Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 160.5 yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt //
MBh, 1, 17, 26.2 parasparaṃ bhṛśam abhigarjatāṃ muhū raṇājire bhṛśam abhisampravartite //
MBh, 1, 190, 8.1 tat tasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram /
MBh, 3, 18, 24.2 niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire //
MBh, 4, 36, 17.3 na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire //
MBh, 5, 46, 4.1 sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām /
MBh, 5, 149, 37.2 rātriśeṣe vyatikrānte prayāsyāmo raṇājiram /
MBh, 5, 161, 12.2 jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire //
MBh, 5, 166, 7.2 mayaikena nirastāni sasainyāni raṇājire //
MBh, 5, 179, 21.2 prekṣakāḥ samapadyanta parivārya raṇājiram //
MBh, 5, 180, 3.1 tato mām abravīd rāmaḥ smayamāno raṇājire /
MBh, 5, 186, 16.3 mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire //
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
MBh, 5, 196, 15.1 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram /
MBh, 6, 43, 18.2 anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire //
MBh, 6, 50, 106.2 vātāyamānais tair aśvair apanīto raṇājirāt //
MBh, 6, 55, 121.2 nadī sughorā naradehaphenā pravartitā tatra raṇājire vai //
MBh, 6, 68, 13.1 dhvajino hemacitrāṅgā vicaranto raṇājire /
MBh, 6, 70, 18.2 ekasya ca bahūnāṃ ca sametānāṃ raṇājire //
MBh, 6, 77, 35.2 ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire //
MBh, 6, 102, 16.2 apaśyāma mahārāja hriyamāṇān raṇājire //
MBh, 6, 111, 43.2 anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire //
MBh, 6, 112, 25.2 jayatseno rathe rājann apovāha raṇājirāt //
MBh, 7, 13, 75.2 mumoca bhujavīryeṇa vaiḍūryavikṛtājirām //
MBh, 7, 39, 23.2 avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire //
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 7, 53, 48.1 sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire /
MBh, 7, 88, 32.2 anyonyaṃ samupāśritya na tyakṣyanti raṇājiram //
MBh, 7, 90, 25.2 raktāśoka ivotphullo vyabhrājata raṇājire //
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 7, 104, 3.2 na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire //
MBh, 7, 104, 12.1 bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire /
MBh, 7, 108, 8.2 sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire //
MBh, 7, 120, 59.1 taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire /
MBh, 7, 127, 15.1 paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire /
MBh, 7, 131, 62.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 133, 18.1 ekasyāpyasamarthastvaṃ phalgunasya raṇājire /
MBh, 7, 141, 15.3 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 141, 37.1 dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathistaṃ raṇājirāt /
MBh, 7, 141, 42.1 tau sāyakair avacchannāvadṛśyetāṃ raṇājire /
MBh, 7, 143, 18.2 kiṃśukāviva cotphullau vyakāśetāṃ raṇājire //
MBh, 7, 150, 63.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 152, 6.2 tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire //
MBh, 7, 164, 25.2 tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire /
MBh, 7, 170, 11.2 saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire //
MBh, 8, 19, 55.2 utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire //
MBh, 8, 33, 48.2 iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire //
MBh, 8, 42, 53.2 apovāha rathenājau tvaramāṇo raṇājirāt //
MBh, 8, 50, 34.1 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt /
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 9, 1, 11.1 tato duryodhano rājā hatabandhū raṇājirāt /
MBh, 9, 17, 32.2 adṛśyanta mahārāja yodhāstatra raṇājire //
MBh, 9, 29, 1.2 hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire /
MBh, 9, 29, 36.2 cārān saṃpreṣayāmāsuḥ samantāt tad raṇājiram //
MBh, 9, 31, 58.2 yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire //
MBh, 11, 16, 4.2 raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam //
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 13, 1, 5.2 imām avasthāṃ gamitaḥ pratyamitrai raṇājire /
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
MBh, 13, 154, 29.1 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire /
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 78, 38.2 citrāṅgadā paritrastā praviveśa raṇājiram //
MBh, 14, 80, 10.2 sunṛśaṃsasya pāpasya pitṛhantū raṇājire //
MBh, 14, 81, 18.2 raṇājiram amitraghna yadi jānāsi śaṃsa me //
MBh, 14, 82, 1.3 maṇipūrapater mātustathaiva ca raṇājire //
MBh, 15, 37, 11.2 putrasya te putraśataṃ nihataṃ yad raṇājire //
MBh, 15, 39, 7.2 ta ete nidhanaṃ prāptāḥ kurukṣetre raṇājire //
MBh, 15, 39, 18.2 tatra drakṣyatha tān sarvān ye hatāsmin raṇājire //