Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 6.1 pavastais tvā pary akrīṇan dūrśebhir ajinair uta /
AVŚ, 5, 21, 7.1 parāmitrān dundubhinā hariṇasyājinena ca /
AVŚ, 6, 67, 3.1 aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 14.1 kṛṣṇarurubastājināny ajināni //
BaudhDhS, 1, 3, 14.1 kṛṣṇarurubastājināny ajināni //
BaudhDhS, 1, 5, 6.1 uṣṇīṣam ajinam uttarīyam upānahau chattraṃ copāsanaṃ darśapūrṇamāsau //
BaudhDhS, 2, 11, 15.3 jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.1 athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya /
BaudhGS, 2, 5, 16.3 bastājinaṃ vaiśyasya /
BaudhGS, 2, 5, 16.6 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
BaudhGS, 2, 5, 70.1 atraike daṇḍam ajinaṃ mekhalāṃ vāsaś cātisṛjanti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
BhārGS, 1, 1, 9.0 yad ajinaṃ dhārayed brahmavarcavṛd vāso dhārayet kṣatraṃ vardhayet //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 6, 5.1 athājinam uttaraṃ paridhatte /
BhārGS, 1, 6, 5.3 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
Gautamadharmasūtra
GautDhS, 1, 1, 17.0 kṛṣṇarurubastājināni //
GautDhS, 1, 3, 33.1 jaṭilaś cīrājinavāsāḥ //
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
GautDhS, 3, 5, 18.1 tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 9.0 aiṇeyarauravājāny ajināni //
Gopathabrāhmaṇa
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 7.0 kṛṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya bastājinaṃ vaiśyasya //
HirGS, 1, 8, 12.0 kāṣāyamajinaṃ vā vaste //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 7.4 kṛṣṇājino 'sīti /
Jaiminīyabrāhmaṇa
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 337, 6.0 atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
Kauśikasūtra
KauśS, 2, 1, 15.0 daṇḍadhānājinaṃ dadāti //
KauśS, 4, 4, 2.0 kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 9.0 gavājinaṃ śāṇīcīraṃ kutapaṃ mārgaṃ vā vāsa ucyate //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 14, 8, 34.0 bastājinaṃ ca rukmaṃ cābhyavarohati //
KS, 14, 8, 35.0 paśavo vai bastājinam //
KS, 14, 8, 36.0 yad bastājinam abhyavarohati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 8, 28.0 bastājinam abhyavarohati //
MS, 1, 11, 8, 29.0 paśavo vai bastājinam //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 5, 17.0 aiṇeyam ajinam uttarīyaṃ brāhmaṇasya //
Taittirīyāraṇyaka
TĀ, 2, 1, 4.0 ajinaṃ vāso vā dakṣiṇata upavīya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
VaikhGS, 2, 4, 2.0 kṣatriyasya naiyagrodho lalāṭānto daṇḍo rauravamajinaṃ maurvī mekhalā //
VaikhGS, 2, 4, 3.0 vaiśyasyaudumbaro nāsikānto daṇḍo bāstavam ajinaṃ śāṇī mekhalā //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
VasDhS, 9, 1.0 vānaprastho jaṭilaś cīrājinavāsī //
VasDhS, 10, 10.1 ajinena vā gopralūnais tṛṇair avastṛtaśarīraḥ //
VasDhS, 11, 63.1 gavyaṃ bastājinaṃ vā vaiśyasya //
Vārāhagṛhyasūtra
VārGS, 6, 27.0 śāṇīkṣaumājinavāsāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
VārŚS, 3, 1, 2, 23.1 kṛṣṇājinam āsandyām āstṛṇāti bastājine rukmaṃ śatamānam /
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 40.0 śāṇīkṣaumājināni //
ĀpDhS, 1, 3, 6.0 bastājinaṃ vaiśyasya //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 3, 10.0 ajinaṃ tv evottaraṃ dhārayet //
ĀpDhS, 1, 28, 19.1 dāravyatikramī kharājinaṃ bahirloma paridhāya dāravyatikramiṇe bhikṣām iti saptāgārāṇi caret /
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 10, 11.1 mauñjīṃ mekhalāṃ trivṛtāṃ triḥpradakṣiṇam uttarābhyāṃ parivīyājinam uttaram uttarayā //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 21.1 athājarṣabhasyājinam upastṛṇāti /
ŚBM, 5, 2, 1, 24.1 athājarṣabhasyājinam āstṛṇāti /
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 2.0 aiṇeyenājinena //
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
ŚāṅkhGS, 2, 13, 8.1 yajñopavītaṃ daṇḍaṃ ca mekhalām ajinaṃ tathā /
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 76.0 ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau //
Aṣṭādhyāyī, 5, 3, 82.0 ajināntasyottarapadalopaś ca //
Aṣṭādhyāyī, 6, 2, 165.0 sañjñāyāṃ mitrājinayoḥ //
Aṣṭādhyāyī, 6, 2, 194.0 upād dvyajajinam agaurādayaḥ //
Carakasaṃhitā
Ca, Sū., 6, 15.2 prāvārājinakauśeyapraveṇīkuthakāstṛtam //
Ca, Sū., 14, 49.2 kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ //
Ca, Sū., 14, 53.2 prāvārājinakauśeyakuthakambalagolakaiḥ //
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Mahābhārata
MBh, 1, 1, 88.4 kambalājinaratnāni rāṅkavāstaraṇāni ca //
MBh, 1, 24, 6.2 mekhalājinadaṇḍena brahmacārīti lakṣayet /
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 67, 3.1 āharāmi tavādyāhaṃ niṣkādīnyajināni ca /
MBh, 1, 68, 11.19 vratino jaṭilān muṇḍān valkalājinasaṃvṛtān /
MBh, 1, 68, 13.57 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān /
MBh, 1, 68, 13.60 kṣutpipāsārditān dīnān valkalājinavāsasaḥ /
MBh, 1, 113, 10.30 ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām /
MBh, 1, 120, 15.1 dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca /
MBh, 1, 123, 18.1 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane /
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 179, 2.1 udakrośan vipramukhyā vidhunvanto 'jināni ca /
MBh, 1, 181, 1.2 ajināni vidhunvantaḥ karakāṃśca dvijarṣabhāḥ /
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 1, 184, 8.2 yathātmīyānyajināni sarve saṃstīrya vīrāḥ suṣupur dharaṇyām //
MBh, 1, 185, 4.1 kṛṣṇā ca gṛhyājinam anvayāt taṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā /
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 186, 10.1 tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān /
MBh, 1, 191, 14.2 kambalājinaratnāni sparśavanti śubhāni ca //
MBh, 1, 200, 9.60 kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ //
MBh, 1, 213, 39.10 kuthāstaraparistomān vyāghrājinapuraskṛtān /
MBh, 2, 4, 29.2 aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ //
MBh, 2, 25, 16.2 mokājināni divyāni tasmai te pradaduḥ karam //
MBh, 2, 36, 7.1 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ /
MBh, 2, 47, 3.2 prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu //
MBh, 2, 47, 7.3 śūdrā viprottamārhāṇi rāṅkavānyajināni ca //
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 2, 66, 18.2 praviśema mahāraṇyam ajinaiḥ prativāsitāḥ //
MBh, 2, 67, 9.2 praviśema mahāraṇyaṃ rauravājinavāsasaḥ //
MBh, 2, 67, 11.2 vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ //
MBh, 2, 68, 1.3 ajinānyuttarīyāṇi jagṛhuśca yathākramam //
MBh, 2, 68, 2.1 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 2, 68, 11.1 sūkṣmān prāvārān ajināni coditān dṛṣṭvāraṇye nirdhanān apratiṣṭhān /
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 3, 7, 11.2 rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram //
MBh, 3, 11, 12.1 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam /
MBh, 3, 12, 15.1 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān /
MBh, 3, 28, 4.1 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam /
MBh, 3, 28, 7.2 tvayi bhārata niṣkrānte vanāyājinavāsasi //
MBh, 3, 39, 21.1 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ /
MBh, 3, 48, 16.2 kṛṣṇājinottarāsaṅgān abravīcca yudhiṣṭhiram //
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 91, 26.1 kaṭhināni samādāya cīrājinajaṭādharāḥ /
MBh, 3, 95, 10.1 tataś cīrāṇi jagrāha valkalānyajināni ca /
MBh, 3, 139, 4.2 kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane //
MBh, 3, 144, 19.1 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare /
MBh, 3, 145, 29.1 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ /
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 175, 13.2 citrāṅgam ajinaiś citrair haridrāsadṛśacchavim //
MBh, 3, 182, 4.2 kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike /
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 3, 226, 19.2 abhivīkṣeta siddhārtho valkalājinavāsasam //
MBh, 3, 226, 20.1 suvāsaso hi te bhāryā valkalājinavāsasam /
MBh, 3, 227, 9.2 dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ //
MBh, 4, 15, 2.2 āharantu ca vastrāṇi kauśikānyajināni ca //
MBh, 5, 31, 15.1 yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān /
MBh, 5, 54, 5.1 te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam /
MBh, 5, 79, 6.1 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane /
MBh, 5, 84, 10.1 ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca /
MBh, 5, 88, 14.2 prāsādāgreṣvabodhyanta rāṅkavājinaśāyinaḥ //
MBh, 5, 92, 50.1 viduro maṇipīṭhe tu śuklaspardhyājinottare /
MBh, 6, BhaGī 6, 11.2 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
MBh, 7, 57, 35.2 śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam //
MBh, 7, 126, 16.2 prāvrājayastadāraṇye rauravājinavāsasaḥ //
MBh, 7, 168, 10.1 vanaṃ pravrājitāścāsma valkalājinavāsasaḥ /
MBh, 7, 172, 59.2 subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim //
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 9, 30, 47.1 ahaṃ vanaṃ gamiṣyāmi hyajinaiḥ prativāsitaḥ /
MBh, 9, 37, 23.2 pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ /
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 10, 6, 4.2 kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam //
MBh, 11, 20, 11.1 atyantasukumārasya rāṅkavājinaśāyinaḥ /
MBh, 12, 16, 18.1 pravrājanaṃ ca nagarād ajinaiśca nivāsanam /
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 126, 6.1 tataścīrājinadharaṃ kṛśam uccam atīva ca /
MBh, 12, 138, 46.1 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 162, 38.2 jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ //
MBh, 12, 165, 17.2 vajrānmahādhanāṃścaiva vaiḍūryājinarāṅkavān //
MBh, 12, 172, 23.1 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca /
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 259, 15.2 bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam //
MBh, 12, 292, 11.2 muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca //
MBh, 12, 311, 13.1 antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha /
MBh, 12, 326, 9.2 ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam /
MBh, 13, 15, 11.1 kirīṭinaṃ gadinaṃ śūlapāṇiṃ vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim /
MBh, 13, 34, 17.1 citrāyudhāṃścāpyajayann ete kṛṣṇājinadhvajāḥ /
MBh, 13, 136, 14.2 samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca //
MBh, 14, 12, 8.1 pravrājanaṃ ca nagarād ajinaiśca vivāsanam /
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā /
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 15, 5, 12.1 bhūmau śaye japyaparo darbheṣvajinasaṃvṛtaḥ /
MBh, 15, 20, 4.1 kambalājinaratnāni grāmān kṣetrān ajāvikam /
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 15, 34, 13.1 ajināni praveṇīśca sruksruvaṃ ca mahīpatiḥ /
MBh, 15, 34, 25.1 navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram /
Manusmṛti
ManuS, 2, 64.1 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
ManuS, 11, 123.1 etasminn enasi prāpte vasitvā gardabhājinam /
Rāmāyaṇa
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 19, 11.1 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi /
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ay, 44, 20.1 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām /
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 58, 23.1 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam /
Rām, Ay, 64, 17.1 tasmai hastyuttamāṃś citrān kambalān ajināni ca /
Rām, Ay, 82, 4.1 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye /
Rām, Ay, 89, 6.1 jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
Rām, Ay, 93, 25.1 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam /
Rām, Ay, 93, 31.2 mṛgājine so 'yam iha pravaste dharmam ācaran //
Rām, Ār, 1, 4.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ /
Rām, Ār, 1, 6.2 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ //
Rām, Ār, 18, 11.2 puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau //
Rām, Ār, 18, 18.1 mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
Rām, Ār, 32, 5.1 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Ār, 37, 15.1 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram /
Rām, Ār, 41, 18.2 ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati //
Rām, Ār, 58, 7.1 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam /
Rām, Ki, 27, 10.1 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ /
Rām, Ki, 49, 29.3 kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān //
Rām, Ki, 49, 31.1 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām /
Rām, Ki, 50, 1.1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām /
Rām, Su, 3, 28.1 dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ /
Rām, Su, 8, 4.1 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam /
Rām, Yu, 113, 26.1 krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram /
Rām, Yu, 113, 28.1 samunnatajaṭābhāraṃ valkalājinavāsasaṃ /
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 115, 15.2 upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ //
Rām, Utt, 25, 4.1 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam /
Amarakośa
AKośa, 2, 454.1 ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 13.2 prāvārājinakauśeyapraveṇīkaucavāstṛtam //
AHS, Sū., 29, 57.2 āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 4, 48.2 yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti //
BKŚS, 4, 55.1 sa mṛgājinayātrāyāḥ parītaḥ putracintayā /
BKŚS, 5, 171.1 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ /
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
BKŚS, 18, 453.1 etāṃ dṛṣṭvā saparyāṇāñchārdūlājinakaṅkaṭān /
BKŚS, 18, 487.2 sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ //
BKŚS, 18, 496.2 tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti //
Daśakumāracarita
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Kirātārjunīya
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kumārasaṃbhava
KumSaṃ, 5, 30.1 athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā /
KumSaṃ, 5, 67.2 vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca //
KumSaṃ, 5, 78.1 vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā /
KumSaṃ, 7, 32.2 upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ //
Kūrmapurāṇa
KūPur, 1, 28, 13.1 śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ /
KūPur, 2, 12, 5.1 daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ /
KūPur, 2, 12, 9.2 abhāve gavyamajinaṃ rauravaṃ vā vidhīyate //
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
Liṅgapurāṇa
LiPur, 1, 40, 34.1 śukladantājinākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ /
LiPur, 1, 40, 70.2 cīrapatrājinadharā niṣkriyā niṣparigrahāḥ //
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 76, 32.1 puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā /
LiPur, 2, 26, 16.1 siṃhājināṃbaradharamaghoraṃ parameśvaram /
Matsyapurāṇa
MPur, 47, 88.2 cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ //
MPur, 47, 260.1 cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ /
MPur, 82, 4.1 laghveṇakājinaṃ tadvadvatsaṃ ca parikalpayet /
MPur, 115, 2.2 kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca //
MPur, 144, 72.2 cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ //
MPur, 154, 393.1 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ /
MPur, 154, 439.1 śakro gajājinaṃ tasya vasābhyaktāgrapallavam /
Meghadūta
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Suśrutasaṃhitā
Su, Cik., 8, 37.1 kadalīmṛgalopākapriyakājinasaṃbhṛtān /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 22.2 kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi /
ViPur, 6, 6, 22.3 kṛṣṇājinadhare vetsi na mayi prahariṣyati //
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 23, 14.1 dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca //
ViSmṛ, 27, 29.1 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
ViSmṛ, 28, 8.1 mekhalādaṇḍājinopavītadhāraṇam //
ViSmṛ, 28, 49.1 etasminn enasi prāpte vasitvā gardabhājinam /
Yājñavalkyasmṛti
YāSmṛ, 1, 29.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
YāSmṛ, 1, 184.1 sphyaśūrpājinadhānyānāṃ musalolūkhalānasām /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 27.1 viprakīrṇajaṭācchannaṃ rauraveṇājinena ca /
BhāgPur, 3, 3, 27.1 hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajinakambalān /
BhāgPur, 4, 6, 36.1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam /
BhāgPur, 4, 21, 18.2 kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ //
BhāgPur, 11, 5, 21.2 kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū //
BhāgPur, 11, 17, 23.1 mekhalājinadaṇḍākṣabrahmasūtrakamaṇḍalūn /
BhāgPur, 11, 18, 2.2 vasīta valkalaṃ vāsas tṛṇaparṇājināni vā //
Bhāratamañjarī
BhāMañj, 13, 1123.2 śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau //
BhāMañj, 14, 140.2 hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 94, 15.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
Kathāsaritsāgara
KSS, 5, 1, 92.2 dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām //
KSS, 5, 1, 99.1 aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
KSS, 6, 2, 7.2 yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ //
Narmamālā
KṣNarm, 3, 4.2 vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 217.2 kṛṣṇarurubastājinānyuttarīyāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.4 gavyaṃ bastājinaṃ vā vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.2 aiṇeyam ajinamuttarīyaṃ brāhmaṇasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.2 mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.2 mekhalām ajinaṃ daṇḍamupavītaṃ ca nityaśaḥ /
Skandapurāṇa
SkPur, 9, 5.2 kṛṣṇājinottarīyāya sarpamekhaline tathā //
Ānandakanda
ĀK, 1, 19, 65.2 śayanaṃ kauthakaślakṣṇamṛdulājinakambalaiḥ //
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 9.0 kṛṣṇājinasyeti kṛṣṇasārājinasya //
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 3, 24.2 viṣāṇājinakastūrimaṇipakṣādyupārjjanāt //
Śyainikaśāstra, 3, 76.2 yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 33.1 kuśāsane mṛgājine vyāghrājine ca kambale /
GherS, 5, 33.1 kuśāsane mṛgājine vyāghrājine ca kambale /
Haribhaktivilāsa
HBhVil, 2, 108.1 darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran /
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu //
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 394.0 ajine saṃbharati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 57.1 na strīṇām ajinaṃ vāso vratam eva samācaret /
ParDhSmṛti, 12, 3.1 ajinaṃ mekhalā daṇḍo bhaikṣyacaryā vratāni ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 16.2 kṛṣṇājinapradānena tiladhenupradānataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 7.2 śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 63.2 prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī //
Sātvatatantra
SātT, 5, 20.1 jaṭādharaṃ valkalinaṃ kṛṣṇasārājinottaram /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /