Occurrences

Cakra (?) on Suśr
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Carakasaṃhitā
Ca, Sū., 2, 21.2 peyā raktātisāraghnī pṛśniparṇyā ca sādhitā //
Ca, Sū., 3, 21.2 ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte //
Ca, Sū., 3, 22.2 ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ //
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 5, 40.2 śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam //
Ca, Sū., 5, 55.1 tṛṣyate muhyate jantū raktaṃ ca sravate 'dhikam /
Ca, Sū., 7, 15.1 bhuktvā pracchardanaṃ dhūmo laṅghanaṃ raktamokṣaṇam /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 17, 65.1 paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṃkṣaye /
Ca, Sū., 17, 74.1 hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca, Sū., 17, 95.1 duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate /
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Ca, Sū., 18, 24.1 yasya pittaṃ prakupitaṃ tvaci rakte 'vatiṣṭhate /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 55.2 cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam //
Ca, Sū., 23, 8.1 śastamullekhanaṃ tatra vireko raktamokṣaṇam /
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Ca, Sū., 24, 20.2 pittāt pītāsitaṃ raktaṃ styāyatyauṣṇyāccireṇa ca //
Ca, Sū., 24, 23.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam /
Ca, Sū., 24, 24.2 sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti //
Ca, Sū., 24, 25.1 yadā tu raktavāhīni rasasaṃjñāvahāni ca /
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā /
Ca, Sū., 24, 58.1 raktāvasekācchāstrāṇāṃ satāṃ sattvavatāmapi /
Ca, Sū., 24, 59.3 raktapradoṣajā rogāsteṣu rogeṣu cauṣadham //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 27, 27.2 makuṣṭhakāḥ praśasyante raktapittajvarādiṣu //
Ca, Sū., 27, 72.2 kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ //
Ca, Sū., 27, 115.1 utpalāni kaṣāyāṇi raktapittaharāṇi ca /
Ca, Sū., 27, 116.1 kharjūraṃ tālaśasyaṃ ca raktapittakṣayāpaham /
Ca, Sū., 27, 118.2 kaṣāyamīṣadviṣṭambhi raktapittaharaṃ smṛtam //
Ca, Sū., 27, 139.1 raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam /
Ca, Sū., 27, 161.2 raktapittakaraṃ vidyādairāvatakam eva ca //
Ca, Sū., 28, 11.1 rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca, Sū., 28, 13.2 raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca, Sū., 28, 25.2 vidhiśoṇitike 'dhyāye raktajānāṃ bhiṣagjitam //
Ca, Sū., 29, 3.2 śaṅkhau marmatrayaṃ kaṇṭho raktaṃ śukaujasī gudam //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 2, 14.2 tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate //
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 2, 25.2 balamāṃsakṣaye yacca tacca raktamasiddhimat //
Ca, Nid., 2, 26.1 yena copahato raktaṃ raktapittena mānavaḥ /
Ca, Nid., 4, 32.1 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 5, 12.2 raktavāhīni duṣyanti bhajatāṃ cātapānalau //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Śār., 2, 12.1 raktena kanyām adhikena putraṃ śukreṇa tena dvividhīkṛtena /
Ca, Śār., 2, 13.2 raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 5, 11.2 yaḥ svapne hriyate nāryā sa raktaṃ prāpya sīdati //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 61.2 raktadhātvāśrayaḥ prāyo doṣaḥ satatakaṃ jvaram //
Ca, Cik., 3, 77.1 raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ /
Ca, Cik., 3, 77.2 dāharāgabhramamadapralāpā raktasaṃsthite //
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Ca, Cik., 3, 95.1 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ /
Ca, Cik., 3, 106.1 ṣṭhīvanaṃ raktapittasya kaphenonmiśritasya ca /
Ca, Cik., 3, 113.2 tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan //
Ca, Cik., 3, 288.2 raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet //
Ca, Cik., 3, 290.1 śākhānusārī raktasya so 'vasekāt praśāmyati /
Ca, Cik., 3, 319.1 raktāvasekairmadyaiśca sātmyairmāṃsarasaudanaiḥ /
Ca, Cik., 4, 7.1 tairhetubhiḥ samutkliṣṭaṃ pittaṃ raktaṃ prapadyate /
Ca, Cik., 4, 9.2 raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ //
Ca, Cik., 4, 10.2 srotāṃsi raktavāhīni tanmūlāni hi dehinām //
Ca, Cik., 4, 18.2 tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca //
Ca, Cik., 4, 72.2 sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt //
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 4, 77.2 ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ //
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Ca, Cik., 4, 80.2 saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ //
Ca, Cik., 4, 81.2 samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param //
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 4, 98.1 rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ /
Ca, Cik., 4, 98.2 raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ //
Ca, Cik., 4, 105.2 raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt //
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Ca, Cik., 5, 18.2 saṃstambhanollekhanayonidoṣairgulmaḥ striyaṃ raktabhavo 'bhyupaiti //
Ca, Cik., 5, 32.2 na praśāmyati raktasya so 'vasekāt praśāmyati //
Ca, Cik., 5, 36.2 gulmināmarucau cāpi raktamevāvasecayet //
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 39.1 raktapittātivṛddhatvāt kriyām anupalabhya ca /
Ca, Cik., 5, 42.2 śyāve saraktaparyante saṃsparśe bastisaṃnibhe //
Ca, Cik., 5, 62.1 tasya dāho hṛto rakte śaralohādibhirhitaḥ /
Ca, Cik., 5, 121.1 pittaraktabhavaṃ gulmaṃ vīsarpaṃ paittikaṃ jvaram /
Ca, Cik., 5, 177.1 raktapittaharaṃ kṣāraṃ lehayenmadhusarpiṣā /
Ca, Cik., 5, 184.2 raktasya cāvasecanam āśvāsanasaṃśamanayogāḥ //
Ca, Cik., 5, 187.1 gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya /
Ca, Cik., 23, 127.2 niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ //
Mahābhārata
MBh, 1, 1, 146.3 yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya /
MBh, 1, 2, 171.4 bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge /
MBh, 3, 74, 15.1 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat /
MBh, 3, 144, 20.1 tasyā yamau raktatalau pādau pūjitalakṣaṇau /
MBh, 4, 52, 4.1 tān aprāptāñ śitair bāṇair nārācān raktabhojanān /
MBh, 5, 182, 15.2 sa vikṣato mārgaṇair brahmarāśir dehād ajasraṃ mumuce bhūri raktam //
MBh, 6, 53, 29.2 raktokṣitā ghorarūpā virejur dānavā iva //
MBh, 6, 69, 26.1 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat /
MBh, 6, 88, 4.1 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ /
MBh, 7, 9, 52.2 indragopakavarṇāśca raktavarmāyudhadhvajāḥ //
MBh, 7, 72, 22.2 pārāvatasavarṇāśca raktaśoṇāśca saṃyuge /
MBh, 7, 109, 26.1 apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ /
MBh, 8, 16, 31.2 kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva //
MBh, 8, 27, 57.1 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ /
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 62, 45.1 sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran /
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 8, 68, 38.2 spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram //
MBh, 9, 22, 52.1 raktokṣitaiśchinnabhujair apakṛṣṭaśiroruhaiḥ /
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 10, 8, 132.1 medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ /
MBh, 12, 98, 13.2 sa ha tenaiva raktena sarvapāpaiḥ pramucyate //
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 12, 207, 16.1 vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca /
MBh, 12, 277, 38.1 raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā /
Manusmṛti
ManuS, 4, 132.1 udvartanam apasnānaṃ viṇmūtre raktam eva ca /
Rāmāyaṇa
Rām, Ār, 27, 4.1 vikṛṣya balavaccāpaṃ nārācān raktabhojanān /
Rām, Ār, 29, 21.1 tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 44, 17.2 viśāle vimale netre raktānte kṛṣṇatārake //
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Ki, 11, 39.2 śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ /
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Agnipurāṇa
AgniPur, 7, 6.1 raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt /
AgniPur, 7, 12.1 rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /
Amarakośa
AKośa, 2, 328.2 rudhire 'sṛglohitāsraraktakṣatajaśoṇitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 42.1 cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi /
AHS, Sū., 5, 76.1 raktapittakaphotkledi śuktaṃ vātānulomanam /
AHS, Sū., 6, 110.2 bhagnasaṃdhānakṛd balyo raktapittapradūṣaṇaḥ //
AHS, Sū., 6, 121.2 dāhakṣatakṣayaharaṃ raktapittaprasādanam //
AHS, Sū., 9, 19.2 hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ raktapittayoḥ //
AHS, Sū., 11, 8.2 raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn //
AHS, Sū., 11, 9.2 vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ //
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 11, 26.1 tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ /
AHS, Sū., 11, 30.1 viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ /
AHS, Sū., 11, 30.1 viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ /
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 18, 10.1 vātāsram ūrdhvagaṃ raktaṃ mūtrāghātaḥ śakṛdgrahaḥ /
AHS, Sū., 18, 25.2 samyagyoge 'tiyoge tu phenacandrakaraktavat //
AHS, Sū., 21, 2.2 yojyo na raktapittārtiviriktodaramehiṣu //
AHS, Sū., 21, 4.2 raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt //
AHS, Sū., 23, 2.1 uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ /
AHS, Sū., 24, 14.1 dṛgdaurbalye 'nile pitte rakte svasthe prasādanaḥ /
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Sū., 26, 35.1 jalaukasas tu sukhināṃ raktasrāvāya yojayet /
AHS, Sū., 26, 39.2 sīdantīḥ salilaṃ prāpya raktamattā iti tyajet //
AHS, Sū., 26, 41.1 lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ /
AHS, Sū., 26, 43.1 gulmārśovidradhīn kuṣṭhavātaraktagalāmayān /
AHS, Sū., 26, 45.1 rakṣan raktamadād bhūyaḥ saptāhaṃ tā na pātayet /
AHS, Sū., 26, 48.2 duṣṭaraktāpagamanāt sadyo rāgarujāṃ śamaḥ //
AHS, Sū., 26, 49.1 aśuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye /
AHS, Sū., 26, 50.1 yuñjyān nālābughaṭikā rakte pittena dūṣite /
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Sū., 27, 5.2 teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām //
AHS, Sū., 27, 36.1 kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ /
AHS, Sū., 27, 43.1 tatrābhyaṅgarasakṣīraraktapānāni bheṣajam /
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 27, 47.2 duṣṭaṃ raktam anudriktam evam eva prasādayet //
AHS, Sū., 27, 48.1 rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām /
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Sū., 28, 6.2 dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet //
AHS, Sū., 28, 35.1 duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ /
AHS, Sū., 29, 7.1 rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ /
AHS, Sū., 29, 10.1 raktapākam iti brūyāt taṃ prājño muktasaṃśayaḥ /
AHS, Sū., 29, 53.2 saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ //
AHS, Sū., 29, 65.1 pittaraktotthayor bandho gāḍhasthāne samo mataḥ /
AHS, Sū., 30, 4.2 na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale //
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Sū., 30, 45.2 tasya liṅgaṃ sthite rakte śabdavallasikānvitam //
AHS, Śār., 1, 5.2 raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ //
AHS, Śār., 1, 8.2 śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi //
AHS, Śār., 1, 11.1 raktena kuṇapaṃ śleṣmavātābhyāṃ granthisaṃnibham /
AHS, Śār., 1, 11.2 pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ //
AHS, Śār., 1, 22.2 māsenopacitaṃ raktaṃ dhamanībhyām ṛtau punaḥ //
AHS, Śār., 1, 47.1 tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Śār., 3, 10.2 tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare //
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Śār., 3, 117.1 tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram /
AHS, Śār., 4, 15.2 raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati //
AHS, Śār., 4, 18.2 tatra raktakṣayāt pāṇḍur hīnarūpo vinaśyati //
AHS, Śār., 4, 23.1 raktapūritakoṣṭhasya śarīrāntarasaṃbhavaḥ /
AHS, Śār., 4, 24.1 bṛhatyau tatra viddhasya maraṇaṃ raktasaṃkṣayāt /
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Śār., 4, 67.2 jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati //
AHS, Śār., 5, 13.1 viṣadoṣād vinā yasya khebhyo raktaṃ pravartate /
AHS, Śār., 5, 74.1 raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇam indradhanuṣprabham /
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Nidānasthāna, 2, 19.2 viṭsraṃsaḥ pittavamanaṃ raktaṣṭhīvanam amlakaḥ //
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 31.1 raktapittakaphaṣṭhīvo lolanaṃ śiraso 'tiruk /
AHS, Nidānasthāna, 2, 39.1 śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan /
AHS, Nidānasthāna, 2, 69.2 doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram //
AHS, Nidānasthāna, 3, 2.1 kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite /
AHS, Nidānasthāna, 3, 3.1 pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api /
AHS, Nidānasthāna, 3, 3.2 gandhavarṇānuvṛtteśca raktena vyapadiśyate //
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 6, 26.1 mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi /
AHS, Nidānasthāna, 6, 28.2 sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā //
AHS, Nidānasthāna, 7, 43.1 raktolbaṇā gudekīlāḥ pittākṛtisamanvitāḥ /
AHS, Nidānasthāna, 7, 44.2 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ //
AHS, Nidānasthāna, 8, 8.2 saraktam atidurgandhaṃ tṛṇmūrchāsvedadāhavān //
AHS, Nidānasthāna, 9, 5.1 raktaṃ vā kaphaje vastimeḍhragauravaśophavān /
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 16.1 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ /
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 11, 25.2 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ //
AHS, Nidānasthāna, 11, 37.2 sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ //
AHS, Nidānasthāna, 11, 49.1 so 'sādhyo raktagulmas tu striyā eva prajāyate /
AHS, Nidānasthāna, 11, 57.1 pacyate śīghram atyarthaṃ duṣṭaraktāśrayatvataḥ /
AHS, Nidānasthāna, 12, 20.2 garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ //
AHS, Nidānasthāna, 13, 2.2 śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam //
AHS, Nidānasthāna, 13, 5.1 tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ /
AHS, Nidānasthāna, 13, 21.1 pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ /
AHS, Nidānasthāna, 13, 57.1 raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 13, 57.1 raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 13, 65.2 bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 14, 15.2 bahalaṃ bahalakledaraktaṃ dāharujādhikam //
AHS, Nidānasthāna, 14, 39.1 sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet /
AHS, Nidānasthāna, 14, 51.1 raktavāhisirotthānā raktajā jantavo 'ṇavaḥ /
AHS, Nidānasthāna, 14, 51.1 raktavāhisirotthānā raktajā jantavo 'ṇavaḥ /
AHS, Nidānasthāna, 15, 10.1 rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vivarṇatām /
AHS, Nidānasthāna, 15, 37.2 raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ //
AHS, Nidānasthāna, 16, 14.1 rakte śopho 'tiruk todas tāmraścimicimāyate /
AHS, Nidānasthāna, 16, 18.1 raktamārgaṃ nihatyāśu śākhāsaṃdhiṣu mārutaḥ /
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Cikitsitasthāna, 1, 36.1 ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu /
AHS, Cikitsitasthāna, 1, 113.2 saraktapicchātisṛteḥ satṛṭśūlapravāhikāt //
AHS, Cikitsitasthāna, 1, 150.1 raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet /
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 2, 11.1 modakaḥ saṃnipātordhvaraktaśophajvarāpahaḥ /
AHS, Cikitsitasthāna, 2, 21.1 śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate /
AHS, Cikitsitasthāna, 2, 30.1 sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt /
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 2, 39.1 hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam /
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 2, 45.1 sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā /
AHS, Cikitsitasthāna, 2, 45.2 rakte sapicche sakaphe grathite kaṇṭhamārgage //
AHS, Cikitsitasthāna, 3, 83.2 raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api //
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 85.2 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam //
AHS, Cikitsitasthāna, 3, 93.1 kuryād vā vātarogaghnaṃ pittaraktāvirodhi yat /
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 7, 32.1 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ /
AHS, Cikitsitasthāna, 8, 30.1 rakte duṣṭe bhiṣak tasmād raktam evāvasecayet /
AHS, Cikitsitasthāna, 8, 30.1 rakte duṣṭe bhiṣak tasmād raktam evāvasecayet /
AHS, Cikitsitasthāna, 8, 94.2 atha raktārśasāṃ vīkṣya mārutasya kaphasya vā //
AHS, Cikitsitasthāna, 8, 99.2 saṃgrahāya ca raktasya paraṃ tiktairupācaret //
AHS, Cikitsitasthāna, 8, 100.1 yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā /
AHS, Cikitsitasthāna, 8, 101.1 yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate /
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 8, 118.2 abhyastaṃ raktagudajān navanītaṃ niyacchati //
AHS, Cikitsitasthāna, 8, 121.2 sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ //
AHS, Cikitsitasthāna, 9, 38.1 saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati /
AHS, Cikitsitasthāna, 9, 68.1 vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā /
AHS, Cikitsitasthāna, 9, 82.2 raktātīsāraṃ kurute tasya pittaṃ satṛḍjvaram //
AHS, Cikitsitasthāna, 9, 86.2 peyā raktātisāraghnī pṛśniparṇīrasānvitā //
AHS, Cikitsitasthāna, 9, 89.2 raktātīsāraṃ hantyāśu tayā vā sādhitaṃ ghṛtam //
AHS, Cikitsitasthāna, 9, 93.1 ājena payasā pītaḥ sadyo raktaṃ niyacchati /
AHS, Cikitsitasthāna, 9, 94.1 dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate /
AHS, Cikitsitasthāna, 9, 95.1 alpālpaṃ bahuśo raktaṃ saśūlam upaveśyate /
AHS, Cikitsitasthāna, 9, 99.1 raktaṃ viṭsahitaṃ pūrvaṃ paścād vā yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 102.2 adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 10, 41.1 pravāhikārśogudarugraktotthāneṣu ceṣyate /
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 32.1 pittaraktodbhave vṛddhāvāmapakve yathāyatham /
AHS, Cikitsitasthāna, 14, 45.1 tāpānuvṛttāvevaṃ ca raktaṃ tasyāvasecayet /
AHS, Cikitsitasthāna, 14, 71.1 bahuśo 'pahared raktaṃ pittagulme viśeṣataḥ /
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya vā //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Cikitsitasthāna, 14, 126.1 raktapittaharaṃ kṣāraṃ lehayen madhusarpiṣā /
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
AHS, Cikitsitasthāna, 17, 38.1 yathādoṣaṃ yathāsannaṃ śuddhiṃ raktāvasecanam /
AHS, Cikitsitasthāna, 18, 1.4 raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu //
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Cikitsitasthāna, 18, 8.2 tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate //
AHS, Cikitsitasthāna, 18, 19.1 aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ /
AHS, Cikitsitasthāna, 18, 23.1 granthyākhye raktapittaghnaṃ kṛtvā samyag yathoditam /
AHS, Cikitsitasthāna, 18, 34.1 mokṣayed bahuśaścāsya raktam utkleśam āgatam /
AHS, Cikitsitasthāna, 18, 34.2 punaścāpahṛte rakte vātaśleṣmajid auṣadham //
AHS, Cikitsitasthāna, 18, 36.2 ekataḥ sarvakarmāṇi raktamokṣaṇam ekataḥ //
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 18, 38.2 tena doṣo hyupastabdhas tvagraktapiśitaṃ pacet //
AHS, Cikitsitasthāna, 19, 17.1 muktaraktaviriktasya riktakoṣṭhasya kuṣṭhinaḥ /
AHS, Cikitsitasthāna, 19, 56.2 teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya //
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Cikitsitasthāna, 20, 34.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt /
AHS, Cikitsitasthāna, 21, 18.2 śītāḥ pradehā raktasthe vireko raktamokṣaṇam //
AHS, Cikitsitasthāna, 22, 1.3 vātaśoṇitino raktaṃ snigdhasya bahuśo haret /
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Cikitsitasthāna, 22, 40.1 pittaraktottare vātarakte lepādayo himāḥ /
AHS, Cikitsitasthāna, 22, 48.2 bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam //
AHS, Cikitsitasthāna, 22, 59.1 kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām /
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Cikitsitasthāna, 22, 72.2 raktapittānilaharaṃ vividhaṃ ca rasāyanam //
AHS, Kalpasiddhisthāna, 1, 44.1 kauṭajaṃ sukumāreṣu pittaraktakaphodaye /
AHS, Kalpasiddhisthāna, 3, 35.2 raktapittātisāraghnīṃ tasyāśu prāṇarakṣaṇīm //
AHS, Kalpasiddhisthāna, 3, 37.1 tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet /
AHS, Kalpasiddhisthāna, 5, 25.2 raktapittātisāraghnī kriyā tatra praśasyate //
AHS, Utt., 2, 69.1 malopalepāt svedād vā gude raktakaphodbhavaḥ /
AHS, Utt., 2, 75.1 rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā /
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 29.1 dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśanacchadau /
AHS, Utt., 8, 12.1 raktā raktena piṭikā tattulyapiṭikācitā /
AHS, Utt., 8, 13.2 raktaṃ raktena tatsrāvi chinnaṃ chinnaṃ ca vardhate //
AHS, Utt., 8, 16.2 raktadoṣatrayotkleśād bhavatyutkliṣṭavartma tat //
AHS, Utt., 9, 6.2 sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet //
AHS, Utt., 9, 17.2 likhite srutarakte ca vartmani kṣālanaṃ hitam //
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
AHS, Utt., 10, 5.2 tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī //
AHS, Utt., 11, 10.1 raktasyandavad utpātaharṣajālārjunakriyā /
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 12, 20.2 raktena timire raktaṃ tamobhūtaṃ ca paśyati //
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 15, 13.1 raktasyandena nayanaṃ sapittasyandalakṣaṇam /
AHS, Utt., 15, 18.1 saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān /
AHS, Utt., 15, 21.2 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 4.2 māṃsīpadmakakālīyayaṣṭyāhvaiḥ pittaraktayoḥ //
AHS, Utt., 16, 13.2 kvāthaḥ saśarkaraḥ śītaḥ secanaṃ raktapittajit //
AHS, Utt., 16, 16.2 vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit //
AHS, Utt., 16, 23.2 pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā //
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 18, 16.2 raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet //
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 19, 22.1 raktena nāsā dagdheva bāhyāntaḥsparśanāsahā /
AHS, Utt., 20, 11.1 pittaraktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam /
AHS, Utt., 20, 23.2 pūyarakte nave kuryād raktapīnasavat kramam //
AHS, Utt., 21, 7.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 21, 17.2 śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ //
AHS, Utt., 21, 20.1 pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ /
AHS, Utt., 21, 20.2 śleṣmaraktena pūtīni vahantyasram ahetukam //
AHS, Utt., 21, 25.2 śvayathur dantamūleṣu rujāvān pittaraktajaḥ //
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 39.1 padmākṛtistālumadhye raktācchvayathurarbudam /
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
AHS, Utt., 21, 68.1 nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī /
AHS, Utt., 22, 76.1 pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ /
AHS, Utt., 22, 109.2 prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma //
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 24, 8.2 vātodrekabhayād raktaṃ na cāsminn avasecayet //
AHS, Utt., 24, 13.1 kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake /
AHS, Utt., 24, 18.2 kṛmibhiḥ pītaraktatvād raktam atra na nirharet //
AHS, Utt., 24, 18.2 kṛmibhiḥ pītaraktatvād raktam atra na nirharet //
AHS, Utt., 25, 5.2 sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt //
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 25, 46.1 nirvāpayed bhṛśaṃ śītaiḥ pittaraktaviṣolbaṇān /
AHS, Utt., 25, 50.2 sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ //
AHS, Utt., 26, 3.1 raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 26, 5.1 bhinnam anyad vidalitaṃ majjaraktapariplutam /
AHS, Utt., 26, 9.2 upavāso hitaṃ bhuktaṃ pratataṃ raktamokṣaṇam //
AHS, Utt., 26, 11.2 tato raktakṣayād vāyau kupite 'tirujākare //
AHS, Utt., 26, 35.2 nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ //
AHS, Utt., 26, 40.1 atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk /
AHS, Utt., 30, 4.1 tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet /
AHS, Utt., 30, 14.2 sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam //
AHS, Utt., 32, 6.1 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca /
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 33, 9.1 yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ /
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
AHS, Utt., 33, 13.2 kumbhīkā raktapittotthā jāmbavāsthinibhāśujā //
AHS, Utt., 33, 14.1 alajīṃ mehavad vidyād uttamāṃ pittaraktajām /
AHS, Utt., 33, 21.2 śūkadūṣitaraktotthā sparśahānistadāhvayā //
AHS, Utt., 33, 50.1 akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ /
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
AHS, Utt., 34, 44.2 raktayonyām asṛgvarṇairanubandham avekṣya ca //
AHS, Utt., 34, 45.1 yathādoṣodayaṃ yuñjyād raktasthāpanam auṣadham /
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
AHS, Utt., 36, 12.2 daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu //
AHS, Utt., 36, 13.1 māṃsacchedād avicchinnaraktavāhīni daṣṭakam /
AHS, Utt., 36, 14.2 viṣaṃ nāheyam aprāpya raktaṃ dūṣayate vapuḥ //
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
AHS, Utt., 36, 49.1 rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam /
AHS, Utt., 36, 49.2 durgandhaṃ saviṣaṃ raktam agnau caṭacaṭāyate //
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 37, 4.2 vegāśca sarpavacchopho vardhiṣṇur visraraktatā //
AHS, Utt., 37, 69.2 sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi vā //
AHS, Utt., 39, 3.2 snigdhasya srutaraktasya viśuddhasya ca sarvathā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.2 raktapitte cordhvage virecanamadhoge vamanam /
ASaṃ, 1, 12, 22.2 raktapittaviṣacchardihidhmāghnaṃ dṛkprasādanam //
ASaṃ, 1, 22, 11.1 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca /
Kātyāyanasmṛti
KātySmṛ, 1, 447.1 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
Kūrmapurāṇa
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
KūPur, 2, 31, 89.2 śiro lalāṭāt saṃbhidya raktadhārāmapātayat //
Liṅgapurāṇa
LiPur, 1, 12, 11.1 raktakuṅkumaliptāṅgā raktabhasmānulepanāḥ /
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 1, 42, 3.2 vajrasūcīmukhaiścānyai raktakīṭaiś ca sarvataḥ //
LiPur, 1, 88, 54.1 raktabhāgās trayastriṃśad retobhāgāś caturdaśa /
LiPur, 1, 89, 111.1 raktādhikyādbhavennārī śukrādhikye bhavetpumān /
LiPur, 1, 97, 40.1 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt /
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
LiPur, 1, 97, 41.1 mahārauravamāsādya raktakuṇḍamabhūdaho /
Matsyapurāṇa
MPur, 93, 151.1 navavāyasaraktāḍhyapātratrayasamanvitāḥ /
MPur, 150, 175.1 sthitā vamanto dhāvanto galadraktavasāsṛjaḥ /
MPur, 150, 187.1 srutaraktahradairbhūmir vikṛtāvikṛtā babhau /
MPur, 150, 236.2 srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ //
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 151, 36.2 dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi /
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 65.2 srutarakto babhau śailo ghanadhātuhrado yathā //
MPur, 154, 333.1 sravadraktavasābhyaktakapālakṛtabhūṣaṇāt /
MPur, 154, 437.2 yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati //
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 160, 22.1 dṛṣṭvā parāṅmukhāndevānmuktaraktaṃ svavāhanam /
MPur, 175, 9.2 bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu //
Nāṭyaśāstra
NāṭŚ, 3, 19.1 raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 3, 5.2 agnikarmajalaukākhyāv adhyāyau raktavarṇanam //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 12, 17.2 agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati /
Su, Sū., 14, 5.3 avyāpannāḥ prasannena raktamityabhidhīyate //
Su, Sū., 14, 6.1 rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate /
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Sū., 14, 32.1 samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate /
Su, Sū., 14, 34.2 raktamokṣaṇaśīlānāṃ na bhavanti kadācana //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 14, 37.1 dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ /
Su, Sū., 14, 40.1 vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam /
Su, Sū., 14, 43.1 śeṣadoṣe yato rakte na vyādhirativartate /
Su, Sū., 14, 44.2 tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ //
Su, Sū., 14, 45.1 srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 8.1 tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /
Su, Sū., 18, 13.2 pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Sū., 20, 23.3 gururvidāhajanano raktapittābhivardhanaḥ //
Su, Sū., 20, 27.1 raktapittapraśamano na ca vātaprakopaṇaḥ /
Su, Sū., 21, 26.1 yasmādraktaṃ vinā doṣair na kadācit prakupyati /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 19.2 pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām //
Su, Sū., 28, 9.2 lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ //
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 43.1 raktapittātisāreṣu ruddhaśabdaḥ praśasyate /
Su, Sū., 31, 17.1 khebhyaḥ saromakūpebhyo yasya raktaṃ pravartate /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 36, 16.1 jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 45, 28.1 mūrcchāpittoṣṇadāheṣu viṣe rakte madātyaye /
Su, Sū., 45, 66.2 kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam //
Su, Sū., 45, 86.2 na mūrcchābhramadāheṣu na roge raktapaittike //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 155.1 kośakāro guruḥ śīto raktapittakṣayāpahaḥ /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 176.1 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su, Sū., 45, 177.1 śvetā mūtrakaphastanyaraktamāṃsakarī surā /
Su, Sū., 45, 210.1 raktapittakaraṃ śuktaṃ chedi bhuktavipācanam /
Su, Sū., 46, 70.1 raktapittapraśamanaḥ kaṣāyaviśado 'pi ca /
Su, Sū., 46, 104.2 vipāke madhuraṃ cāpi raktapittavināśanam //
Su, Sū., 46, 106.1 raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ /
Su, Sū., 46, 114.2 raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ //
Su, Sū., 46, 116.2 dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 173.1 vipāke madhuraṃ śītaṃ raktapittaprasādanam /
Su, Sū., 46, 181.3 raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //
Su, Sū., 46, 183.1 raktapittaharāṇyāhurgurūṇi madhurāṇi ca /
Su, Sū., 46, 184.1 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /
Su, Sū., 46, 186.1 rase pāke ca madhuraṃ khārjūraṃ raktapittajit /
Su, Sū., 46, 191.1 vipāke madhuraṃ cāpi raktapittaprasādanam /
Su, Sū., 46, 217.2 sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca //
Su, Sū., 46, 250.1 kaṣāyasvādutiktāni raktapittaharāṇi ca /
Su, Sū., 46, 253.2 śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām //
Su, Sū., 46, 257.2 mandavātakaphānyāhū raktapittaharāṇi ca //
Su, Sū., 46, 258.1 madhuro rasapākābhyāṃ raktapittamadāpahaḥ /
Su, Sū., 46, 263.1 raktapittaharāṇyāhurhṛdyāni sulaghūni ca /
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 299.1 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca /
Su, Sū., 46, 303.1 avidāhi bisaṃ proktaṃ raktapittaprasādanam /
Su, Sū., 46, 311.1 svādupākarasānāhū raktapittaharāṃstathā /
Su, Sū., 46, 322.3 kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //
Su, Sū., 46, 377.2 takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ //
Su, Sū., 46, 394.1 vātapittaharā vṛṣyā guravo raktamāṃsalāḥ /
Su, Sū., 46, 414.2 raktapittaharāścaiva dāhajvaravināśanāḥ //
Su, Sū., 46, 435.1 uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 41.2 avyavāye tathā sthūle vātaraktaṃ prakupyati //
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Nid., 1, 43.2 kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu //
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 46.1 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte /
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Nid., 5, 29.1 kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam /
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 9, 4.1 tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ /
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 10, 26.2 raktaṃ māṃsaṃ ca saṃdūṣya stanarogāya kalpate //
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 19.1 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ /
Su, Nid., 13, 29.1 sravanti sahasā raktaṃ tadvidyāccharkarārbudam /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 42.1 nīrujaṃ samamutsannaṃ maṇḍalaṃ kapharaktajam /
Su, Nid., 13, 58.2 svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā //
Su, Nid., 13, 61.2 prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām //
Su, Nid., 14, 4.2 piḍakā kapharaktābhyāṃ jñeyā sarṣapikā budhaiḥ //
Su, Nid., 14, 6.2 kumbhīkā raktapittotthā jāmbavāsthinibhāśubhā //
Su, Nid., 14, 11.1 mudgamāṣopamā raktā piḍakā raktapittajā /
Su, Nid., 14, 13.1 pittaraktakṛto jñeyastvakpāko jvaradāhavān /
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 9.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Su, Nid., 16, 16.2 dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ //
Su, Nid., 16, 18.1 śvayathurdantamūleṣu rujāvān kapharaktajaḥ /
Su, Nid., 16, 22.2 ādhmāyante srute rakte mukhaṃ pūti ca jāyate //
Su, Nid., 16, 23.1 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ /
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Nid., 16, 43.2 padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam //
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Nid., 16, 66.2 raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṃjñaḥ //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 18.2 asṛgdaraṃ vijānīyādato 'nyadraktalakṣaṇāt //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 7, 6.1 tāsāṃ mūlasirāścatvāriṃśat tāsāṃ vātavāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 14.2 svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api //
Su, Śār., 7, 15.1 yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Śār., 8, 15.1 raktaṃ saśeṣadoṣaṃ tu kuryād api vicakṣaṇaḥ /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 26.2 sirāṅgavyāpake rakte śṛṅgālābū tvaci sthite //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 28.2 saśophe kaṭhine dhyāme sarakte vedanāvati //
Su, Cik., 1, 49.2 raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet //
Su, Cik., 1, 70.2 pittaraktaviṣāgantūn gambhīrān api ca vraṇān //
Su, Cik., 1, 89.1 sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ /
Su, Cik., 1, 114.2 dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ //
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 2, 13.2 tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate //
Su, Cik., 2, 14.1 mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati /
Su, Cik., 2, 18.1 śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ /
Su, Cik., 2, 22.1 sāsthi tat piccitaṃ vidyānmajjaraktapariplutam /
Su, Cik., 2, 24.1 raktakṣayādrujastatra karoti pavano bhṛśam /
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 3, 23.1 nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā /
Su, Cik., 3, 23.2 avamathya srute rakte śālipiṣṭena lepayet //
Su, Cik., 4, 12.1 balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ /
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 9, 41.1 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā /
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 16, 27.2 vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ //
Su, Cik., 16, 34.2 raktapittānilottheṣu kecidbāhau vadanti tu //
Su, Cik., 16, 40.1 snehasvedopapannānāṃ kuryādraktāvasecanam /
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 19, 11.1 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak /
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 20, 27.2 arūṃṣikāṃ hṛte rakte secayennimbavāriṇā //
Su, Cik., 21, 12.1 sparśahānyāṃ haredraktaṃ pradihyānmadhurairapi /
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 22, 6.1 pittaraktābhighātotthaṃ jalaukobhir upācaret /
Su, Cik., 22, 7.2 hṛte rakte prayoktavyamoṣṭhakope kaphātmake //
Su, Cik., 22, 11.1 śītāde hṛtarakte tu toye nāgarasarṣapān /
Su, Cik., 22, 13.1 dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇam /
Su, Cik., 22, 16.2 śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 22, 51.1 atyādānāt sravedraktaṃ tannimittaṃ mriyeta ca /
Su, Cik., 22, 60.2 vātikīṃ tu hṛte rakte lavaṇaiḥ pratisārayet //
Su, Cik., 22, 64.1 pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām /
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Su, Cik., 24, 24.1 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām /
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 24, 58.2 raktaprasādanaṃ cāpi snānamagneśca dīpanam //
Su, Cik., 24, 83.2 saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham //
Su, Cik., 24, 87.2 āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ //
Su, Cik., 25, 7.1 rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ /
Su, Cik., 31, 17.1 vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ /
Su, Cik., 31, 50.1 garbhāśaye 'vaśeṣāḥ syū raktakledamalāstataḥ /
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 36, 8.1 prakṛṣṭakarṇike raktaṃ gudamarmaprapīḍanāt /
Su, Cik., 37, 73.1 rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā /
Su, Cik., 38, 46.2 grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam //
Su, Cik., 38, 76.2 raktapittakaphonmādapramehādhmānahṛdgrahān //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 4, 15.2 nimagnānyalparaktāni yānyudvṛtya karoti hi //
Su, Ka., 5, 15.1 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam /
Su, Ka., 5, 15.2 tasmād visrāvayedraktaṃ sā hyasya paramā kriyā //
Su, Ka., 5, 31.2 raktāvasekāñjanāni naratulyānyajāvike //
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 5, 57.1 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam /
Su, Ka., 7, 7.2 nakhadantādibhistasmin gātre raktaṃ praduṣyati //
Su, Ka., 8, 60.2 ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca //
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 113.2 raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ //
Su, Ka., 8, 113.2 raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ //
Su, Utt., 1, 11.2 palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt //
Su, Utt., 1, 29.1 raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ /
Su, Utt., 1, 36.1 raktasrāvo 'jakājātaṃ śoṇitārśovraṇānvitam /
Su, Utt., 1, 38.2 ete sādhyā vikāreṣu raktajeṣu bhavanti hi //
Su, Utt., 2, 7.1 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram /
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Su, Utt., 3, 11.2 srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ /
Su, Utt., 3, 24.2 vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam //
Su, Utt., 6, 9.2 pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti //
Su, Utt., 6, 18.2 raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ //
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 6, 19.2 yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam //
Su, Utt., 6, 19.2 yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam //
Su, Utt., 7, 25.1 pittaṃ kuryāt parimlāyi mūrchitaṃ raktatejasā /
Su, Utt., 7, 28.1 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham /
Su, Utt., 10, 3.1 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam /
Su, Utt., 12, 3.1 manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam /
Su, Utt., 12, 12.2 raktābhiṣyandaśāntyarthametadañjanamiṣyate //
Su, Utt., 12, 26.2 puṭapākāvasānena raktavisrāvaṇādinā //
Su, Utt., 13, 6.2 likhecchastreṇa patrair vā tato rakte sthite punaḥ //
Su, Utt., 13, 10.2 raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam //
Su, Utt., 17, 74.2 tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam //
Su, Utt., 18, 38.2 rakte pitte ca tau śītau koṣṇau vātakaphāpahau //
Su, Utt., 18, 102.2 kaṇḍūtimiraśuklārmaraktarājyupaśāntaye //
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 24, 12.1 raktaje tu pratiśyāye raktāsrāvaḥ pravartate /
Su, Utt., 24, 12.1 raktaje tu pratiśyāye raktāsrāvaḥ pravartate /
Su, Utt., 25, 3.2 sannipātena raktena kṣayeṇa krimibhistathā //
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 26, 12.1 pittaraktasamutthānau śirorogau nivārayet /
Su, Utt., 26, 18.1 pittaraktaghnamuddiṣṭaṃ yaccānyad api taddhitam /
Su, Utt., 38, 13.2 sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt //
Su, Utt., 39, 84.1 raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau /
Su, Utt., 39, 84.2 pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām //
Su, Utt., 39, 253.2 raktapittakaphasvedakledapūyopaśoṣaṇam //
Su, Utt., 39, 307.1 pakve pittajvare rakte cordhvage vepathau tathā /
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Su, Utt., 40, 116.2 pittaṃ praduṣṭaṃ tasyāśu raktātīsāram āvahet //
Su, Utt., 40, 117.2 yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate //
Su, Utt., 40, 120.1 kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ /
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 124.2 ājena payasā peyāḥ sarakte madhusaṃyutāḥ //
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 127.2 taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet //
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 151.1 sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram /
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 41, 23.1 raktakṣayādvedanābhistathaivāhārayantraṇāt /
Su, Utt., 41, 24.3 tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati //
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 19.2 pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ //
Su, Utt., 42, 20.1 viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam /
Su, Utt., 42, 37.1 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam /
Su, Utt., 42, 53.1 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret /
Su, Utt., 44, 3.2 niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam //
Su, Utt., 45, 5.1 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā /
Su, Utt., 45, 21.1 raktātisāraproktāṃśca yogānatrāpi yojayet /
Su, Utt., 45, 28.2 atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 45, 43.2 pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam //
Su, Utt., 45, 44.2 śastrakarmaṇi raktaṃ ca yasyātīva pravartate //
Su, Utt., 46, 9.2 pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ //
Su, Utt., 46, 10.1 tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ /
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 52, 11.2 viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamāhuḥ //
Su, Utt., 54, 6.3 dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ //
Su, Utt., 54, 7.2 purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram //
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 16.2 raktādhiṣṭhānajān prāyo vikārān janayanti te //
Su, Utt., 54, 38.1 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite /
Su, Utt., 58, 15.2 mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ //
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 58, 70.1 raktaretā granthiretāḥ pibedicchannarogatām /
Su, Utt., 60, 50.2 viṭtvagromavasāmūtraraktapittanakhādayaḥ //
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Tantrākhyāyikā
TAkhy, 1, 468.1 tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt //
Varāhapurāṇa
VarPur, 27, 24.2 tasyāhatasya yad raktamapatad bhūtale kila /
VarPur, 27, 36.1 etābhir devatābhiśca tasya rakte'tiśoṣite /
Viṣṇupurāṇa
ViPur, 3, 12, 28.2 śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 152.2 nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca //
YāSmṛ, 3, 105.2 saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 9.0 raktapittayoḥ prasādaṃ nirmalatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 188.2 kāśmīraṃ kuṅkumaṃ raktaṃ vāhlīkaṃ ghusṛṇaṃ varam //
AṣṭNigh, 1, 304.2 pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam //
AṣṭNigh, 1, 373.2 raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 33.2 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan //
Bhāratamañjarī
BhāMañj, 1, 1362.1 mattebhakumbhanirbhedeṣviva raktacchaṭāṅkitāḥ /
BhāMañj, 7, 19.2 raktakallolinīvegairnīteṣu syandaneṣvapi //
BhāMañj, 7, 34.2 vidadhe raktataṭinīmāvartahṛtakuñjarām //
BhāMañj, 7, 117.2 raktāsavamadeneva cakampe vasudhāvadhūḥ //
BhāMañj, 7, 303.2 śarairnipātya vidadhe ghorāṃ raktataraṅgiṇīm //
BhāMañj, 7, 556.2 śoṇachatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ //
BhāMañj, 7, 676.1 vidrute ca tathā sainye raktakulyāvarohini /
BhāMañj, 8, 80.2 raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ //
BhāMañj, 11, 44.1 niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ /
BhāMañj, 11, 48.1 tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.3 tridoṣajanturaktārśaḥkuṣṭhajvaraharā parā //
DhanvNigh, 1, 27.2 raktadoṣaharaścaiva kaṇḍūkuṣṭhavināśanaḥ //
DhanvNigh, 1, 32.2 kuṣṭharaktavināśī ca visūcīṃ hanti śīlitaḥ //
DhanvNigh, 1, 41.1 mustā tiktakaṣāyātiśiśirā śleṣmaraktajit /
DhanvNigh, 1, 45.2 raktadāhāruciglānimadabhramavināśanaḥ //
DhanvNigh, 1, 81.1 kaphavātaharā coṣṇā dīpanī raktadoṣajit /
DhanvNigh, 1, 120.1 jīvakaḥ madhuraḥ śīto raktapittānilāñjayet /
DhanvNigh, 1, 122.1 ṛṣabhastu rase svāduḥ pittaraktasamīrahā /
DhanvNigh, 1, 135.1 mudgaparṇī himā svādurvātaraktavināśinī /
DhanvNigh, 1, 142.2 raktadoṣaṃ jvaraṃ hanti vardhanī kaphaśukrayoḥ //
DhanvNigh, 2, 16.2 raktārśāṃsyatisāraṃ ca ghnanti śūlavamīstathā //
DhanvNigh, Candanādivarga, 2.2 raktaprasādanaṃ vṛṣyamantardāhāpahārakam //
DhanvNigh, Candanādivarga, 5.2 raktodrekaharaṃ hanti pittakopaṃ sudāruṇam //
DhanvNigh, Candanādivarga, 11.1 kuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam /
DhanvNigh, Candanādivarga, 14.2 vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ //
DhanvNigh, Candanādivarga, 16.2 jvaravāntiharā raktamudriktaṃ ca prasādayet //
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
DhanvNigh, Candanādivarga, 62.1 bolaṃ tiktaṃ himaṃ raktamudriktaṃ hanti yogataḥ /
DhanvNigh, Candanādivarga, 71.1 corakaḥ śiśiro'tyantaṃ viṣaraktāntakārakaḥ /
DhanvNigh, Candanādivarga, 73.2 raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam //
DhanvNigh, Candanādivarga, 86.2 pittapraśāntijananaṃ viṣaraktavināśanam //
DhanvNigh, Candanādivarga, 90.2 atisāraharā garbhasthāpanī kṛmiraktanut //
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
DhanvNigh, Candanādivarga, 143.1 rasāñjanaṃ himaṃ tiktaṃ raktapittakaphāpaham /
DhanvNigh, Candanādivarga, 151.2 hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam //
DhanvNigh, 6, 16.2 viṣopamau raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca //
DhanvNigh, 6, 56.1 pravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam /
Garuḍapurāṇa
GarPur, 1, 20, 19.2 raktena paṭahe likhya śabdāt tresurgrahādayaḥ /
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
GarPur, 1, 96, 55.2 nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca //
GarPur, 1, 147, 16.1 ṣṭhīvanaṃ raktapittasya loṭhanaṃ śiraso 'titṛṭ /
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 147, 56.2 doṣo raktāśrayaḥ prāyaḥ karoti saṃtataṃ jvaram //
GarPur, 1, 147, 64.2 doṣo raktādimārgeṣu śanairalpaścireṇa yat //
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 148, 2.2 kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati //
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 154, 17.1 āmodbhavācca raktasya saṃrodhādvātapittatā /
GarPur, 1, 155, 20.1 mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 156, 18.1 saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan /
GarPur, 1, 156, 43.2 raktolbaṇā gude kīlāḥ pītākṛtisamanvitāḥ //
GarPur, 1, 156, 45.1 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
GarPur, 1, 157, 9.1 saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 159, 3.2 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ //
GarPur, 1, 159, 17.1 pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 160, 32.1 raktavṛddhirasādhye 'yaṃ vātavṛddhisamākṛtiḥ /
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 160, 55.1 pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ /
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
GarPur, 1, 162, 14.1 dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam /
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 162, 21.2 pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ //
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 163, 22.1 bāhyahetoḥ kṣatāt kruddhvaḥ saraktaṃ pittamīrayan /
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 167, 14.1 rakte śotho 'tiruk todas tāmrāś cimicimāyate /
GarPur, 1, 167, 18.1 raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ /
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 168, 26.2 jāṅgalo 'paraśākhī ca raktapittagadottaraḥ //
GarPur, 1, 169, 7.1 raktapittajvaronmāthī śīto grāhī makuṣṭhakaḥ /
GarPur, 1, 169, 29.1 drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit /
Hitopadeśa
Hitop, 4, 103.5 tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha /
Kathāsaritsāgara
KSS, 1, 2, 10.2 mayā tato vibhidyoruṃ raktabindurnipātitaḥ //
KSS, 1, 5, 136.1 jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 4, 2, 228.2 iti sādhuḥ sa tadraktadhārām anusaran yayau //
KSS, 5, 2, 148.1 kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣvaśaṅkitam /
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
Kālikāpurāṇa
KālPur, 55, 20.1 sthāne niyojayedraktaṃ śiraśca sapradīpakam /
KālPur, 55, 89.2 dantarakte samutpanne smaraṇaṃ ca na vidyate //
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.2 anuṣṇaṃ tuvaraṃ svādu tatpuṣpaṃ kapharaktanut /
MPālNigh, Abhayādivarga, 51.0 vātapittakṣayatṛṣṇāraktamūtravibandhanut //
MPālNigh, Abhayādivarga, 61.1 raktātisāratṛḍdāhadoṣatrayavamijvarān /
MPālNigh, Abhayādivarga, 93.2 hanti raktakaphabhrāntīs tadvaddhanvayavāsakaḥ //
MPālNigh, Abhayādivarga, 121.2 uṣṇā hantyudaraplīhavātaraktakaphānilān //
MPālNigh, Abhayādivarga, 134.1 kaphapittakṛmichardikuṣṭhahṛllāsaraktajit /
MPālNigh, Abhayādivarga, 142.2 jvarātisāraraktārśaḥkṛmikuṣṭhavisarpanut //
MPālNigh, Abhayādivarga, 152.2 tiktā śophakaphānāhapittodāvartaraktajit //
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
MPālNigh, Abhayādivarga, 177.2 vīryoṣṇā vātanuttiktā vātaraktakaphāpahā //
MPālNigh, Abhayādivarga, 226.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
MPālNigh, Abhayādivarga, 234.2 vātaraktāpahaṃ tasya śākaṃ kaphaharaṃ laghu //
MPālNigh, Abhayādivarga, 250.3 kākajaṅghā himā hanti raktapittakaphajvarān //
MPālNigh, Abhayādivarga, 252.2 kaṣāyo raktaśophāsrajvarātīsāranāśanaḥ /
MPālNigh, Abhayādivarga, 258.1 haṃsapādī guruḥ śītā hanti raktaviṣavraṇān /
MPālNigh, Abhayādivarga, 288.3 saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā //
MPālNigh, Abhayādivarga, 309.2 kukkuraḥ kaṭustikto jvararaktakaphāpahaḥ //
MPālNigh, 2, 60.2 kācaṃ dīpanam atyuṣṇaṃ raktapittavivarddhanam //
MPālNigh, 4, 35.1 sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam /
MPālNigh, 4, 43.3 hanti śvāsakṣayonmādaraktaśophakaphakrimīn //
MPālNigh, 4, 45.1 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
Maṇimāhātmya
MaṇiMāh, 1, 45.2 sa maṇī raktaśūlaṃ ca netraśūlaṃ vyapohati //
Mātṛkābhedatantra
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
Narmamālā
KṣNarm, 2, 136.2 mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 14, 9.2, 1.0 tatraiṣām rasādraktam śarīradhāraṇād visratetyādi //
