Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Liṅgapurāṇa
Nighaṇṭuśeṣa
Rasaratnākara
Mugdhāvabodhinī

Mahābhārata
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
Laṅkāvatārasūtra
LAS, 2, 103.1 nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare /
Liṅgapurāṇa
LiPur, 1, 10, 45.1 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 73.1 śvete'tra śvetamarico rakte tu madhuśigrukaḥ /
NighŚeṣa, 1, 99.1 rakte tu paṭṭikā tilvaḥ paṭṭī lākṣāprasādanaḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 63.1 anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ /
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //