Occurrences

Kātyāyanaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
Arthaśāstra
ArthaŚ, 4, 5, 5.1 prasvāpanamantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ saṃcārayeyuḥ //
Mahābhārata
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 86, 75.2 jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ //
MBh, 6, 117, 7.1 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ /
MBh, 7, 105, 20.2 tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ //
MBh, 12, 49, 65.1 rakṣiṇaśca samuddiśya prāyācat pṛthivī tadā /
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
Rāmāyaṇa
Rām, Su, 51, 38.2 rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ //
Kāmasūtra
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
Matsyapurāṇa
MPur, 150, 106.2 rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān //
Bhāratamañjarī
BhāMañj, 6, 471.2 duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ //
Kathāsaritsāgara
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 3, 2, 19.1 sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /