Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Amarakośa
Amaruśataka
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Matsyapurāṇa
Meghadūta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
MBh, 8, 31, 10.2 śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ /
Amarakośa
AKośa, 2, 401.1 racanā syātparisyanda ābhogaḥ paripūrṇatā /
Amaruśataka
AmaruŚ, 1, 34.1 kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Kirātārjunīya
Kir, 6, 9.1 sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 62.1 śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava /
Kāvyālaṃkāra
KāvyAl, 4, 25.2 gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 7.0 viśiṣṭā padaracanā rītiḥ //
Matsyapurāṇa
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 162.1 sarvāyudham asaṃbādhaṃ vicitraracanojjvalam /
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 91.1 śibikādārusaṃghāto racanāsthitisaṃsthitiḥ /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Śatakatraya
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 15, 23.1 yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ /
BhāgPur, 3, 23, 8.1 anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya /
BhāgPur, 3, 25, 26.1 bhaktyā pumān jātavirāga aindriyād dṛṣṭaśrutān madracanānucintayā /
Bhāratamañjarī
BhāMañj, 7, 497.2 raśmibhiḥ koparacanā raṭantamiva rājakam //
Gītagovinda
GītGov, 5, 25.2 kuru mama vacanam satvararacanam pūraya madhuripukāmam //
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 11, 2.1 viracitacāṭuvacanaracanam caraṇe racitapraṇipātam /
Kathāsaritsāgara
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
Rājanighaṇṭu
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Tantrāloka
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
Āryāsaptaśatī
Āsapt, 2, 11.1 aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam /
Āsapt, 2, 476.1 rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇaracaneyam /
Āsapt, 2, 542.1 śārdūlanakharabhaṅgura kaṭhoratarajātarūparacano 'pi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //