Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Lalitavistara
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śivasūtra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
Avadānaśataka
AvŚat, 1, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 2, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 3, 12.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 4, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 6, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 7, 11.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 8, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 9, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 10, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 17, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 20, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 22, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 23, 7.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
Mahābhārata
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 105, 2.6 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat /
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 124, 22.2 raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ /
MBh, 1, 125, 1.2 kururāje ca raṅgasthe bhīme ca balināṃ vare /
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 125, 6.1 tato raṅgāṅgaṇagato droṇo vacanam abravīt /
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 125, 18.2 tasmin samudite raṅge kathaṃcit paryavasthite /
MBh, 1, 125, 29.1 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa /
MBh, 1, 126, 1.4 viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ //
MBh, 1, 126, 6.1 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam /
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 126, 24.1 tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam /
MBh, 1, 126, 27.1 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata /
MBh, 1, 127, 1.3 viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva //
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 127, 19.2 dīpikāgnikṛtālokastasmād raṅgād viniryayau //
MBh, 1, 157, 16.36 yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati /
MBh, 1, 165, 12.5 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām /
MBh, 1, 176, 29.35 drupado raṅgadeśe tu balena mahatā yutaḥ /
MBh, 1, 176, 30.2 avatīrṇā tato raṅgaṃ draupadī bharatarṣabha //
MBh, 1, 176, 33.3 raṅgamadhyagatastatra meghagambhīrayā girā /
MBh, 1, 178, 4.1 te kṣatriyā raṅgagatāḥ sametā jigīṣamāṇā drupadātmajāṃ tām /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 1, 178, 17.42 sa papāta mahīṃ raṅgād ardhayojanadūrataḥ /
MBh, 1, 179, 1.6 tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam //
MBh, 1, 179, 23.1 sa tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ /
MBh, 1, 179, 23.2 raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ //
MBh, 1, 181, 34.1 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā /
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 54, 8.1 damayantī tato raṅgaṃ praviveśa śubhānanā /
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 4, 12, 14.3 asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau //
MBh, 4, 12, 15.2 āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaścana //
MBh, 4, 12, 18.2 praviveśa mahāraṅgaṃ virāṭam abhiharṣayan //
MBh, 4, 12, 25.2 ballavāya mahāraṅge yathā vaiśravaṇastathā //
MBh, 5, 27, 19.2 varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam //
MBh, 5, 47, 53.2 śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 72, 20.1 kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ /
MBh, 7, 80, 6.2 nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ //
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 114, 60.1 tau sametau mahāraṅge spardhamānau mahābalau /
MBh, 8, 9, 27.2 vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau /
MBh, 8, 9, 31.1 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam /
MBh, 8, 19, 68.2 mahāraṅgānuraktāni vastrāṇīva cakāśire //
MBh, 8, 19, 69.2 unmattaraṅgapratimaṃ śabdenāpūrayaj jagat //
MBh, 8, 41, 2.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam /
MBh, 9, 61, 4.2 duryodhanasya śibiraṃ raṅgavad visṛte jane //
MBh, 12, 4, 10.2 viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā //
MBh, 12, 37, 23.1 gaṇagrāmābhiśastānāṃ raṅgastrījīvinaśca ye /
Agnipurāṇa
AgniPur, 12, 25.1 mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 4.2 vājīkaro vā maline vastre raṅga ivāphalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 97.1 saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ /
BKŚS, 11, 3.1 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam /
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 11, 11.2 aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti //
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
BKŚS, 11, 19.1 raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā /
BKŚS, 17, 121.2 raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Divyāvadāna
Divyāv, 4, 36.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 5, 8.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 11, 61.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Divyāv, 19, 77.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Kirātārjunīya
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kāmasūtra
KāSū, 7, 1, 2.5 etena raṅgopajīvināṃ kanyā vyākhyātāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.1 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
Laṅkāvatārasūtra
LAS, 2, 119.3 citrārthe nāmayedraṅgān deśayāmi tathā hyaham //
LAS, 2, 120.1 raṅge na vidyate citraṃ na bhūmau na ca bhājane /
LAS, 2, 120.2 sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate /
Liṅgapurāṇa
LiPur, 1, 21, 60.1 raṅge karālavaktrāya nāgendravadanāya ca /
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
Matsyapurāṇa
MPur, 154, 550.3 kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā //
Nāṭyaśāstra
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 90.1 pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
NāṭŚ, 1, 95.1 raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 1, 123.1 apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 2, 1.2 bhagavan śrotumicchāmo yajanaṃ raṅgasaṃśrayam //
NāṭŚ, 2, 38.2 samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet //
NāṭŚ, 2, 67.2 raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī //
NāṭŚ, 2, 68.1 catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ /
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
NāṭŚ, 2, 72.2 raṅgaśīrṣaṃ tu kartavyaṃ ṣaḍdārukasamanvitam //
NāṭŚ, 2, 76.1 evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ /
NāṭŚ, 2, 77.1 śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate /
NāṭŚ, 2, 93.2 tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ //
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
NāṭŚ, 3, 16.2 āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 17.2 raṅgasyoddyotanaṃ kāryaṃ devatānāṃ ca pūjanam //
NāṭŚ, 3, 73.2 sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet //
NāṭŚ, 3, 92.2 pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet //
NāṭŚ, 3, 93.2 raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ saṃprayojayet //
NāṭŚ, 3, 94.2 sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet //
NāṭŚ, 3, 96.1 samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
NāṭŚ, 3, 97.1 duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
NāṭŚ, 3, 100.2 tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 102.2 nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
NāṭŚ, 6, 10.2 siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ //
NāṭŚ, 6, 30.2 caturasro vikṛṣṭaśca raṅgastryaśraśca kīrtitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Suśrutasaṃhitā
Su, Cik., 27, 4.2 na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 59.1 raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 65.2, 1.2 yathā raṅgaprekṣako 'vasthito nartakīṃ paśyati /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 22.1 raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā /
ViPur, 5, 19, 14.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ViPur, 5, 20, 22.2 ghātanīyau niyuddhāya raṅgadvāramupāgatau //
ViPur, 5, 20, 25.1 mallaprāśnikavargaśca raṅgamadhyasamīpataḥ /
ViPur, 5, 20, 31.2 praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau //
ViPur, 5, 20, 49.1 imau sulalitau raṅge vartete navayauvanau /
ViPur, 5, 20, 69.1 vavalgatustadā raṅge kṛṣṇasaṃkarṣaṇāvubhau /
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 20, 79.1 tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam /
Viṣṇusmṛti
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
Śivasūtra
ŚSūtra, 3, 10.1 raṅgo 'ntarātmā //
Abhidhānacintāmaṇi
AbhCint, 2, 196.1 sthānaṃ nāṭyasya raṅgaḥ syātpūrvaraṅga upakramaḥ /
Bhāratamañjarī
BhāMañj, 1, 652.1 tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale /
BhāMañj, 1, 661.2 cacāra raṅge paurastrīkaṭākṣotpalamālitaḥ //
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 6, 185.1 asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye /
BhāMañj, 9, 10.1 ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
Garuḍapurāṇa
GarPur, 1, 96, 61.2 cikitsakāturakruddhaklībaraṅgopajīvinām //
Gītagovinda
GītGov, 10, 12.1 sthalakamalagañjanam mama hṛdayarañjanam janitaratiraṅgaparabhāgam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 38.0 raṅge pratyakṣato 'pradarśanīyatvāt //
NŚVi zu NāṭŚ, 6, 66.2, 42.0 raktanayanādi raṅge pratyakṣeṇa kṛtam //
Rasaprakāśasudhākara
RPSudh, 6, 11.2 yā lepitā śvetavastre raṅgabandhakarī hi sā //
Rasaratnākara
RRĀ, V.kh., 19, 17.1 proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
Rasārṇava
RArṇ, 4, 41.1 pattralepe tathā raṅge dvaṃdvamelāpake tathā /
Rājanighaṇṭu
RājNigh, Pipp., 238.1 ṭaṅgaṇaṣ ṭaṅkaṇakṣāro raṅgaḥ kṣāro rasādhikaḥ /
RājNigh, Śat., 84.1 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
RājNigh, Śat., 126.2 teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ //
RājNigh, Śālm., 31.2 jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 213.2 dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ //
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, 13, 31.1 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 118.2 mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //
RājNigh, 13, 148.1 snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
RājNigh, 13, 165.2 avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 4.2, 2.0 yathā maline vastre raṅgaḥ //
Smaradīpikā
Smaradīpikā, 1, 5.2 yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ //
Ānandakanda
ĀK, 1, 26, 183.2 patralepe tathā raṅge dvandvamelāpake hitam //
ĀK, 2, 7, 4.2 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī //
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 8, 152.2 śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 9.1, 6.0 bhūmikāgrahaṇasthānaṃ raṅgam āha jagadguruḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 2.0 iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 5.0 dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 70.1 raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi /
Haribhaktivilāsa
HBhVil, 4, 31.2 saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam /
Haṃsadūta
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Haṃsadūta, 1, 83.2 sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī //
Sātvatatantra
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /