Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 36.1 mudgaparṇī himā kāsavātaraktakṣayāpahā /
RājNigh, Guḍ, 39.1 jīvantī madhurā śītā raktapittānilāpahā /
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 128.1 jantukā śiśirā tiktā raktapittakaphāpahā /
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Parp., 13.1 jīvako madhuraḥ śīto raktapittānilārtijit /
RājNigh, Parp., 61.2 raktapittakaphaśvāsamehahārī rasāyanī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Pipp., 69.1 methikā kaṭur uṣṇā ca raktapittaprakopaṇī /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, Pipp., 205.2 viṣaraktapraśamanī viṣamajvaranāśanī //
RājNigh, Śat., 67.2 ajīrṇajvaradoṣaghnī vamanī raktadoṣanut //
RājNigh, Śat., 90.2 arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Mūl., 133.2 raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param //
RājNigh, Mūl., 145.1 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
RājNigh, Mūl., 147.1 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
RājNigh, Mūl., 155.2 pathyaṃ dāharucibhrāntiraktaśramaharaṃ param //
RājNigh, Mūl., 186.2 arocakaharā caiva raktadoṣaharī ca sā //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
RājNigh, Mūl., 221.2 raktāniladoṣakarī pathyāpi ca sā phale proktā //
RājNigh, Śālm., 16.2 krimidoṣavraṇaplīharaktanetrāmayāpahau //
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 92.2 raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt //
RājNigh, Śālm., 103.2 raktapittapraśamano dīpano vīryavṛddhidaḥ //
RājNigh, Śālm., 108.2 raktapittātisāraghnī kaphavātajvarāpahā //
RājNigh, Śālm., 131.2 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 134.3 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, Śālm., 145.2 raktapittapraśamanaḥ śīto dāhaśramāpahaḥ //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Prabh, 51.2 raktapittaharā balyā vibandhārocakāpahā //
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 107.3 raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet //
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 137.1 varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ /
RājNigh, Prabh, 141.2 carmarogāpahaś caiva viśeṣād raktadoṣajit //
RājNigh, Kar., 45.2 krimiśophavraṇān hanti raktadoṣavināśanī //
RājNigh, Kar., 133.2 dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ //
RājNigh, Kar., 179.1 kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam /
RājNigh, Kar., 189.2 mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param //
RājNigh, Kar., 197.2 raktadoṣaharaṃ dāhaśramapittapraśāntikṛt //
RājNigh, Kar., 199.2 pāke tu tiktam atyantaṃ raktapittāpahārakam //
RājNigh, Kar., 201.1 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
RājNigh, Āmr, 12.2 pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca //
RājNigh, Āmr, 41.1 syāt kāṣṭhakadalī rucyā raktapittaharā himā /
RājNigh, Āmr, 82.2 raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 125.1 plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit /
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, Āmr, 134.2 tvagdoṣapittaraktaghnī tadvalkaṃ cātisārajit //
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 166.1 ciñcāpattraṃ ca śophaghnaṃ raktadoṣavyathāpaham /
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 12, 12.2 chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam //
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 39.1 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
RājNigh, 12, 96.2 raktapittaharā varṇyā viṣabhūtajvarāpahā //
RājNigh, 12, 137.2 śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham /
RājNigh, 12, 138.1 padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam /
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, 12, 145.3 kaṣāyā grāhiṇī varṇyā raktapittaprasādanī //
RājNigh, 13, 18.3 raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //
RājNigh, 13, 50.1 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
RājNigh, 13, 56.1 hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 58.1 dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu /
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 104.2 raktadoṣaharā bhrāntikrimikopapraṇāśinī //
RājNigh, Kṣīrādivarga, 43.2 vāte ca raktavāte ca pathyaṃ śophavraṇāpaham //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 77.2 raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 89.1 subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
RājNigh, Māṃsādivarga, 64.1 matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ /
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Manuṣyādivargaḥ, 97.1 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
RājNigh, Rogādivarga, 16.2 ityevaṃ raktavātādidvaṃdvadoṣam udāharet //
RājNigh, Sattvādivarga, 89.2 raktapittapraśamanaḥ saukhyakāntibalapradaḥ //