Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 145.2 śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām //
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 4, 507.1 malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ /
ĀK, 1, 4, 510.2 strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 4, 511.2 mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 4, 515.1 nararaktaṃ brahmasomā surasā śailajaṃ priye /
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 7, 109.1 śaśaraktapraliptāni śoṣayedātape punaḥ /
ĀK, 1, 11, 8.2 tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam //
ĀK, 1, 12, 201.29 oṃ khaṃ raktaparvatavarṇinī /
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 269.1 raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
ĀK, 1, 15, 554.1 māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 24, 38.2 bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam //
ĀK, 1, 24, 39.1 mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 2, 1, 195.1 cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 273.2 raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 4, 2.1 raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā /
ĀK, 2, 5, 11.1 bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
ĀK, 2, 5, 11.2 chāgaraktapraliptena carmaṇā tatpraveṣṭayet //
ĀK, 2, 5, 14.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
ĀK, 2, 5, 17.2 śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam //
ĀK, 2, 8, 77.1 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ /
ĀK, 2, 8, 108.2 vajraṃ matkuṇaraktena liptvā liptvātape kṣipet //
ĀK, 2, 8, 114.1 raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
ĀK, 2, 10, 47.1 raktapradaradoṣaghnī pāṇḍupittapramardanī /