Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 17.2 trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam //
RājNigh, Parp., 117.1 punarnavānyā raktākhyā krūrā maṇḍalapattrikā /
RājNigh, Parp., 120.1 raktā punarnavā tiktā sāriṇī śophanāśinī /
RājNigh, Parp., 123.3 sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ //
RājNigh, Pipp., 90.1 saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt /
RājNigh, Pipp., 168.1 raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā /
RājNigh, Pipp., 169.1 raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Śat., 92.1 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
RājNigh, Śālm., 26.1 sa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ /
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Kar., 38.2 raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate //
RājNigh, Kar., 120.1 trisandhis trividhā jñeyā raktā cānyā sitāsitā /
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 70.1 śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, Śālyādivarga, 6.1 rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ /
RājNigh, Śālyādivarga, 48.1 kuṣmāṇḍikā kumbhaḍikā raktā sumadhurā guruḥ /
RājNigh, Śālyādivarga, 100.2 vṛttabījā pītapuṣpā śvetā raktāsitā tridhā //
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 46.1 lāmajjake brahmavṛkṣo raktāgastye palāśake /