Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 3, 268, 23.2 bhedayāmāsa laṅkāyāḥ prākāraṃ raghunandanaḥ //
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
Rāmāyaṇa
Rām, Bā, 10, 23.1 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ /
Rām, Bā, 27, 12.1 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ /
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Bā, 29, 21.1 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ /
Rām, Bā, 66, 16.1 paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ /
Rām, Bā, 71, 16.1 tathā bruvati vaidehe janake raghunandanaḥ /
Rām, Bā, 71, 23.1 vittam anyac ca subahu dvijebhyo raghunandanaḥ /
Rām, Bā, 76, 2.2 pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ //
Rām, Ay, 1, 1.2 bharataṃ kekayīputram abravīd raghunandanaḥ //
Rām, Ay, 23, 18.1 itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
Rām, Ay, 50, 1.2 prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ //
Rām, Ay, 111, 16.2 arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ //
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 13, 1.1 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ /
Rām, Ār, 15, 2.1 sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ /
Rām, Ār, 25, 14.1 mahākapālasya śiraś cicheda raghunandanaḥ /
Rām, Ār, 42, 1.1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
Rām, Ār, 55, 15.1 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ /
Rām, Ār, 57, 1.1 athāśramād upāvṛttam antarā raghunandanaḥ /
Rām, Ār, 58, 4.1 udbhramann iva vegena vikṣipan raghunandanaḥ /
Rām, Ki, 13, 12.1 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ /
Rām, Su, 37, 42.1 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ /
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 78, 7.1 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ /
Rām, Yu, 87, 43.1 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ /
Rām, Yu, 91, 24.2 jagrāha paramakruddho rāghavo raghunandanaḥ //
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 111, 2.1 pātayitvā tataścakṣuḥ sarvato raghunandanaḥ /
Rām, Yu, 113, 16.2 praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ //
Rām, Yu, 116, 40.2 athopahitayā vācā madhuraṃ raghunandanaḥ //
Rām, Utt, 41, 11.2 aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ //
Rām, Utt, 51, 1.1 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ /
Rām, Utt, 54, 7.2 sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ //
Rām, Utt, 54, 11.2 kṛtakarmā mahābāhur madhyamo raghunandanaḥ //
Rām, Utt, 56, 1.2 punar evāparaṃ vākyam uvāca raghunandanaḥ //
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 63, 3.1 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ /
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Rām, Utt, 98, 8.1 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ /
Rām, Utt, 98, 16.1 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ /
Rām, Utt, 100, 1.2 sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ //