Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
Gopathabrāhmaṇa
GB, 2, 2, 22, 12.0 raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha //
Ṛgveda
ṚV, 1, 52, 5.1 abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ /
ṚV, 1, 85, 6.1 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ /
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 4, 5, 9.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda //
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 45, 9.2 raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan //
ṚV, 6, 3, 5.2 citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ //
ṚV, 6, 63, 9.1 uta ma ṛjre purayasya raghvī sumīᄆhe śatam peruke ca pakvā /
ṚV, 8, 9, 8.1 ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā /
ṚV, 8, 33, 17.2 uto aha kratuṃ raghum //
ṚV, 9, 39, 4.1 ayaṃ sa yo divas pari raghuyāmā pavitra ā /
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 10, 6, 4.1 śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti /
ṚV, 10, 49, 2.2 ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade //