Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Gorakṣaśataka
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
Atharvaveda (Paippalāda)
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 4, 3, 2.2 pareṇa datvatī rajjuḥ pareṇāghāyur arṣatu //
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 8, 8, 2.1 pūtirajjur upadhmānī pūtiṃ senāṃ kṛṇotv amūm /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 37.1 phalamayānāṃ govālarajjvā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 33.1 na rajjuṃ sṛjati //
Gautamadharmasūtra
GautDhS, 1, 1, 34.0 celavad rajjuvidalacarmaṇām //
GautDhS, 1, 2, 43.1 aśaktau rajjuveṇuvidalābhyāṃ tanubhyām //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
Jaiminīyabrāhmaṇa
JB, 1, 19, 7.0 hṛdayam eva methy upadohanī prāṇo rajjuḥ //
JB, 1, 19, 9.0 rajjvā vai vatsaṃ ca mātaraṃ cābhidadhāti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
Kauśikasūtra
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
KauśS, 2, 7, 10.0 pūtirajjur iti pūtirajjum avadhāya //
KauśS, 2, 7, 10.0 pūtirajjur iti pūtirajjum avadhāya //
KauśS, 2, 7, 25.0 śitipadīṃ saṃpātavatīṃ darbharajjvā kṣatriyāyopasaṅgadaṇḍe badhnāti //
KauśS, 4, 1, 6.0 vidmā śarasyādo yad iti muñjaśiro rajjvā badhnāti //
KauśS, 5, 2, 26.0 mamāgne varca iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti //
KauśS, 5, 3, 19.0 darbharajjvā saṃnahyottiṣṭhaivety utthāpayati //
KauśS, 5, 10, 2.0 drughaṇaśiro rajjvā badhnāti //
KauśS, 9, 4, 15.1 śarkarān svayamātṛṇṇāñ śaṇarajjubhyāṃ vibadhya dhārayati //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 6, 12.0 imāṃ mātrāṃ mimīmaha iti dakṣiṇataḥ savyarajjuṃ mītvā //
KauśS, 13, 1, 15.0 rajjvos tanvoś ca //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
KātyŚS, 21, 3, 32.0 apasalavisṛṣṭayā rajjvā paritatyāpeto yantv iti palāśaśākhayā vyudūhati //
Kāṭhakasaṃhitā
KS, 10, 3, 20.0 yam uttamam ārjat taṃ sa rajjum apriyāya bhrātṛvyāya dadyāt //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
Mānavagṛhyasūtra
MānGS, 1, 11, 5.1 darbharajjvendrāṇyāḥ saṃnahanam ityantau samāyamya pumāṃsaṃ granthiṃ badhnāti //
Pañcaviṃśabrāhmaṇa
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.1 pradakṣiṇaṃ pratidiśaṃ rajjvā yacchet /
SVidhB, 3, 3, 7.4 rajjvanteṣu ca śamīpalāśaśrīparṇināṃ patrair vāstūpakiret /
Taittirīyasaṃhitā
TS, 2, 2, 6, 5.4 yayā rajjvottamāṃ gām ājet tām bhrātṛvyāya prahiṇuyāt /
TS, 6, 1, 3, 5.4 pṛthvī bhavati rajjūnāṃ vyāvṛttyai /
Vasiṣṭhadharmasūtra
VasDhS, 3, 53.1 rajjuvidalacarmaṇāñ cailavacchaucam //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 10, 2, 3, 8.1 atha ṣaṭtriṃśatprakramāṃ rajjum mimīte /
ŚBM, 10, 2, 3, 12.1 atha tripuruṣāṃ rajjum mimīte /
Ṛgveda
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
ṚV, 2, 13, 9.2 arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ //
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
Arthaśāstra
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 2, 17, 8.1 muñjabalbajādi rajjubhāṇḍam //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 4, 7, 25.1 rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet /
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Carakasaṃhitā
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Mahābhārata
MBh, 1, 125, 24.1 gavye viṣāṇakośe ca cale rajjvavalambite /
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 5, 152, 4.2 rajjubhiśca vicitrābhiḥ sapāśāḥ saparistarāḥ //
MBh, 12, 28, 25.2 rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā //
MBh, 12, 135, 13.1 uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ /
MBh, 12, 135, 15.2 tyaktvā rajjuṃ vimukto 'bhūcchīghraṃ saṃpratipattimān //
MBh, 12, 169, 24.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 309, 70.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 316, 37.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 13, 133, 32.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ //
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
Manusmṛti
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā //
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 9, 226.2 śiphāvidalarajjvādyair vidadhyān nṛpatir damam //
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
Rāmāyaṇa
Rām, Ay, 33, 3.2 rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam //
Rām, Ay, 72, 6.2 mekhalādāmabhiś citrai rajjubaddheva vānarī //
Rām, Su, 35, 3.2 rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati //
Rām, Su, 56, 110.2 rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ //
Rām, Yu, 35, 17.2 dhvajāviva mahendrasya rajjumuktau prakampitau //
Rām, Yu, 48, 46.1 rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 39.2 anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ //
AHS, Sū., 26, 52.1 gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena vā samam /
AHS, Śār., 3, 15.1 śastreṇa tāḥ pariharec catasro māṃsarajjavaḥ /
AHS, Śār., 6, 10.2 rajjūpānattulāpāśam anyad vā bhagnavicyutam //
Bhallaṭaśataka
BhallŚ, 1, 99.1 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ /
Bodhicaryāvatāra
BoCA, 5, 3.1 baddhaś cec cittamātaṃgaḥ smṛtirajjvā samantataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 130.2 pānthair uttārayāmāsa rajjubhir bhāṇḍamaṇḍalam //
BKŚS, 15, 133.1 tritas tu ghaṭam ālokya rajjvaiva saha pātitam /
BKŚS, 16, 44.2 kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 20, 74.1 rajjuśastrāgnipānīyajarājvaragarakṣudhām /
Daśakumāracarita
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Kāmasūtra
KāSū, 4, 1, 32.3 śikyarajjupāśavalkalasaṃgrahaṇam /
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
Liṅgapurāṇa
LiPur, 1, 55, 10.1 dhruveṇa pragṛhīte vai vicakrāśve ca rajjubhiḥ /
LiPur, 1, 55, 11.2 kīle saktā yathā rajjurbhramate sarvatodiśam //
Matsyapurāṇa
MPur, 2, 11.1 āropya rajjuyogena matpradattena suvrata /
MPur, 2, 18.1 bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat /
MPur, 2, 19.1 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat /
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 61.2 rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikṛtaṃ bhavet //
NāSmṛ, 2, 5, 12.2 avadhenāthavā hanyāt rajjvā veṇudalena vā //
Nāṭyaśāstra
NāṭŚ, 2, 33.2 tribhāgacchinnayā rajjvā rāṣṭrakopo vidhīyate //
NāṭŚ, 2, 35.1 tasmānnityaṃ prayatnena rajjugrahaṇamiṣyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.1 rajjureṣā nibandhāya yā strīṣu ramate matiḥ /
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 44, 15.1 bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Ka., 5, 8.2 sā tu rajjvādibhir baddhā viṣapratikarī matā //
Su, Utt., 62, 19.1 jalena tarjayedvāpi rajjughātair vibhāvayet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
Tantrākhyāyikā
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇusmṛti
ViSmṛ, 23, 14.1 dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca //
ViSmṛ, 52, 13.1 pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset //
ViSmṛ, 63, 37.1 lavaṇaklībāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃśca //
ViSmṛ, 71, 82.1 taṃ veṇudalena rajjvā vā pṛṣṭhe //
Yājñavalkyasmṛti
YāSmṛ, 1, 182.2 śākarajjumūlaphalavāsovidalacarmaṇām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 10.1 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat /
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāvakragīta, 2, 9.2 rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā //
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 34.1 śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt /
Bhāratamañjarī
BhāMañj, 5, 169.2 na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā //
BhāMañj, 13, 834.2 rāgadveṣaviṣādānāṃ saṃgatigranthirajjavaḥ //
Garuḍapurāṇa
GarPur, 1, 97, 1.3 sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām //
GarPur, 1, 114, 66.2 tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate //
Kathāsaritsāgara
KSS, 3, 4, 299.2 uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ //
KSS, 3, 4, 300.2 babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ //
KSS, 3, 4, 305.2 vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ //
KSS, 3, 4, 307.1 vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ /
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 4, 1, 71.2 naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata //
Kālikāpurāṇa
KālPur, 55, 51.1 athavā granthirahitaṃ dṛḍharajjusamanvitam /
Kṛṣiparāśara
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
Rasendracintāmaṇi
RCint, 3, 150.1 rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /
Tantrāloka
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
Āryāsaptaśatī
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Āsapt, 2, 194.2 majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ //
Āsapt, 2, 328.2 taddāmpatyam ito 'nyan nārī rajjuḥ paśuḥ puruṣaḥ //
Āsapt, 2, 398.2 ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva //
Āsapt, 2, 417.2 hālikanandini taruṇān kakudmino meḍhirajjur iva //
Śyainikaśāstra
Śyainikaśāstra, 3, 67.1 dviśastriśaḥ sāvakāśādrajjumokṣaviśāradaiḥ /
Śyainikaśāstra, 3, 70.2 moko'tirasakṛd yena rajjvā moko'pi sa smṛtaḥ //
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 6, 5.1 pūrvasaṃskārabodhāya rajjuyantritapatriṣu /
Śyainikaśāstra, 6, 13.1 kavikārajjuvinyastasamastagatipāṭavaiḥ /
Śyainikaśāstra, 6, 33.2 sarajjunā śunā tatra mārgayitvā visarjayet //
Gorakṣaśataka
GorŚ, 1, 39.1 rajjubaddho yathā śyeno gato 'py ākṛṣyate /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 37.0 madhya upayāmo rajjvoś ca vaiṇavāni bhavanti //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
Kokilasaṃdeśa
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 29.2 tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 116.2 śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 155, 114.2 tatra baddhvoḍupaṃ gāḍhaṃ kṛṣṇarajjvāvalambitam //
SkPur (Rkh), Revākhaṇḍa, 155, 117.1 śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ /