Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 5, 55.1 tṛṣyate muhyate jantū raktaṃ ca sravate 'dhikam /
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 17, 74.1 hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Ca, Sū., 24, 20.2 pittāt pītāsitaṃ raktaṃ styāyatyauṣṇyāccireṇa ca //
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā /
Ca, Sū., 29, 3.2 śaṅkhau marmatrayaṃ kaṇṭho raktaṃ śukaujasī gudam //
Ca, Nid., 2, 14.2 tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate //
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 2, 25.2 balamāṃsakṣaye yacca tacca raktamasiddhimat //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 77.1 raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ /
Ca, Cik., 4, 18.2 tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca //
Ca, Cik., 4, 98.2 raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ //
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Mahābhārata
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
Rāmāyaṇa
Rām, Ār, 29, 21.1 tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
Rām, Ki, 11, 39.2 śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 10.1 vātāsram ūrdhvagaṃ raktaṃ mūtrāghātaḥ śakṛdgrahaḥ /
AHS, Sū., 26, 49.1 aśuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye /
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Śār., 5, 13.1 viṣadoṣād vinā yasya khebhyo raktaṃ pravartate /
AHS, Nidānasthāna, 3, 2.1 kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite /
AHS, Nidānasthāna, 8, 8.2 saraktam atidurgandhaṃ tṛṇmūrchāsvedadāhavān //
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 14, 15.2 bahalaṃ bahalakledaraktaṃ dāharujādhikam //
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 8, 100.1 yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā /
AHS, Cikitsitasthāna, 8, 101.1 yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate /
AHS, Cikitsitasthāna, 9, 95.1 alpālpaṃ bahuśo raktaṃ saśūlam upaveśyate /
AHS, Cikitsitasthāna, 9, 102.2 adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //
AHS, Utt., 36, 49.2 durgandhaṃ saviṣaṃ raktam agnau caṭacaṭāyate //
Liṅgapurāṇa
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
Suśrutasaṃhitā
Su, Sū., 12, 17.2 agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati /
Su, Sū., 14, 5.3 avyāpannāḥ prasannena raktamityabhidhīyate //
Su, Sū., 14, 6.1 rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate /
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Sū., 14, 32.1 samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate /
Su, Sū., 14, 44.2 tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 21, 26.1 yasmādraktaṃ vinā doṣair na kadācit prakupyati /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 31, 17.1 khebhyaḥ saromakūpebhyo yasya raktaṃ pravartate /
Su, Nid., 1, 41.2 avyavāye tathā sthūle vātaraktaṃ prakupyati //
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 7, 14.2 svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api //
Su, Śār., 7, 15.1 yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 2, 14.1 mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati /
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 22, 51.1 atyādānāt sravedraktaṃ tannimittaṃ mriyeta ca /
Su, Cik., 36, 8.1 prakṛṣṭakarṇike raktaṃ gudamarmaprapīḍanāt /
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 7, 7.2 nakhadantādibhistasmin gātre raktaṃ praduṣyati //
Su, Utt., 1, 11.2 palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt //
Su, Utt., 3, 24.2 vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam //
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Su, Utt., 41, 24.3 tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati //
Su, Utt., 45, 5.1 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā /
Su, Utt., 45, 44.2 śastrakarmaṇi raktaṃ ca yasyātīva pravartate //
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Su, Utt., 58, 15.2 mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ //
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Varāhapurāṇa
VarPur, 27, 24.2 tasyāhatasya yad raktamapatad bhūtale kila /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 304.2 pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam //
AṣṭNigh, 1, 373.2 raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 11.1 kuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam /
DhanvNigh, 6, 56.1 pravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam /
Garuḍapurāṇa
GarPur, 1, 148, 2.2 kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati //
GarPur, 1, 159, 17.1 pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
Kathāsaritsāgara
KSS, 1, 5, 136.1 jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
Madanapālanighaṇṭu
MPālNigh, 4, 35.1 sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 9.2, 1.0 tatraiṣām rasādraktam śarīradhāraṇād visratetyādi //
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 raktaṃ api tatra ca labheta niṣecane ca samuccayo'yaṃ bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 yathā vikāraḥ raktaṃ anityaḥ śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir viśeṣaṇamāha agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
Rasahṛdayatantra
RHT, 11, 11.2 raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //
Rasamañjarī
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
Rasaprakāśasudhākara
RPSudh, 11, 57.1 daśavarṇasya gadyāṇe raktaṃ taddhemavallakam /
Rasaratnasamuccaya
RRS, 2, 57.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
Rasaratnākara
RRĀ, Ras.kh., 2, 136.2 chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ //
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, V.kh., 10, 47.2 kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //
RRĀ, V.kh., 10, 49.1 indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
Rasendrasārasaṃgraha
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
Rasārṇava
RArṇ, 6, 125.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
Rājanighaṇṭu
RājNigh, 12, 39.1 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
RājNigh, 12, 137.2 śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham /
RājNigh, 13, 18.3 raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //
RājNigh, 13, 50.1 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
RājNigh, 13, 56.1 hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /
Ānandakanda
ĀK, 1, 4, 510.2 strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 4, 515.1 nararaktaṃ brahmasomā surasā śailajaṃ priye /
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 11, 8.2 tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam //
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 273.2 raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //
ĀK, 2, 4, 2.1 raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 74.1 kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam /
Janmamaraṇavicāra
JanMVic, 1, 51.2 avyāpannāḥ prasannena raktam ity eva tad viduḥ //
JanMVic, 1, 52.1 rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate /
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 63.1 rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 10.1 dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham /
KaiNigh, 2, 60.0 yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam //
KaiNigh, 2, 67.1 gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 5, 104.1 vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam /
Rasasaṃketakalikā
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
Yogaratnākara
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /