Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 6, 2, 141.2 prāṇaiśvaryakarī mūrchāraktapittavināśinī //
BhPr, 6, 2, 161.1 jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
BhPr, 6, 2, 185.2 dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
BhPr, 6, 2, 193.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
BhPr, 6, 2, 194.2 kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 74.1 kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam /
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 103.1 raktātiyogadaurgandhyasvedadāhajvarāpahā /
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, Guḍūcyādivarga, 17.2 vātapittatṛṣāraktakṣayamūtravibandhanut //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
BhPr, 6, 8, 159.2 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
BhPr, 7, 3, 73.1 viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /