Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 20, 19.2 raktena paṭahe likhya śabdāt tresurgrahādayaḥ /
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
GarPur, 1, 96, 55.2 nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca //
GarPur, 1, 147, 16.1 ṣṭhīvanaṃ raktapittasya loṭhanaṃ śiraso 'titṛṭ /
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 147, 56.2 doṣo raktāśrayaḥ prāyaḥ karoti saṃtataṃ jvaram //
GarPur, 1, 147, 64.2 doṣo raktādimārgeṣu śanairalpaścireṇa yat //
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 148, 2.2 kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati //
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 154, 17.1 āmodbhavācca raktasya saṃrodhādvātapittatā /
GarPur, 1, 155, 20.1 mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 156, 18.1 saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan /
GarPur, 1, 156, 43.2 raktolbaṇā gude kīlāḥ pītākṛtisamanvitāḥ //
GarPur, 1, 156, 45.1 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
GarPur, 1, 157, 9.1 saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 159, 3.2 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ //
GarPur, 1, 159, 17.1 pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 160, 32.1 raktavṛddhirasādhye 'yaṃ vātavṛddhisamākṛtiḥ /
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 160, 55.1 pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ /
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
GarPur, 1, 162, 14.1 dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam /
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 162, 21.2 pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ //
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 163, 22.1 bāhyahetoḥ kṣatāt kruddhvaḥ saraktaṃ pittamīrayan /
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 167, 14.1 rakte śotho 'tiruk todas tāmrāś cimicimāyate /
GarPur, 1, 167, 18.1 raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ /
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 168, 26.2 jāṅgalo 'paraśākhī ca raktapittagadottaraḥ //
GarPur, 1, 169, 7.1 raktapittajvaronmāthī śīto grāhī makuṣṭhakaḥ /
GarPur, 1, 169, 29.1 drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit /