhāMañj, 13, 148.2 ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām //
BhāMañj, 13, 613.2 pitāmaha gatiṃ brūhi śaraṇāgatarakṣiṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 10.2 teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam //