Occurrences

Kāṭhakasaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Bhāgavatapurāṇa

Kāṭhakasaṃhitā
KS, 9, 1, 37.0 ajiram ṛddhim abhikrāmati //
Buddhacarita
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 8, 80.1 pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
Mahābhārata
MBh, 5, 149, 37.2 rātriśeṣe vyatikrānte prayāsyāmo raṇājiram /
MBh, 5, 179, 21.2 prekṣakāḥ samapadyanta parivārya raṇājiram //
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
MBh, 5, 196, 15.1 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram /
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 7, 88, 32.2 anyonyaṃ samupāśritya na tyakṣyanti raṇājiram //
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 9, 29, 36.2 cārān saṃpreṣayāmāsuḥ samantāt tad raṇājiram //
MBh, 11, 16, 4.2 raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam //
MBh, 14, 78, 38.2 citrāṅgadā paritrastā praviveśa raṇājiram //
Rāmāyaṇa
Rām, Yu, 43, 9.2 tān utpātān acintyaiva nirjagāma raṇājiram //
Rām, Yu, 54, 7.2 vṛkṣādrihastā harayaḥ sampratasthū raṇājiram //
Rām, Utt, 22, 15.2 prajāpatiṃ puraskṛtya dadṛśustad raṇājiram //
Kirātārjunīya
Kir, 1, 16.1 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 14.2 ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram //