Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 17.2 sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā //
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Ay, 54, 15.1 alaktarasaraktābhāv alaktarasavarjitau /
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 71, 25.1 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau /
Rām, Ay, 82, 17.1 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 40, 13.2 raktapadmotpalamukha indranīlotpalaśravāḥ //
Rām, Ār, 44, 7.1 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam /
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 50, 28.1 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram /
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 58, 10.2 śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate //
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Ki, 1, 41.2 vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ //
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Rām, Ki, 39, 57.2 āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate //
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 42, 40.1 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ /
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 60, 6.2 gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ //
Rām, Ki, 65, 12.1 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham /
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 5, 29.1 raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān /
Rām, Su, 8, 6.2 saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam //
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 20, 27.2 raktapallavapuṣpābhyām aśokābhyām ivācalaḥ //
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Su, 25, 20.1 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī /
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 25, 25.2 raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade //
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 47, 5.1 vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ /
Rām, Yu, 14, 3.1 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 30, 6.1 vicitrakusumopetai raktakomalapallavaiḥ /
Rām, Yu, 31, 8.2 kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye //
Rām, Yu, 35, 10.1 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ /
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 58, 46.1 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām /
Rām, Yu, 59, 21.1 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ /
Rām, Yu, 67, 5.1 juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ /
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 32, 14.2 madaraktāntanayanaṃ madanākāravarcasaṃ //
Rām, Utt, 32, 25.1 sa roṣād raktanayano rākṣasendro baloddhataḥ /