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 14, 9.2, 3.0 raktadarśanāt gṛhyante //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 raktaṃ api tatra ca labheta niṣecane ca samuccayo'yaṃ bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 nikhilenottare'bhidhāsyante cikitsitam ityarthaḥ tadā māsi raktādibhāvena astyevetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kramaśabdenaiva suśrutamukhenedam rasādraktavat ityarthaḥ prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
NiSaṃ zu Su, Śār., 3, 32.2, 5.2 raktājjarāyur bhavati nāḍī caiva rasātmikā //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye prāguktaprakāravisarpitenārtavena garbhavyākaraṇe //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 yathā vikāraḥ raktaṃ anityaḥ śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir viśeṣaṇamāha agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Rasahṛdayatantra
RHT, 5, 7.2 mākṣikasatvena vinā tridinaṃ nihitena raktena //
RHT, 5, 29.1 rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 9, 10.2 tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 11, 10.2 bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //
RHT, 11, 11.2 raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //
RHT, 16, 3.2 dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //
RHT, 17, 3.1 kāntaviṣarasakadaradai raktailendragopikādyaiśca /
RHT, 18, 43.2 krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //
Rasamañjarī
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
RMañj, 6, 147.1 rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /
RMañj, 6, 240.1 raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake /
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
Rasaprakāśasudhākara
RPSudh, 4, 66.1 śaśaraktena liptaṃ hi saptavāreṇa tāpitam /
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 25.1 pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /
RPSudh, 6, 83.1 hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
RPSudh, 11, 57.1 daśavarṇasya gadyāṇe raktaṃ taddhemavallakam /
Rasaratnasamuccaya
RRS, 2, 57.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RRS, 2, 162.2 raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam //
RRS, 3, 48.2 hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 3, 102.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
RRS, 4, 36.1 vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
RRS, 4, 51.1 komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
RRS, 5, 132.1 taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
RRS, 13, 4.1 dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
RRS, 13, 13.2 śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam //
RRS, 13, 14.1 ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ /
RRS, 14, 75.2 alaktakarasaṃ kṣaudrai raktavāntiharaṃ param //
RRS, 15, 76.1 raktagulmaṃ ca nārīṇāṃ rajaḥśūlaṃ ca duḥsaham /
RRS, 22, 2.1 raktena ca pṛthagdoṣaiḥ samastaiḥ pañcadhā bhavet /
Rasaratnākara
RRĀ, R.kh., 5, 41.1 matkuṇānāṃ tu raktena saptadhātapaśoṣitam /
RRĀ, R.kh., 9, 5.1 śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /
RRĀ, R.kh., 10, 7.2 kvāthena raktamārgasya vākucītailamāharet //
RRĀ, Ras.kh., 2, 136.2 chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ //
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 6, 45.2 kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet //
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, V.kh., 2, 25.2 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //
RRĀ, V.kh., 3, 44.1 vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /
RRĀ, V.kh., 7, 29.1 vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /
RRĀ, V.kh., 10, 47.2 kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //
RRĀ, V.kh., 10, 48.1 nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /
RRĀ, V.kh., 10, 49.1 indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
RRĀ, V.kh., 18, 161.1 tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /
RRĀ, V.kh., 18, 173.1 śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /
Rasendracintāmaṇi
RCint, 3, 130.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RCint, 3, 164.1 vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
Rasendracūḍāmaṇi
RCūM, 10, 128.1 raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam /
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 64.1 rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /
RCūM, 11, 87.1 hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
RCūM, 12, 30.1 vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
RCūM, 12, 46.1 komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
Rasendrasārasaṃgraha
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
RSS, 1, 375.2 tyaktalālā jalaukā ca sā yojyā raktamokṣaṇe //
Rasārṇava
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 51.1 chāgaraktapraliptena vāsasā pariveṣṭayet /
RArṇ, 6, 54.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
RArṇ, 6, 125.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RArṇ, 8, 57.0 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RArṇ, 8, 82.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RArṇ, 11, 135.1 raktāni śikhipittaṃ ca mahāratnasamanvitam /
RArṇ, 11, 178.2 raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
RArṇ, 12, 324.1 raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /
RArṇ, 15, 48.2 bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /
RArṇ, 15, 48.3 mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //
RArṇ, 15, 54.1 tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /
RArṇ, 15, 203.1 pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 17, 29.1 raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 130.1 raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /
RArṇ, 17, 131.1 raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 18, 103.1 svapne taṃ bhajayitvā tu retorakte haranti tāḥ /
RArṇ, 18, 148.2 tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 36.1 mudgaparṇī himā kāsavātaraktakṣayāpahā /
RājNigh, Guḍ, 39.1 jīvantī madhurā śītā raktapittānilāpahā /
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 128.1 jantukā śiśirā tiktā raktapittakaphāpahā /
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Parp., 13.1 jīvako madhuraḥ śīto raktapittānilārtijit /
RājNigh, Parp., 61.2 raktapittakaphaśvāsamehahārī rasāyanī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Pipp., 69.1 methikā kaṭur uṣṇā ca raktapittaprakopaṇī /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, Pipp., 205.2 viṣaraktapraśamanī viṣamajvaranāśanī //
RājNigh, Śat., 67.2 ajīrṇajvaradoṣaghnī vamanī raktadoṣanut //
RājNigh, Śat., 90.2 arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Mūl., 133.2 raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param //
RājNigh, Mūl., 145.1 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
RājNigh, Mūl., 147.1 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
RājNigh, Mūl., 155.2 pathyaṃ dāharucibhrāntiraktaśramaharaṃ param //
RājNigh, Mūl., 186.2 arocakaharā caiva raktadoṣaharī ca sā //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
RājNigh, Mūl., 221.2 raktāniladoṣakarī pathyāpi ca sā phale proktā //
RājNigh, Śālm., 16.2 krimidoṣavraṇaplīharaktanetrāmayāpahau //
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 92.2 raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt //
RājNigh, Śālm., 103.2 raktapittapraśamano dīpano vīryavṛddhidaḥ //
RājNigh, Śālm., 108.2 raktapittātisāraghnī kaphavātajvarāpahā //
RājNigh, Śālm., 131.2 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 134.3 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, Śālm., 145.2 raktapittapraśamanaḥ śīto dāhaśramāpahaḥ //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Prabh, 51.2 raktapittaharā balyā vibandhārocakāpahā //
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 107.3 raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet //
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 137.1 varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ /
RājNigh, Prabh, 141.2 carmarogāpahaś caiva viśeṣād raktadoṣajit //
RājNigh, Kar., 45.2 krimiśophavraṇān hanti raktadoṣavināśanī //
RājNigh, Kar., 133.2 dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ //
RājNigh, Kar., 179.1 kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam /
RājNigh, Kar., 189.2 mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param //
RājNigh, Kar., 197.2 raktadoṣaharaṃ dāhaśramapittapraśāntikṛt //
RājNigh, Kar., 199.2 pāke tu tiktam atyantaṃ raktapittāpahārakam //
RājNigh, Kar., 201.1 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
RājNigh, Āmr, 12.2 pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca //
RājNigh, Āmr, 41.1 syāt kāṣṭhakadalī rucyā raktapittaharā himā /
RājNigh, Āmr, 82.2 raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 125.1 plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit /
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, Āmr, 134.2 tvagdoṣapittaraktaghnī tadvalkaṃ cātisārajit //
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 166.1 ciñcāpattraṃ ca śophaghnaṃ raktadoṣavyathāpaham /
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 12, 12.2 chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam //
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 39.1 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
RājNigh, 12, 96.2 raktapittaharā varṇyā viṣabhūtajvarāpahā //
RājNigh, 12, 137.2 śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham /
RājNigh, 12, 138.1 padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam /
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, 12, 145.3 kaṣāyā grāhiṇī varṇyā raktapittaprasādanī //
RājNigh, 13, 18.3 raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //
RājNigh, 13, 50.1 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
RājNigh, 13, 56.1 hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 58.1 dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu /
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 104.2 raktadoṣaharā bhrāntikrimikopapraṇāśinī //
RājNigh, Kṣīrādivarga, 43.2 vāte ca raktavāte ca pathyaṃ śophavraṇāpaham //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 77.2 raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 89.1 subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
RājNigh, Māṃsādivarga, 64.1 matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ /
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Manuṣyādivargaḥ, 97.1 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
RājNigh, Rogādivarga, 16.2 ityevaṃ raktavātādidvaṃdvadoṣam udāharet //
RājNigh, Sattvādivarga, 89.2 raktapittapraśamanaḥ saukhyakāntibalapradaḥ //
Skandapurāṇa
SkPur, 6, 5.2 sirāṃ lalāṭāt saṃbhidya raktadhārāmapātayat /
Tantrāloka
TĀ, 16, 45.2 anena vidhinā sarvānrasaraktādikāṃstathā //
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 40.2 vāmapāṇau raktapūrṇakharparaṃ dakṣiṇe kare //
Ānandakanda
ĀK, 1, 2, 145.2 śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām //
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 4, 507.1 malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ /
ĀK, 1, 4, 510.2 strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 4, 511.2 mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 4, 515.1 nararaktaṃ brahmasomā surasā śailajaṃ priye /
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 7, 109.1 śaśaraktapraliptāni śoṣayedātape punaḥ /
ĀK, 1, 11, 8.2 tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam //
ĀK, 1, 12, 201.29 oṃ khaṃ raktaparvatavarṇinī /
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 269.1 raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
ĀK, 1, 15, 554.1 māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 24, 38.2 bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam //
ĀK, 1, 24, 39.1 mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 2, 1, 195.1 cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 273.2 raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //
ĀK, 2, 2, 12.1 guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
ĀK, 2, 4, 2.1 raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā /
ĀK, 2, 5, 11.1 bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
ĀK, 2, 5, 11.2 chāgaraktapraliptena carmaṇā tatpraveṣṭayet //
ĀK, 2, 5, 14.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
ĀK, 2, 5, 17.2 śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam //
ĀK, 2, 8, 77.1 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ /
ĀK, 2, 8, 108.2 vajraṃ matkuṇaraktena liptvā liptvātape kṣipet //
ĀK, 2, 8, 114.1 raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
ĀK, 2, 10, 47.1 raktapradaradoṣaghnī pāṇḍupittapramardanī /
Āryāsaptaśatī
Āsapt, 2, 583.2 avagaṇitauṣadhimantrā bhujaṅgi raktaṃ virañjayasi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 80.2 nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //
ŚdhSaṃh, 2, 12, 126.1 raktabheṣajasaṃparkānmūrchito'pi hi jīvati /
Abhinavacintāmaṇi
ACint, 1, 126.1 vāte 'tyuṣṇaṃ kaphe coṣṇaṃ pitte rakte 'tiśītalam /
Bhāvaprakāśa
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 6, 2, 141.2 prāṇaiśvaryakarī mūrchāraktapittavināśinī //
BhPr, 6, 2, 161.1 jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
BhPr, 6, 2, 185.2 dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
BhPr, 6, 2, 193.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
BhPr, 6, 2, 194.2 kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 74.1 kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam /
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 103.1 raktātiyogadaurgandhyasvedadāhajvarāpahā /
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, Guḍūcyādivarga, 17.2 vātapittatṛṣāraktakṣayamūtravibandhanut //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
BhPr, 6, 8, 159.2 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
BhPr, 7, 3, 73.1 viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /
Caurapañcaśikā
CauP, 1, 48.2 dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 29.2 pittānile pittayute ca rakte drākṣāvidārīśatamūlikābhiḥ /
Haribhaktivilāsa
HBhVil, 4, 159.2 śukramūtraraktaliptaṃ tathāpi paramaṃ śuci //
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 51.2 avyāpannāḥ prasannena raktam ity eva tad viduḥ //
JanMVic, 1, 52.1 rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate /
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 63.1 rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam /
JanMVic, 1, 92.2 sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 10.1 dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham /
KaiNigh, 2, 60.0 yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam //
KaiNigh, 2, 67.1 gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
MuA zu RHT, 3, 15.2, 7.3 bhāvayetsaptavāraṃ tu strīraktena ca saptadhā //
MuA zu RHT, 5, 7.2, 7.0 kiṃviśeṣeṇa mākṣikasatvena raktena raktavargeṇa //
MuA zu RHT, 5, 29.2, 1.0 atha vaikrāntagarbhadrutimāha rakta ityādi //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 8, 11.2, 6.0 puṭitadhātukṛtyam āha raktetyādi //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 13.2, 1.0 vidhyantaramāha raktetyādi //
MuA zu RHT, 11, 10.2, 1.0 taccāha raktetyādi //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 26.1 gurvī soṣṇā ca raktena pūrṇā nāḍī prajāyate /
Nāḍīparīkṣā, 1, 49.1 raktād ajīrṇādvamanād virekād vīryakṣayād raktasṛter nibandhāt /
Nāḍīparīkṣā, 1, 49.1 raktād ajīrṇādvamanād virekād vīryakṣayād raktasṛter nibandhāt /
Nāḍīparīkṣā, 1, 51.2 bahudāhakare rakte plāvayantī viśeṣataḥ //
Rasakāmadhenu
RKDh, 1, 1, 249.2 cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /
RKDh, 1, 1, 251.3 nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt //
RKDh, 1, 5, 27.1 amlavargair bhāvitaṃ ca raktapītagaṇena ca /
RKDh, 1, 5, 45.1 secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ /
RKDh, 1, 5, 57.2 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RKDh, 1, 5, 104.1 vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 22.0 śaśaraktabhāvanayā kāntaṃ śudhyati //
RRSṬīkā zu RRS, 10, 29.3, 4.0 tasyāntaḥpītarekhāviśiṣṭasya chāgaraktena bhāvanayā śuddhasya //
Rasasaṃketakalikā
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
Rasārṇavakalpa
RAK, 1, 345.1 aśītirvātarogāṃśca raktarogāṃśca nāśayet /
RAK, 1, 407.3 vidhivattadvaraṃ raktaṃ gṛhṇīyātkaṭutumbike //
RAK, 1, 408.2 mardayettaṃ ca raktena ghaṭikātritayaṃ budhaḥ //
RAK, 1, 410.2 athavā sūtake devi tena raktena mardayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 2.2 medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 71.2 ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 4.1 raktena tasya me śūlaṃ nirmalaṃ naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 60, 17.2 raktamālyānuśobhāḍhyā raktacandanacarcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 43.2 unmārgāḥ saritastatrāvahanraktavimiśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 104.2 jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare //
SkPur (Rkh), Revākhaṇḍa, 155, 99.2 yā sā vaitaraṇī ghorā nadī raktapravāhinī //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 54.1 śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ /
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /