Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //