Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 11.1 anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti //
Gautamadharmasūtra
GautDhS, 1, 7, 10.1 raktanirṇikte vāsasī //
GautDhS, 1, 9, 5.1 na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt //
GautDhS, 2, 8, 29.1 kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍā grāmyakukkuṭasūkarāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 25, 15.0 yā sā prathamā mātrā brahmadevatyā raktā varṇena //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 4.0 nyagrodhaśuṅgaṃ phalābhyām upahitaṃ śuklaraktābhyāṃ sūtrābhyāṃ grathitvā kaṇṭhe dhārayet //
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
JaimGS, 2, 9, 16.0 raktāṃ dhenum ādityāya //
JaimGS, 2, 9, 17.0 raktam anaḍvāham aṅgārakāya //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Vārāhagṛhyasūtra
VārGS, 6, 28.0 raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
Arthaśāstra
ArthaŚ, 2, 11, 42.1 pravālakam ālakandakaṃ vaivarṇikaṃ ca raktaṃ padmarāgaṃ ca karaṭagarbhiṇikāvarjam iti //
ArthaŚ, 2, 11, 43.1 candanaṃ sātanaṃ raktaṃ bhūmigandhi //
ArthaŚ, 2, 11, 46.1 grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandhi //
ArthaŚ, 2, 11, 46.1 grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandhi //
ArthaŚ, 2, 11, 47.1 daivasabheyaṃ raktaṃ padmagandhi jāpakaṃ ca //
ArthaŚ, 2, 11, 48.1 joṅgakaṃ raktaṃ raktakālaṃ vā snigdham taurūpaṃ ca //
ArthaŚ, 2, 11, 48.1 joṅgakaṃ raktaṃ raktakālaṃ vā snigdham taurūpaṃ ca //
ArthaŚ, 2, 11, 49.1 māleyakaṃ pāṇḍuraktam //
ArthaŚ, 2, 11, 50.1 kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā //
ArthaŚ, 2, 11, 50.1 kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā //
ArthaŚ, 2, 11, 51.1 kālaparvatakaṃ raktakālam anavadyavarṇaṃ vā //
ArthaŚ, 2, 11, 62.1 joṅgakaṃ raktapītakam utpalagandhi gomūtragandhi vā //
ArthaŚ, 2, 11, 64.1 sauvarṇakuḍyakaṃ raktapītaṃ mātuluṅgagandhi //
ArthaŚ, 2, 11, 70.1 auttaraparvatako raktapītakaḥ //
ArthaŚ, 2, 11, 90.1 cīnasī raktakālī pāṇḍukālī vā //
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
ArthaŚ, 2, 13, 4.1 kiñjalkavarṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭhaṃ raktapītakaṃ madhyamaṃ raktam avaram //
ArthaŚ, 2, 13, 4.1 kiñjalkavarṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭhaṃ raktapītakaṃ madhyamaṃ raktam avaram //
ArthaŚ, 14, 1, 11.1 pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
Buddhacarita
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 8, 22.1 araktatāmraiś caraṇair anūpurair akuṇḍalair ārjavakandharair mukhaiḥ /
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
BCar, 13, 42.2 maitrīvihārādṛṣisattamasya babhūva raktotpalapattravarṣaḥ //
Carakasaṃhitā
Ca, Sū., 17, 108.1 tathānyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 24, 31.2 vidyāt pittamadāviṣṭaṃ raktapītāsitākṛtim //
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Ca, Indr., 5, 36.1 raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām /
Ca, Indr., 5, 37.1 raktamālī hasannuccairdigvāsā dakṣiṇāṃ diśam /
Ca, Indr., 5, 38.2 kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam //
Ca, Indr., 7, 11.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
Ca, Indr., 7, 14.2 raktā pītā sitā śyāvā haritā pāṇḍurāsitā //
Ca, Cik., 3, 77.1 raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ /
Ca, Cik., 3, 104.1 sāsrāve kaluṣe rakte nirbhugne cāpi darśane /
Ca, Cik., 3, 108.1 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam /
Ca, Cik., 3, 316.1 sekapradehau raktasthe tathā saṃśamanāni ca /
Ca, Cik., 23, 128.2 pītābhaḥ pītaraktaśca sarvapittavikārakṛt //
Ca, Cik., 23, 133.2 jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān //
Ca, Cik., 23, 137.2 pītā vāmottarā daṃṣṭrā raktaśyāvādharottarā //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Garbhopaniṣat
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
Mahābhārata
MBh, 1, 17, 14.2 adrīṇām iva kūṭāni dhāturaktāni śerate /
MBh, 1, 52, 4.2 nīlaraktān sitān ghorān mahākāyān viṣolbaṇān /
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
MBh, 1, 68, 13.87 raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau /
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 73, 31.3 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam //
MBh, 1, 78, 9.5 pāyayāmāsa śukrasya tanayāṃ raktapiñjarām /
MBh, 1, 96, 54.2 raktatuṅganakhopete pīnaśroṇipayodhare //
MBh, 1, 113, 29.1 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe /
MBh, 1, 124, 22.7 raktacandanadigdhāśca raktamālyānudhāriṇaḥ /
MBh, 1, 124, 22.8 sarve raktapatākāśca sarve raktāntalocanāḥ /
MBh, 1, 124, 22.8 sarve raktapatākāśca sarve raktāntalocanāḥ /
MBh, 1, 139, 2.4 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 203, 25.2 raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat //
MBh, 1, 204, 9.2 veṣam ākṣiptam ādhāya raktenaikena vāsasā //
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 212, 16.1 tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ /
MBh, 1, 213, 12.7 tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ /
MBh, 1, 213, 17.1 subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam /
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 39, 10.2 bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ //
MBh, 3, 146, 68.1 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam /
MBh, 3, 155, 75.1 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ /
MBh, 3, 158, 27.2 raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ //
MBh, 3, 186, 119.2 sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau //
MBh, 3, 187, 31.2 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā //
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 218, 31.1 araje vāsasī rakte vasānaḥ pāvakātmajaḥ /
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 3, 281, 9.1 śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham /
MBh, 3, 297, 67.2 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ /
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 4, 8, 10.2 raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī //
MBh, 4, 8, 10.2 raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī //
MBh, 4, 18, 27.1 saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam /
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 36, 27.4 dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī //
MBh, 4, 51, 15.1 raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām /
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 114, 2.2 gambhīrā triṣu gambhīreṣviyaṃ raktā ca pañcasu //
MBh, 5, 141, 39.2 raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ //
MBh, 5, 154, 18.2 siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ //
MBh, 5, 180, 31.1 hemantānte 'śoka iva raktastabakamaṇḍitaḥ /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 66, 9.2 mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ //
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 6, 112, 130.2 channam āyodhanaṃ reje raktābhram iva śāradam //
MBh, 7, 19, 59.2 chatrāṇi ca patākāśca sarvaṃ raktam adṛśyata //
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 33, 14.2 sarve raktapatākāśca sarve vai hemamālinaḥ //
MBh, 7, 47, 10.2 saṃrambhād raktanayano vākyam uccair athābravīt //
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 90, 25.2 raktāśoka ivotphullo vyabhrājata raṇājire //
MBh, 7, 91, 25.2 kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 102, 56.1 pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ /
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 105, 3.1 uvāca cainaṃ putraste saṃrambhād raktalocanaḥ /
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 111, 24.1 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau /
MBh, 7, 131, 101.1 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ /
MBh, 7, 134, 13.1 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 7, 145, 26.1 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan /
MBh, 7, 150, 11.1 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam /
MBh, 7, 150, 15.3 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ //
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 8, 16.1 āpīḍino raktadantā mattamātaṅgavikramāḥ /
MBh, 8, 28, 29.2 pata tvam api raktākṣa yena vā tena manyase //
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 40, 88.2 kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī //
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 8, 44, 3.3 krodharaktekṣaṇo rājan bhīmasenam upādravat //
MBh, 8, 55, 35.2 krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram //
MBh, 8, 55, 63.2 tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan /
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 8, 68, 36.2 drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ //
MBh, 10, 5, 15.2 śukle raktam iva nyastaṃ bhaved iti matir mama //
MBh, 10, 8, 64.1 kālīṃ raktāsyanayanāṃ raktamālyānulepanām /
MBh, 10, 8, 64.1 kālīṃ raktāsyanayanāṃ raktamālyānulepanām /
MBh, 10, 8, 64.2 raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm //
MBh, 12, 53, 3.1 tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ /
MBh, 12, 59, 102.1 dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ /
MBh, 12, 111, 24.1 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ /
MBh, 12, 142, 5.1 yadi sā raktanetrāntā citrāṅgī madhurasvarā /
MBh, 12, 177, 32.2 śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
MBh, 12, 181, 11.2 tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ //
MBh, 12, 249, 16.1 kṛṣṇā raktāmbaradharā raktanetratalāntarā /
MBh, 12, 249, 16.1 kṛṣṇā raktāmbaradharā raktanetratalāntarā /
MBh, 12, 271, 33.2 raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam //
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
MBh, 12, 271, 67.1 vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe /
MBh, 12, 274, 38.2 hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ //
MBh, 12, 274, 39.2 karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca //
MBh, 12, 312, 35.2 sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ //
MBh, 13, 14, 89.1 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 67, 5.2 raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam //
MBh, 13, 80, 20.1 raktotpalavanaiścaiva maṇidaṇḍair hiraṇmayaiḥ /
MBh, 13, 101, 29.1 oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ /
MBh, 13, 101, 30.2 raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet //
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 107, 77.1 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi /
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 110, 56.1 raktapadmodayaṃ nāma vimānaṃ sādhayennaraḥ /
MBh, 13, 110, 127.1 dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale /
MBh, 13, 112, 102.2 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ //
MBh, 14, 46, 5.2 sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha //
MBh, 14, 49, 46.1 śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā /
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
MBh, 16, 3, 6.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
Manusmṛti
ManuS, 8, 256.1 śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ /
ManuS, 10, 87.1 sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca /
ManuS, 12, 66.2 raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ //
Rāmāyaṇa
Rām, Bā, 4, 17.2 sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā //
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Ay, 54, 15.1 alaktarasaraktābhāv alaktarasavarjitau /
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 71, 25.1 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau /
Rām, Ay, 82, 17.1 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 40, 13.2 raktapadmotpalamukha indranīlotpalaśravāḥ //
Rām, Ār, 44, 7.1 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam /
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 50, 28.1 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram /
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 58, 10.2 śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate //
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Ki, 1, 41.2 vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ //
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Rām, Ki, 39, 57.2 āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate //
Rām, Ki, 41, 34.2 te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ //
Rām, Ki, 42, 40.1 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ /
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 60, 6.2 gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ //
Rām, Ki, 65, 12.1 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham /
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 5, 29.1 raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān /
Rām, Su, 8, 6.2 saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam //
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 20, 27.2 raktapallavapuṣpābhyām aśokābhyām ivācalaḥ //
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Su, 25, 20.1 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī /
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 25, 25.2 raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade //
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 47, 5.1 vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ /
Rām, Yu, 14, 3.1 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 30, 6.1 vicitrakusumopetai raktakomalapallavaiḥ /
Rām, Yu, 31, 8.2 kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye //
Rām, Yu, 35, 10.1 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ /
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 58, 46.1 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām /
Rām, Yu, 59, 21.1 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ /
Rām, Yu, 67, 5.1 juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ /
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 32, 14.2 madaraktāntanayanaṃ madanākāravarcasaṃ //
Rām, Utt, 32, 25.1 sa roṣād raktanayano rākṣasendro baloddhataḥ /
Saundarānanda
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 6, 25.1 sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ /
SaundĀ, 10, 15.1 tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām /
SaundĀ, 10, 21.1 raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ /
SaundĀ, 10, 30.1 raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ /
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
AKośa, 1, 174.1 avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ /
AKośa, 1, 300.2 puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe //
AKośa, 2, 80.2 rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 1.1 rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ /
AHS, Sū., 6, 5.1 śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā /
AHS, Sū., 26, 36.1 raktāḥ śvetā bhṛśaṃ kṛṣṇāścapalāḥ sthūlapicchilāḥ /
AHS, Sū., 30, 14.2 yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam //
AHS, Śār., 1, 46.1 raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyam āmiṣam /
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 3, 110.1 oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū /
AHS, Śār., 3, 111.1 jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat /
AHS, Śār., 3, 112.2 tanuraktonnatanakhaṃ snigdham ātāmramāṃsalam //
AHS, Śār., 5, 47.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
AHS, Śār., 5, 50.1 raktā pītā sitā śyāvā haritā pāṇḍurāsitā /
AHS, Śār., 5, 72.2 akṣāmaṃ saktavacanaṃ raktākṣaṃ hṛdi śūlinam //
AHS, Śār., 5, 74.2 tāmrahāridraharitaṃ rūpaṃ raktaṃ pradarśayet //
AHS, Śār., 5, 82.1 atiraktāsitasnigdhapūtyacchaghanavedanaḥ /
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Śār., 6, 3.2 anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam //
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Śār., 6, 52.1 nṛtyavāditragītāni raktasragvastradhāraṇam /
AHS, Śār., 6, 56.1 kānane raktakusume pāpakarmaniveśane /
AHS, Śār., 6, 58.1 raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate /
AHS, Nidānasthāna, 2, 29.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
AHS, Nidānasthāna, 2, 31.2 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
AHS, Nidānasthāna, 3, 6.1 raktahāridraharitavarṇatā nayanādiṣu /
AHS, Nidānasthāna, 4, 12.2 adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ //
AHS, Nidānasthāna, 5, 51.2 raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ //
AHS, Nidānasthāna, 6, 19.2 deho haritahāridro raktanetrakapolatā //
AHS, Nidānasthāna, 6, 27.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
AHS, Nidānasthāna, 6, 32.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ /
AHS, Nidānasthāna, 6, 33.1 bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ /
AHS, Nidānasthāna, 7, 28.1 pāṇḍu pītaṃ harid raktaṃ picchilaṃ copaveśyate /
AHS, Nidānasthāna, 7, 34.2 pittottarā nīlamukhā raktapītāsitaprabhāḥ //
AHS, Nidānasthāna, 7, 36.2 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ //
AHS, Nidānasthāna, 7, 58.1 vātena todaḥ pāruṣyaṃ pittād asitaraktatā /
AHS, Nidānasthāna, 9, 13.2 bhallātakāsthisaṃsthānā raktā pītāsitāśmarī //
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā /
AHS, Nidānasthāna, 9, 38.2 kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet //
AHS, Nidānasthāna, 10, 31.2 raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī //
AHS, Nidānasthāna, 10, 37.1 hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam /
AHS, Nidānasthāna, 11, 7.2 raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān //
AHS, Nidānasthāna, 13, 33.1 pītaraktāsitābhāsaḥ pittād ātāmraromakṛt /
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Nidānasthāna, 13, 58.1 granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām /
AHS, Nidānasthāna, 14, 16.2 sthiraṃ styānaṃ guru snigdhaṃ śvetaraktam anāśugam //
AHS, Nidānasthāna, 14, 18.2 paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam //
AHS, Nidānasthāna, 14, 23.1 raktairalasakaṃ pāṇipādadāryo vipādikāḥ /
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 14, 26.1 raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam /
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Nidānasthāna, 14, 29.2 raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk //
AHS, Nidānasthāna, 14, 30.1 pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam /
AHS, Cikitsitasthāna, 7, 102.2 ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam //
AHS, Cikitsitasthāna, 21, 18.2 śītāḥ pradehā raktasthe vireko raktamokṣaṇam //
AHS, Utt., 4, 18.2 snānodyānaruciṃ raktavastramālyānulepanam //
AHS, Utt., 4, 19.2 raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam //
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 6, 17.2 vegāntare 'pi saṃbhrānto raktākṣas taṃ vivarjayet //
AHS, Utt., 8, 7.2 sadāhakledanistodaṃ raktābhaṃ sparśanākṣamam //
AHS, Utt., 8, 12.1 raktā raktena piṭikā tattulyapiṭikācitā /
AHS, Utt., 8, 13.2 raktaṃ raktena tatsrāvi chinnaṃ chinnaṃ ca vardhate //
AHS, Utt., 10, 16.1 sirājāle sirājālaṃ bṛhad raktaṃ ghanonnatam /
AHS, Utt., 12, 20.2 raktena timire raktaṃ tamobhūtaṃ ca paśyati //
AHS, Utt., 12, 21.1 kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati /
AHS, Utt., 15, 12.2 raktāśrurājīdūṣīkāraktamaṇḍaladarśanam //
AHS, Utt., 15, 12.2 raktāśrurājīdūṣīkāraktamaṇḍaladarśanam //
AHS, Utt., 21, 22.1 dantamāṃsāni dahyante raktānyutsedhavantyataḥ /
AHS, Utt., 21, 53.1 janayanti sthiraṃ raktaṃ nīrujaṃ tad galārbudam /
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
AHS, Utt., 25, 3.2 raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ //
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 26, 33.1 saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā /
AHS, Utt., 26, 37.2 raktākṣaṃ pāṇḍuvadanam ānaddhaṃ ca vivarjayet //
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto vā pacyate drutam /
AHS, Utt., 31, 30.1 raktād raktāntam ātāmraṃ sauṣaṃ cimicimāyate /
AHS, Utt., 31, 30.1 raktād raktāntam ātāmraṃ sauṣaṃ cimicimāyate /
AHS, Utt., 37, 10.2 agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ //
AHS, Utt., 37, 18.2 māṃsāvadaraṇaṃ śopho raktapītaśca paittike //
AHS, Utt., 37, 49.1 bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ /
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
Bodhicaryāvatāra
BoCA, 2, 12.2 tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi //
BoCA, 7, 9.1 śokavegasamucchūnasāśruraktekṣaṇānanān /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 58.2 vandyeta labdhavijayo rakto bālo niṣevyate //
BKŚS, 5, 92.2 vyacaranta purīṃ raktām ambarābharaṇasrajaḥ //
BKŚS, 5, 93.1 raktātapatravyajanā raktakambalavāhyakāḥ /
BKŚS, 5, 93.2 raktāśokavanākāraparivārakadambakāḥ //
BKŚS, 5, 94.2 digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām //
BKŚS, 5, 146.2 raktāṃ ghoṣavatīṃ muktvā tūṣṇīm āsīt patis tava //
BKŚS, 7, 14.2 raktendīvaramāleva mṛṇāladalabandhanā //
BKŚS, 8, 5.1 sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā /
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 13, 24.1 rājamānas tato raktair aṅgarāgasragambaraiḥ /
BKŚS, 18, 194.2 dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam //
BKŚS, 19, 118.2 raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram //
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Divyāvadāna
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Harivaṃśa
HV, 11, 18.2 raktāṅgulitalenātha yathā dṛṣṭaḥ purā mayā //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kumārasaṃbhava
KumSaṃ, 8, 45.1 raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ /
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
KumSaṃ, 8, 76.1 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
Kāmasūtra
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 747.2 mastake kṣitim āropya raktavāsāḥ samāhitāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 75.1 madapāṭalagaṇḍena raktanetrotpalena te /
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.1 madaraktakapolena manmathas tvanmukhendunā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.2 anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
Kūrmapurāṇa
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
KūPur, 2, 2, 28.1 yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
KūPur, 2, 15, 5.2 anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam //
KūPur, 2, 15, 7.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
KūPur, 2, 33, 60.1 nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
Laṅkāvatārasūtra
LAS, 2, 103.1 nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare /
LAS, 2, 109.1 nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām /
LAS, 2, 110.1 nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate /
Liṅgapurāṇa
LiPur, 1, 7, 25.2 śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ //
LiPur, 1, 10, 45.1 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ /
LiPur, 1, 10, 45.1 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ /
LiPur, 1, 12, 1.3 brahmā yatra mahātejā raktavarṇamadhārayat //
LiPur, 1, 12, 2.2 prādurbhūto mahātejāḥ kumāro raktabhūṣaṇaḥ //
LiPur, 1, 12, 3.1 raktamālyāmbaradharo raktanetraḥ pratāpavān /
LiPur, 1, 12, 3.1 raktamālyāmbaradharo raktanetraḥ pratāpavān /
LiPur, 1, 12, 3.2 sa taṃ dṛṣṭvā mahātmānaṃ kumāraṃ raktavāsasam //
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 12, 11.1 raktakuṅkumaliptāṅgā raktabhasmānulepanāḥ /
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 72, 126.2 dhavalaśyāmaraktānāṃ muktidāyāmarāya ca //
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 77, 84.1 sitairvikasitaiḥ padmai raktair nīlotpalais tathā /
LiPur, 1, 81, 12.1 sitaiḥ sahasrakamalai raktairnīlotpalairapi /
LiPur, 1, 82, 94.2 kṛṣṇāṅgo raktanayanaḥ śaśipannagabhūṣaṇaḥ //
LiPur, 1, 85, 52.2 yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ //
LiPur, 1, 85, 161.2 raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā //
LiPur, 1, 86, 122.1 pītaṃ raktaṃ sitaṃ vidyutkoṭikoṭisamaprabham /
LiPur, 1, 91, 26.2 gaṇḍe vā piṇḍikārakte tasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 32.1 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /
LiPur, 1, 91, 35.2 kṛṣṇaṃ raktamapi svapne tasya mṛtyurupasthitaḥ //
LiPur, 1, 92, 31.1 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
LiPur, 1, 100, 29.1 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ /
LiPur, 1, 104, 22.2 pītāya kṛṣṇavarṇāya raktāyātyantatejase //
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 19, 8.1 sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
LiPur, 2, 19, 8.2 raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam //
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
LiPur, 2, 19, 36.1 smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
LiPur, 2, 21, 3.1 cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca /
LiPur, 2, 21, 13.1 śikhāyai ca namaśceti raktābhe nairṛte dale /
LiPur, 2, 21, 29.2 śyāmaṃ raktaṃ kalākāraṃ śaktitrayakṛtāsanam //
LiPur, 2, 22, 14.1 raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
LiPur, 2, 22, 25.2 raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ //
LiPur, 2, 22, 34.1 raktapuṣpāṇi saṃgṛhya kamalādyāni bhāvayet /
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 22, 49.2 raktapadmāni puṣpāṇi raktacandanameva ca //
LiPur, 2, 22, 54.2 sarvābharaṇasampannā raktasraganulepanāḥ //
LiPur, 2, 22, 55.1 raktāṃbaradharāḥ sarvā mūrtayastasya saṃsthitāḥ /
LiPur, 2, 22, 56.2 raktābharaṇasaṃyukto raktasraganulepanaḥ //
LiPur, 2, 22, 56.2 raktābharaṇasaṃyukto raktasraganulepanaḥ //
LiPur, 2, 23, 9.1 nīlābhaṃ dakṣiṇaṃ vaktramatiraktaṃ tathottaram /
LiPur, 2, 23, 27.1 raktapadmāsanāsīnaṃ śakalīkṛtya yatnataḥ /
LiPur, 2, 25, 60.1 oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā //
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 50, 35.1 raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ /
Matsyapurāṇa
MPur, 27, 33.1 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam /
MPur, 62, 7.2 dhārayedatha raktāni nārī cedatha saṃyatā //
MPur, 62, 8.1 vidhavā dhāturaktāni kumārī śuklavāsasī /
MPur, 62, 20.2 pūjayedraktavāsobhī raktamālyānulepanaiḥ /
MPur, 62, 20.2 pūjayedraktavāsobhī raktamālyānulepanaiḥ /
MPur, 68, 16.2 taṇḍulai raktaśālīyaiścaruṃ gokṣīrasaṃyutam /
MPur, 72, 31.2 taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ //
MPur, 72, 33.2 dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 75, 3.3 karavīreṇa raktena raktavastrayugena ca //
MPur, 75, 3.3 karavīreṇa raktena raktavastrayugena ca //
MPur, 83, 17.2 vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī //
MPur, 93, 60.2 raktaṃ dhuraṃdharaṃ dadyādbhaumāya ca kakudminam //
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 113, 16.1 pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ /
MPur, 113, 38.3 uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ //
MPur, 118, 10.2 raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ //
MPur, 118, 18.1 raktaiḥ pālīvanaiḥ śvetairdāḍimaiścampakadrumaiḥ /
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 138, 29.1 raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni /
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 140, 7.1 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ /
MPur, 148, 88.1 japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ /
MPur, 148, 88.1 japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ /
MPur, 150, 91.2 pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe //
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 150, 226.2 viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ //
MPur, 152, 17.1 prakopādraktanayano mahiṣo dānaveśvaraḥ /
MPur, 153, 71.1 sa surānkoparaktākṣo dhanuṣyāropya sāyakam /
MPur, 154, 341.3 uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ //
MPur, 155, 3.2 uvāca koparaktākṣī bhrukuṭīkuṭilānanā //
MPur, 156, 39.2 śrutvā vāyumukhāddevī krodharaktavilocanā /
MPur, 161, 52.2 raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca //
MPur, 161, 63.2 raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha //
MPur, 161, 68.2 raktapītāruṇāstatra pādapāgragatāḥ khagāḥ //
MPur, 163, 48.2 na prakāśanti ca diśo raktareṇusamākulāḥ //
MPur, 163, 68.2 raktatoyo mahābhīmo lauhityo nāma sāgaraḥ //
MPur, 170, 3.1 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau /
Meghadūta
Megh, Pūrvameghaḥ, 40.1 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
Megh, Uttarameghaḥ, 18.1 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya /
Nāradasmṛti
NāSmṛ, 2, 11, 10.2 raktamālyāmbaradharaḥ kṣitim āropya mūrdhani //
Nāṭyaśāstra
NāṭŚ, 2, 44.1 paścimena baliḥ pīto raktaścaivottareṇa tu /
NāṭŚ, 2, 52.1 sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
NāṭŚ, 3, 19.1 raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ /
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 35.2 gandharvavahnisūryebhyo raktamālyānulepanam //
NāṭŚ, 3, 76.2 viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi //
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 64.15 raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
Suśrutasaṃhitā
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 21, 17.1 anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 29, 12.1 tailakardamadigdhāṅgā raktasraganulepanāḥ /
Su, Sū., 29, 56.2 raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā //
Su, Sū., 29, 60.1 nirambaraś ca yo raktāṃ dhārayecchirasi srajam /
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Sū., 33, 16.1 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān /
Su, Sū., 33, 24.2 raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati //
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 6, 18.2 raktā sitā sphoṭavatī dāruṇā tvalajī bhavet //
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 13, 26.1 raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām /
Su, Nid., 13, 42.2 sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ viduḥ //
Su, Nid., 14, 11.1 mudgamāṣopamā raktā piḍakā raktapittajā /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 3, 26.1 māhiṣe daurhṛdācchūraṃ raktākṣaṃ lomasaṃyutam /
Su, Śār., 4, 74.1 raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 2, 51.2 śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet //
Su, Cik., 13, 31.1 bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam /
Su, Cik., 25, 7.1 rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ /
Su, Cik., 25, 39.2 raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ //
Su, Cik., 30, 19.2 mūlinī pañcabhiḥ pattraiḥ suraktāṃśukakomalaiḥ //
Su, Ka., 2, 16.1 puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare /
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Ka., 8, 109.1 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva /
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 126.1 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ /
Su, Ka., 8, 127.1 rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ /
Su, Utt., 3, 18.2 akasmācca bhavedraktaṃ kliṣṭavartma tadādiśet //
Su, Utt., 6, 14.1 raktarājicitaṃ srāvi vahninevāvadahyate /
Su, Utt., 7, 22.2 tathā raktena raktāni tamāṃsi vividhāni ca //
Su, Utt., 7, 22.2 tathā raktena raktāni tamāṃsi vividhāni ca //
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā /
Su, Utt., 20, 14.2 saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān //
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 14.1 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ /
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Su, Utt., 39, 67.1 satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ /
Su, Utt., 41, 25.1 kāsamānaśchardayecca pītaraktāsitāruṇam /
Su, Utt., 54, 11.1 raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ /
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ /
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Su, Utt., 60, 29.2 raktāni gandhamālyāni bījāni madhusarpiṣī //
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Viṣṇupurāṇa
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 5, 17, 21.2 tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam //
ViPur, 5, 20, 64.2 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam //
ViPur, 5, 20, 70.1 kaṃso 'pi koparaktākṣaḥ prāhoccairvyāpṛtānnarān /
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
Viṣṇusmṛti
ViSmṛ, 44, 37.1 raktavāsāṃsi jīvajīvakaḥ //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 66, 9.1 raktam api kuṅkumaṃ jalajaṃ ca dadyāt //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
ViSmṛ, 71, 12.1 bibhṛyāj jalajaṃ raktam api //
ViSmṛ, 71, 57.1 na raktaṃ virāgayet //
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 280.2 carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ //
YāSmṛ, 2, 152.2 raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 49.1 raktau ca padmaprabhavāsupūjyau śuklau tu candraprabhapuṣpadantau /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 28, 21.2 uttuṅgaraktavilasannakhacakravālajyotsnābhir āhatamahaddhṛdayāndhakāram //
BhāgPur, 4, 14, 44.2 hrasvapānnimnanāsāgro raktākṣastāmramūrdhajaḥ //
BhāgPur, 4, 19, 25.1 dharma ityupadharmeṣu nagnaraktapaṭādiṣu /
BhāgPur, 4, 24, 21.1 nīlaraktotpalāmbhojakahlārendīvarākaram /
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /
BhāgPur, 10, 3, 20.2 sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye //
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
Bhāratamañjarī
BhāMañj, 1, 1032.2 raktādharadalaṃ tasyā rarāja vadanāmbujam //
BhāMañj, 6, 269.2 raktāśokāvivotphullau babhatuḥ kṣatajokṣitau //
BhāMañj, 6, 364.1 tamobhirāvṛte loke raṇe raktāsavākule /
BhāMañj, 7, 611.2 babhau raktāmbaravatī kālarātrīva śarvarī //
BhāMañj, 7, 707.1 pratibimbagato raktataṭinīṣu niśākaraḥ /
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
BhāMañj, 13, 944.2 udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā //
BhāMañj, 13, 1675.2 barhī varṇaharo raktavastrahṛjjīvajīvakaḥ //
Bījanighaṇṭu
BījaN, 1, 71.0 vibhramo raktapārvatyai svāhā ulkāmukhī smṛtā //
Garuḍapurāṇa
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 23, 45.1 rudrahetustriruddhātāstriguṇā raktavarṇakam /
GarPur, 1, 35, 9.1 śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 36, 11.1 raktā bhavati gāyattrī sāvitrī śuklavarṇikā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 6.2 tejorūpaṃ raktavarṇaṃ sitapadmopari sthitam /
GarPur, 1, 39, 12.1 raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
GarPur, 1, 39, 19.1 tilataṇḍulasaṃyuktaṃ raktacandanacarcitam /
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 48, 16.1 uttare raktavarṇā tu śukleśī ca patākikā /
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 64, 2.1 yā ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 65, 60.1 saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
GarPur, 1, 65, 60.2 raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ //
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 65, 89.2 pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ //
GarPur, 1, 70, 10.1 kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ /
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 84, 39.2 dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt //
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 100, 6.1 carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 147, 14.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
GarPur, 1, 147, 16.2 koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
GarPur, 1, 154, 14.1 raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
GarPur, 1, 155, 21.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
GarPur, 1, 155, 26.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ /
GarPur, 1, 155, 27.1 bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ /
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 158, 5.2 raktaṃ vā kaphajo bastimeḍhragauravaśothavān //
GarPur, 1, 158, 14.1 bhallātakāsthisaṃsthānā raktā pītā sitāśmarī /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 158, 39.1 kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet /
GarPur, 1, 159, 30.1 raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 160, 8.1 raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
GarPur, 1, 164, 16.2 sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam //
GarPur, 1, 164, 18.2 paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam //
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /
Kathāsaritsāgara
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 81.2 anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam //
KSS, 3, 4, 9.1 dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 4, 2, 63.1 viloladīrghayā ghoraṃ raktāṃśukapatākayā /
KSS, 4, 3, 69.1 raktāyatādharadalaṃ calorṇācārukesaram /
Kālikāpurāṇa
KālPur, 52, 29.3 subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet //
KālPur, 53, 8.1 raktaṃ puṣpaṃ gṛhītvā tu karābhyāṃ pāṇikacchapam /
KālPur, 53, 22.2 tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam //
KālPur, 53, 37.1 oṃ kṣauṃ caite sapraṇavāṃ raktavarṇāṃ manoharām /
KālPur, 54, 19.1 raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam /
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
KālPur, 55, 15.1 ugraṃ raktāsyanayanaṃ raktamālyānulepanam /
KālPur, 55, 15.1 ugraṃ raktāsyanayanaṃ raktamālyānulepanam /
KālPur, 55, 15.2 raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam //
KālPur, 55, 29.2 raktavarṇaṃ tu yogajñairājñācakramitīryate //
Kṛṣiparāśara
KṛṣiPar, 1, 134.1 kṛṣṇau vṛṣau halaślāghyau raktau vā kṛṣṇalohitau /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 99.1 anyo rakto vṛttaphalo vaśiraḥ kapipippalī /
MPālNigh, Abhayādivarga, 302.1 raktapuṣpaḥ kuravakaḥ pīto jñeyaḥ kuraṇṭakaḥ /
MPālNigh, Abhayādivarga, 315.1 raktabinduyutaṃ patraṃ lakṣmaṇākāra ucyate /
Mahācīnatantra
Mahācīnatantra, 7, 34.1 śvetaraktapītakṛṣṇapuṣpabhedāccaturvidhā /
Mahācīnatantra, 7, 34.2 śvetapuṣpā brāhmaṇī sā kṣatriyā raktapuṣpikā //
Maṇimāhātmya
MaṇiMāh, 1, 31.1 raktapādapavarṇābha indranīlasamadyutiḥ /
MaṇiMāh, 1, 45.1 raktāṅgaḥ śuddharekhaś ca ardhāṅge kṛṣṇa eva ca /
MaṇiMāh, 1, 48.1 raktāṅgo raktarekhaś ca āvartaiḥ śobhanair yutaḥ /
MaṇiMāh, 1, 48.1 raktāṅgo raktarekhaś ca āvartaiḥ śobhanair yutaḥ /
MaṇiMāh, 1, 50.1 pītāṅgaḥ pītarekhaś ca raktarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 52.1 raktavarṇā bhavantīha nānābindusamākulāḥ /
Mātṛkābhedatantra
MBhT, 7, 51.2 śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet //
MBhT, 7, 52.2 sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 ekīyasūtraṃ evaṃguṇaviśiṣṭā prīṇano raktatā punarasya atra ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 2.0 doṣotpādanenātmanaḥ gurusūtraṃ rañjitā rakta jīvanamātraṃ spandanaṃ eva vājīkaraṇyaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 73.1 śvete'tra śvetamarico rakte tu madhuśigrukaḥ /
NighŚeṣa, 1, 99.1 rakte tu paṭṭikā tilvaḥ paṭṭī lākṣāprasādanaḥ /
NighŚeṣa, 1, 137.1 uruvūko hastikarṇaḥ śuklo raktaśca sa dvidhā /
NighŚeṣa, 1, 157.2 padmake mālakaḥ pīto raktaś carusaruśyavaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 42.0 raktanayanādi raṅge pratyakṣeṇa kṛtam //
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 478.0 kapilā raktataṇḍulavarṇā //
Rasahṛdayatantra
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 8, 1.2 kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //
RHT, 8, 2.2 śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
RHT, 14, 5.1 tāvadyāvaddhmātā raktābhā khoṭikā bhavati /
RHT, 18, 12.2 sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
RHT, 18, 45.1 yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /
Rasamañjarī
RMañj, 2, 19.2 pācito vālukāyantre raktaṃ bhasma prajāyate //
RMañj, 3, 5.2 caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 3, 16.1 śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /
RMañj, 3, 32.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RMañj, 4, 9.2 brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 278.1 raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 9, 9.1 raktāpāmārgamūlaṃ tu somavārābhimantritam /
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
RMañj, 10, 50.2 pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet //
Rasaprakāśasudhākara
RPSudh, 1, 19.1 śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 1, 135.1 viṣaṃ ca daradaścaiva rasako raktakāntakau /
RPSudh, 1, 152.2 tāmreṇa raktakācena raktasaindhavakena ca //
RPSudh, 1, 152.2 tāmreṇa raktakācena raktasaindhavakena ca //
RPSudh, 4, 17.2 pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //
RPSudh, 4, 100.3 raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //
RPSudh, 5, 3.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //
RPSudh, 5, 4.1 śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /
RPSudh, 5, 25.1 sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam /
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 84.2 yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //
RPSudh, 6, 16.1 manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /
RPSudh, 6, 16.2 śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //
RPSudh, 6, 17.1 kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /
RPSudh, 6, 17.2 cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
RPSudh, 7, 3.2 dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 11, 2.2 raktasnuhīpayobhiśca mardayeddinasaptakam //
RPSudh, 11, 10.1 manaḥśilā padmanibhā raktā caiva suśobhanā /
Rasaratnasamuccaya
RRS, 1, 69.1 raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
RRS, 2, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RRS, 2, 9.2 śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
RRS, 2, 9.2 śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
RRS, 2, 53.1 śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 3, 7.1 rajasaścātibāhulyādvāsaste raktatāṃ yayau /
RRS, 3, 16.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RRS, 3, 92.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RRS, 3, 93.1 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 3, 166.2 kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RRS, 4, 58.2 raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //
RRS, 5, 26.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RRS, 5, 84.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
RRS, 5, 85.2 raktavarṇaṃ tathā cāpi rasabandhe praśasyate //
RRS, 5, 120.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
RRS, 5, 205.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
RRS, 5, 242.0 kvāthai raktāpāmārgasya vākucītailamāharet //
RRS, 7, 31.1 baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
RRS, 10, 16.1 pāṣāṇarahitā raktā raktavargānusādhitā /
RRS, 11, 55.2 rambhā raktābhanirguṇḍī lajjāluḥ suradālikā //
RRS, 11, 113.1 palāśabījakaṃ raktajambīrāmlena sūtakam /
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 17.2 vastā raktāgranirguṇḍī lajjālī devadālikā //
RRĀ, R.kh., 2, 21.1 aprasūtagavāṃ mūtre peṣayed raktamūlikām /
RRĀ, R.kh., 2, 46.1 śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 5, 16.1 śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
RRĀ, R.kh., 5, 17.1 kṣatriyo mṛtyujid rakto valīpalitarogahā /
RRĀ, R.kh., 5, 45.1 raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /
RRĀ, R.kh., 6, 2.1 kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 9, 9.1 raktamālā haṃsapādo gojihvā triphalāmṛtā /
RRĀ, R.kh., 10, 46.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 10, 47.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca //
RRĀ, Ras.kh., 2, 136.1 raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet /
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 4, 63.1 anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ /
RRĀ, Ras.kh., 6, 14.1 yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet /
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 39.1 pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 54.1 tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ /
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
RRĀ, V.kh., 3, 9.2 snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //
RRĀ, V.kh., 3, 10.2 brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā //
RRĀ, V.kh., 3, 90.2 kāravallīkṣīrakandaraktotpalaśamīvanaiḥ //
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 101.1 pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam /
RRĀ, V.kh., 4, 103.2 raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 6, 80.2 munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //
RRĀ, V.kh., 7, 34.1 mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
RRĀ, V.kh., 8, 139.2 śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //
RRĀ, V.kh., 9, 45.0 raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 9, 74.1 raktakārpāsayorbījaṃ rājikā yavaciñcikā /
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 9, 126.2 uccaṭā mīnanayanā sarpākṣī raktacitrakam //
RRĀ, V.kh., 10, 15.2 raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //
RRĀ, V.kh., 10, 23.1 sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
RRĀ, V.kh., 10, 40.2 puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //
RRĀ, V.kh., 13, 75.1 caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
RRĀ, V.kh., 15, 26.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 71.2 raktavaikrāṃtayogena tāraṃ tenaiva mārayet //
RRĀ, V.kh., 16, 81.1 raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
RRĀ, V.kh., 16, 85.1 raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /
RRĀ, V.kh., 16, 90.1 raktā pītā sitā kṛṣṇā capalā tu caturvidhā /
RRĀ, V.kh., 16, 92.2 capalā raktapītā vā bhāgamekaṃ vicūrṇayet //
RRĀ, V.kh., 17, 29.1 raktotpalasya nīlotthadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 19, 47.1 raktaśākhinyapāmārgakuṭajasya tu bhasmakam /
RRĀ, V.kh., 19, 54.1 raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 19, 82.1 śatāṃśena kṣipettasmin raktaśākinimūlakam /
RRĀ, V.kh., 20, 66.1 raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /
RRĀ, V.kh., 20, 70.1 raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /
RRĀ, V.kh., 20, 71.2 bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //
RRĀ, V.kh., 20, 76.1 raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
RRĀ, V.kh., 20, 80.2 raktacitrakamūlāni bhallātatailapeṣitam //
RRĀ, V.kh., 20, 82.1 nāginīkandasūtendraraktacitrakamūlakam /
Rasendracintāmaṇi
RCint, 2, 26.2 rakteṣṭikārajobhistadupari sūtasya turyāṃśam //
RCint, 3, 8.2 rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /
RCint, 3, 92.1 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 3, 130.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RCint, 7, 23.1 raktasarṣapatailena lipte vāsasi dhārayet /
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
RCint, 7, 50.1 śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 29.2 baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //
RCūM, 8, 21.1 raktasnuhī rudantī ca raktāgniḥ somavallikā /
RCūM, 10, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RCūM, 10, 9.2 śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //
RCūM, 10, 55.1 rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ /
RCūM, 10, 62.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RCūM, 11, 4.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
RCūM, 11, 55.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RCūM, 11, 56.1 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
RCūM, 12, 52.2 raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 31.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 14, 174.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
Rasendrasārasaṃgraha
RSS, 1, 85.1 śvetaṃ pītaṃ raktaṃ kṛṣṇaṃ ceti caturvidham /
RSS, 1, 117.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
RSS, 1, 117.2 rakto hemakriyāsūktaḥ pītaśvetau rasāyane /
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
RSS, 1, 376.1 romapṛṣṭhā ca kapilā raktarekhā ca durbalā /
Rasādhyāya
RAdhy, 1, 83.1 uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /
RAdhy, 1, 101.1 guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam /
RAdhy, 1, 153.2 raktatāpādanārthaṃ ca himarājiṃ ca jārayet //
RAdhy, 1, 156.1 jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /
RAdhy, 1, 208.2 raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //
RAdhy, 1, 211.1 raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte /
RAdhy, 1, 212.2 raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 1.0 uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate //
RAdhyṬ zu RAdhy, 89.2, 3.0 tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ //
RAdhyṬ zu RAdhy, 153.2, 7.0 tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
Rasārṇava
RArṇ, 2, 10.1 balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ /
RArṇ, 2, 11.1 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
RArṇ, 2, 45.1 raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā /
RArṇ, 4, 30.1 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
RArṇ, 5, 9.1 raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /
RArṇ, 5, 17.1 raktasnuhī somalatā rudantī raktacitrakaḥ /
RArṇ, 6, 2.4 pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //
RArṇ, 6, 9.1 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
RArṇ, 6, 41.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //
RArṇ, 6, 43.2 raktavarṇaṃ mahābhāge rasabandhe praśasyate //
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 6, 68.1 śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 43.2 kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //
RArṇ, 7, 61.1 rajasaścātibāhulyāt vāsaste raktatāṃ yayau /
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 7, 83.1 gairikaṃ trividhaṃ raktahemakevalabhedataḥ /
RArṇ, 7, 84.2 kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RArṇ, 7, 100.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /
RArṇ, 7, 100.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
RArṇ, 7, 105.1 tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /
RArṇ, 7, 105.2 ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //
RArṇ, 8, 8.2 raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //
RArṇ, 8, 68.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 8, 82.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RArṇ, 10, 12.1 ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /
RArṇ, 11, 9.2 sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //
RArṇ, 11, 9.2 sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 11, 91.0 kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet //
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 117.1 atha raktasnuhīkalpaṃ vakṣyāmi surasundari /
RArṇ, 12, 119.3 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 133.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
RArṇ, 12, 134.0 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 137.3 baliṃ dattvā mahādevi raktacitrakam uddharet //
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 12, 141.1 nāginīkandasūtendraṃ raktacitrakasaṃyutam /
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 12, 151.1 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
RArṇ, 12, 166.2 caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 219.0 raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt //
RArṇ, 14, 22.2 hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RArṇ, 15, 17.1 raktasya vakṣyate karma jarādāridranāśanam /
RArṇ, 15, 21.1 raktavaikrāntasattvaṃ ca hemnā tu saha melayet /
RArṇ, 15, 30.0 pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //
RArṇ, 15, 32.1 śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /
RArṇ, 15, 48.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
RArṇ, 17, 20.2 yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //
RArṇ, 17, 58.2 śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //
RArṇ, 17, 75.3 raktacitrakacūrṇaṃ ca samabhāgāni kārayet //
RArṇ, 18, 218.2 raktavarṇaṃ vijānīyāttejastejasi yojayet //
Ratnadīpikā
Ratnadīpikā, 1, 10.1 śvetaraktapītakṛṣṇādivajrajātayaḥ /
Ratnadīpikā, 1, 33.2 śvetapītaṃ ca raktābhaṃ kṛṣṇaṃ vā kuliśaṃ bhavet //
Ratnadīpikā, 1, 47.2 kṣatriyo mṛtyujidrakto valīpalitarogahā //
Ratnadīpikā, 1, 52.1 aṅke kākapadākāraṃ raktabindukalāñcitam /
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Ratnadīpikā, 1, 58.2 raktabindusamāyuktaṃ bhagnaṃ kākapadānvitam //
Ratnadīpikā, 3, 4.2 ratnaṃ śvetaṃ bhavedvipraḥ suraktaṃ kṣatriyaḥ śrutaḥ //
Ratnadīpikā, 3, 5.1 rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ /
Ratnadīpikā, 3, 5.1 rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ /
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Ratnadīpikā, 4, 2.1 śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā /
Rājanighaṇṭu
RājNigh, 2, 17.2 trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam //
RājNigh, Parp., 117.1 punarnavānyā raktākhyā krūrā maṇḍalapattrikā /
RājNigh, Parp., 120.1 raktā punarnavā tiktā sāriṇī śophanāśinī /
RājNigh, Parp., 123.3 sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ //
RājNigh, Pipp., 90.1 saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt /
RājNigh, Pipp., 168.1 raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā /
RājNigh, Pipp., 169.1 raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Śat., 92.1 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
RājNigh, Śālm., 26.1 sa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ /
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Kar., 38.2 raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate //
RājNigh, Kar., 120.1 trisandhis trividhā jñeyā raktā cānyā sitāsitā /
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 70.1 śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, Śālyādivarga, 6.1 rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ /
RājNigh, Śālyādivarga, 48.1 kuṣmāṇḍikā kumbhaḍikā raktā sumadhurā guruḥ /
RājNigh, Śālyādivarga, 100.2 vṛttabījā pītapuṣpā śvetā raktāsitā tridhā //
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 46.1 lāmajjake brahmavṛkṣo raktāgastye palāśake /
Skandapurāṇa
SkPur, 13, 110.2 raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ //
SkPur, 13, 110.2 raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ //
SkPur, 17, 25.3 uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ //
SkPur, 18, 13.2 vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam //
Smaradīpikā
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Smaradīpikā, 1, 32.2 mandagā lajjitā śyāmā raktaprāntavilocanā //
Spandakārikā
SpandaKār, 1, 4.1 ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 19.2, 2.2 adhaśchādanam ūrdhvaṃ ca raktaṃ śuklaṃ vicintayet /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Tantrāloka
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 3, 278.1 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
TĀ, 4, 63.2 tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi //
TĀ, 4, 128.1 prativāraṇavadrakte tadbahirye taducyate /
TĀ, 5, 149.2 visphuliṅgāgnivan nīlapītaraktādicitritam //
TĀ, 8, 59.2 sitapītanīlaraktāste kramātpādaparvatāḥ //
TĀ, 17, 7.1 śrutyante ke 'pyataḥ śuklakṛṣṇaraktaṃ prapedire /
TĀ, 26, 53.1 raktaiḥ prāk tarpaṇaṃ paścāt puṣpadhūpādivistaraiḥ /
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 12.1 tatastu cintayed dhīmān oṃkārād raktapaṅkajam /
Ānandakanda
ĀK, 1, 2, 52.1 caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām /
ĀK, 1, 2, 52.2 raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm //
ĀK, 1, 2, 98.2 raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ //
ĀK, 1, 2, 146.1 raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm /
ĀK, 1, 2, 146.1 raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm /
ĀK, 1, 2, 201.1 rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam /
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 3, 55.1 dhyātvārcayedraktapuṣpaistato vighneśabhairavau /
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 4, 438.2 anyāni raktapuṣpāṇi lākṣātoyena mardayet //
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 458.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 5, 86.2 raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt //
ĀK, 1, 7, 51.2 krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ //
ĀK, 1, 7, 51.2 krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ //
ĀK, 1, 7, 149.2 raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi //
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 7, 152.2 śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam //
ĀK, 1, 7, 152.2 śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam //
ĀK, 1, 9, 40.1 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam /
ĀK, 1, 11, 22.2 tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet //
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 49.1 raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 12, 65.1 pūrvavad raktavastraṃ ca chāyācchatre niveśayet /
ĀK, 1, 13, 7.2 sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau //
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 13, 16.1 raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
ĀK, 1, 14, 18.1 raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam /
ĀK, 1, 14, 19.1 kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam /
ĀK, 1, 14, 23.1 śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
ĀK, 1, 14, 23.2 śvetā rasāyane raktā vaśye pāradakarmaṇi //
ĀK, 1, 15, 61.1 caturvidhā bhavet ca raktā pītā sitāsitā /
ĀK, 1, 15, 104.1 caturvidhā ca sā jñeyā pītā raktā sitāsitā /
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 192.2 kṛṣṇo rasāyane rakto lohe roge sito bhavet //
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 197.1 evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ /
ĀK, 1, 15, 206.1 trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
ĀK, 1, 15, 210.2 rase rasāyane śvetā roge raktā praśasyate //
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 15, 501.2 sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye //
ĀK, 1, 19, 60.2 snātvā kauśeyeke rakte laghunyuṣṇe susāndrake //
ĀK, 1, 19, 77.1 kāṣāyaraktakausumbhakauśeyavasanāni ca /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 19, 200.1 tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
ĀK, 1, 21, 46.1 raktāṅgarāgavasanaṃ raktamālāvirājitam /
ĀK, 1, 21, 46.1 raktāṅgarāgavasanaṃ raktamālāvirājitam /
ĀK, 1, 21, 59.1 tundilaṃ raktavasanaṃ raktamālānulepanam /
ĀK, 1, 21, 59.1 tundilaṃ raktavasanaṃ raktamālānulepanam /
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
ĀK, 1, 23, 118.2 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam //
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 355.2 trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam //
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
ĀK, 1, 23, 372.1 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 434.1 raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt /
ĀK, 1, 23, 524.2 raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam //
ĀK, 1, 24, 15.2 raktasya vakṣyate karma jarādāridryanāśanam //
ĀK, 1, 24, 19.2 raktavaikrāntasattvaṃ tu hemnā tu saha melayet //
ĀK, 1, 24, 26.1 pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 26, 186.2 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //
ĀK, 2, 1, 75.2 śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //
ĀK, 2, 1, 76.2 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā //
ĀK, 2, 1, 79.2 jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām //
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 198.1 tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
ĀK, 2, 1, 222.1 raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /
ĀK, 2, 1, 226.1 raktabhūmijabhūnāgān pañjarasthena barhiṇā /
ĀK, 2, 1, 266.1 pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /
ĀK, 2, 1, 318.2 rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //
ĀK, 2, 1, 338.1 saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /
ĀK, 2, 2, 11.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet /
ĀK, 2, 2, 11.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
ĀK, 2, 3, 8.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
ĀK, 2, 8, 10.1 siṃhale tu bhavedraktaṃ padmarāgam anuttamam /
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 24.1 vidrumākhyā suraktā sā durlabhā dīptarūpiṇī /
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 141.1 sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
ĀK, 2, 8, 152.1 hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
ĀK, 2, 8, 177.2 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ //
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 41.1 caturvidhā tu sā jñeyā pītā raktā sitāsitā /
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā yā nātivistaravallikā /
ĀK, 2, 9, 52.2 sā ca raktā kṣīrakandā tayā sūto nibadhyate //
ĀK, 2, 9, 59.2 sakṣīrā raktapuṣpā ca rasendro badhyate tayā //
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 61.2 tiktaraktapayoyuktā tatphalā rasabandhinī //
ĀK, 2, 9, 64.1 vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī /
ĀK, 2, 9, 74.1 raktakṣīravatī bilvadalopamadalānvitā /
ĀK, 2, 9, 78.2 raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī //
ĀK, 2, 10, 29.2 raktorvārurviṣalatā cakravallī viṣāpahā //
ĀK, 2, 10, 42.2 punarnavā tridhā proktā śvetā raktā ca mecakā //
ĀK, 2, 10, 45.1 punarnavānyā raktākhyā kṛtamaṇḍalapattrikā /
ĀK, 2, 10, 46.2 raktā punarnavā tiktā sāraṇī śophanāśinī //
ĀK, 2, 10, 55.1 śarapuṅkhī tridhā śvetā raktā kṛṣṇā ca kaṇṭakā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.1 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ /
ĀVDīp zu Ca, Sū., 27, 53.1, 5.0 laṭṭā pheñcāko raktapucchādhobhāgaḥ laṭūṣako'pi tadbhedaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
Śukasaptati
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.0 śukatuṇḍakiṃśukābhaṃ chede raktaṃ tathā mṛdusnigdham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.6 susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 16.0 sa ca raktakṣīrasehuṇḍa iti pratīteḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.2 śvetaraktapītakṛṣṇāścaturdhā vajrajātayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.1 kṣatriyo mṛtyujidrakto valīpalitarogahā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.3 śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.2 caturdhā gandhakaḥ prokto raktaḥ pīto'sitaḥ sitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.3 dhāraṇaṃ śvetavarṇaṃ ca raktavarṇaṃ ca jārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 5.2 śuklā pītā tathā raktā kṛṣṇā jvālāmukhī bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.2 śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet /
Abhinavacintāmaṇi
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 15.1 śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet /
AgRPar, 1, 34.1 sacchidraṃ karkaśaṃ kṣaudraṃ raktābhaṃ ca sabindukam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 12.1 svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam /
BhPr, 6, Karpūrādivarga, 15.2 kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam //
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, 8, 8.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 6, 8, 88.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //
BhPr, 6, 8, 89.2 śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /
BhPr, 6, 8, 109.2 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //
BhPr, 6, 8, 110.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
BhPr, 6, 8, 116.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
BhPr, 6, 8, 117.1 praśasyate sitaṃ tāre raktaṃ tattu rasāyane /
BhPr, 7, 3, 1.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 158.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 166.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 229.2 tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //
BhPr, 7, 3, 251.2 raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //
Caurapañcaśikā
CauP, 1, 14.1 adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
Gheraṇḍasaṃhitā
GherS, 5, 49.2 dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam //
GherS, 6, 14.1 śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 yāvat pātraṃ lohitaṃ raktaṃ bhavati tāvat pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 dhūmasāram aṅgāradhūmaṃ śuddhaṃ pāradaṃ torī gurjaradeśodbhavā sphaṭikā yā raktavarṇā bhavati //
Haribhaktivilāsa
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
HBhVil, 4, 147.2 nagno dviguṇavastraḥ syān nagno raktapaṭas tathā //
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 4, 208.1 śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā /
HBhVil, 5, 78.3 brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham //
HBhVil, 5, 206.1 raktanetrādharaṃ raktapāṇapādanakhaṃ śubham /
HBhVil, 5, 206.1 raktanetrādharaṃ raktapāṇapādanakhaṃ śubham /
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 300.1 nīlā saṃdiśate lakṣmīṃ raktā rogapradāyikā /
HBhVil, 5, 312.1 mukhyāḥ snigdhādayas tatrāmukhyā raktādayo matāḥ /
HBhVil, 5, 315.2 saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ //
Kokilasaṃdeśa
KokSam, 1, 89.2 raktāḥ padmāḥ kuvalayavanīsāmyamāpadyamānā vijñāyante sphuṭamahimadhāmodaye jṛmbhamāṇe //
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 2, 16.2, 6.2 raktasaindhavakhoṭena mūṣādvaṃdvaṃ prakalpayet /
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 4, 1.2, 10.1 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tadbhūmisaṃgamāt /
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 22.2, 3.3 ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 9.2, 1.0 mākṣikasatvam udāsyānyasatvapravṛttim āha raktamityādi //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 16.2, 4.0 ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 35.1 tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 30.1 tūlikādyupadhānāni raktavastrādikāni ca /
ParDhSmṛti, 11, 29.2 payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi //
Rasakāmadhenu
RKDh, 1, 1, 199.1 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
RKDh, 1, 5, 38.2 kṛṣṇābhrakasya cūrṇaṃ ca raktavarṇaṃ muhuḥ puṭaiḥ //
RKDh, 1, 5, 46.1 rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ /
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
RKDh, 1, 5, 72.2 raktābhrahemarasakaṃ hemābhraṃ capalaṃ śilā /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 102.2 tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 16.3, 2.0 raktā raktavarṇā //
RRSBoṬ zu RRS, 10, 16.3, 2.0 raktā raktavarṇā //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 11, 80.2, 3.0 saḥ drutibaddhasūtaḥ rājikā rāī iti khyātaḥ raktavarṇasarṣapaviśeṣaḥ tasyāḥ pādamitaḥ caturthabhāgaparimitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.2, 1.0 girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 149, 8.0 śvetaraktavarṇaviśiṣṭatvāt //
RRSṬīkā zu RRS, 5, 8.2, 5.2 haricchirīṣaje pattre rakto raktotpale smṛtaḥ //
RRSṬīkā zu RRS, 5, 8.2, 5.2 haricchirīṣaje pattre rakto raktotpale smṛtaḥ //
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 5, 42.2, 4.0 tatsamaraktavarṇatvāt //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 87.2, 7.3 kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 35.3, 16.0 kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam //
RRSṬīkā zu RRS, 9, 55.2, 5.0 jīrṇe ca gandhake pārado raktavarṇo bhavet //
RRSṬīkā zu RRS, 10, 16.3, 2.0 pāṣāṇā raktapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 16.3, 4.0 yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham //
Rasasaṃketakalikā
RSK, 1, 30.1 raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /
RSK, 1, 31.1 raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /
RSK, 2, 14.2 ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //
RSK, 2, 58.1 pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /
RSK, 3, 15.2 sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //
Rasārṇavakalpa
RAK, 1, 73.2 kūpīmadhye sthitā raktā guṭikā rasavīryadā //
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 172.1 nalinīrasasūtendraṃ raktacitrakasaṃyutam /
RAK, 1, 183.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RAK, 1, 185.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
RAK, 1, 187.1 raktacitrakabhallātatailaliptapuṭena tu /
RAK, 1, 188.1 raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ /
RAK, 1, 189.1 nāginīkandasūtendraṃ raktacitrakasaṃyutam /
RAK, 1, 190.2 raktacitrakasaṃyuktaṃ dehasiddhikaraṃ param //
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
RAK, 1, 407.1 atha raktavajrīkalpaḥ /
RAK, 1, 417.1 tasyāḥ puṣpaṃ bhavedraktaṃ śukatuṇḍanibhaprabham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 15.2 kācidaṃjanapuñjābhā kācidraktotpalaprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 25.2 kvaciddhūmraṃ kvacitpītaṃ kvacidraktaṃ kvacitsitam //
SkPur (Rkh), Revākhaṇḍa, 28, 27.3 svapne paśyanti cātmānaṃ raktāmbaravibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 28, 28.1 raktamālyottamāṅgāśca patantaḥ kārdame hrade /
SkPur (Rkh), Revākhaṇḍa, 42, 10.1 svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat /
SkPur (Rkh), Revākhaṇḍa, 60, 17.1 vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 17.2 raktamālyānuśobhāḍhyā raktacandanacarcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 18.1 raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 11.2 dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 85, 40.1 tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām /
SkPur (Rkh), Revākhaṇḍa, 85, 40.2 raktamālyāṃ tadā bālāṃ raktacandanacarcitām /
SkPur (Rkh), Revākhaṇḍa, 85, 40.3 raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha //
SkPur (Rkh), Revākhaṇḍa, 85, 44.3 raktāmbaradharā tanvī raktacandanacarcitā //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 85, 76.1 raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 85, 84.1 śvetayā vardhate vaṃśo raktā saubhāgyavardhinī /
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 103, 186.2 raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 106, 12.2 sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 148, 9.2 raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam //
SkPur (Rkh), Revākhaṇḍa, 148, 15.2 raktatandulasaṃmiśraṃ nairṛtyāṃ vāyugocare //
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 148, 20.1 raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha /
SkPur (Rkh), Revākhaṇḍa, 148, 20.1 raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha /
SkPur (Rkh), Revākhaṇḍa, 155, 116.2 nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 170, 17.1 sa krodharaktanayano mantriṇo vīkṣya naigamān /
SkPur (Rkh), Revākhaṇḍa, 172, 76.2 pādukopānahau chatraṃ bhājanaṃ raktavāsasī //
SkPur (Rkh), Revākhaṇḍa, 179, 15.2 mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //
SkPur (Rkh), Revākhaṇḍa, 198, 99.1 śuciraktāmbaro vā syād gṛhītvā kusumāñjalim /
SkPur (Rkh), Revākhaṇḍa, 198, 108.1 sapatnīkaṃ guruṃ raktavāsasī paridhāpayet /
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //
Sātvatatantra
SātT, 5, 31.2 tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 19.2 tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.2 uoṃ hrīṃ raktacāmuṇḍe hūṃ phaṭ svāhā /
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 55.2 svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ /
UḍḍT, 9, 61.2 raktāmbaradharo mantrī caturdaśadināvadhi /
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
Yogaratnākara
YRā, Dh., 7.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
YRā, Dh., 21.1 kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu /
YRā, Dh., 116.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam /
YRā, Dh., 160.1 gharṣitaṃ lohapātre ca yāti pātraṃ ca raktatām /
YRā, Dh., 194.1 raso vipraḥ sito raktaḥ kṣatriyaḥ pīta ūrujaḥ /
YRā, Dh., 202.1 rakteṣṭikāniśādhūmasārorṇābhasmacūrṇakaiḥ /
YRā, Dh., 291.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
YRā, Dh., 291.2 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
YRā, Dh., 296.1 carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ /
YRā, Dh., 353.1 brāhmaṇaḥ pāṇḍurasteṣu kṣatriyo raktavarṇakaḥ /
YRā, Dh., 365.2 śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ //
YRā, Dh., 366.1 śvetaḥ kṛtrimakaḥ prokto raktaḥ parvatasaṃbhavaḥ /