Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 7, 33.1 śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 28, 11.2 kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 2, 24.2 raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 17.1 tadyathā jvarasaṃtāpād raktapittam udīryate /
Ca, Cik., 4, 9.2 raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ //
Ca, Cik., 4, 12.1 raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham /
Ca, Cik., 4, 22.2 raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam //
Ca, Cik., 4, 25.1 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ /
Ca, Cik., 4, 28.2 raktapittaṃ prathamataḥ pravṛddhaṃ siddhimicchatā //
Ca, Cik., 4, 55.2 bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ //
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 13.1 tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ /
AHS, Śār., 5, 74.1 raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇam indradhanuṣprabham /
AHS, Cikitsitasthāna, 2, 36.1 raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
Suśrutasaṃhitā
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Rājanighaṇṭu
RājNigh, Rogādivarga, 16.1 raktapittaṃ pittaraktaṃ pittāsraṃ pittaśoṇitam /