Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstra
Śivasūtra
Abhidhānacintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Śivasūtravārtika
Haṃsadūta

Mahābhārata
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 126, 27.1 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata /
MBh, 1, 181, 34.1 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 4.2 vājīkaro vā maline vastre raṅga ivāphalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 121.2 raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat //
Nāṭyaśāstra
NāṭŚ, 3, 96.1 samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
NāṭŚ, 3, 97.1 duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
NāṭŚ, 6, 10.2 siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ //
NāṭŚ, 6, 30.2 caturasro vikṛṣṭaśca raṅgastryaśraśca kīrtitaḥ //
Śivasūtra
ŚSūtra, 3, 10.1 raṅgo 'ntarātmā //
Abhidhānacintāmaṇi
AbhCint, 2, 196.1 sthānaṃ nāṭyasya raṅgaḥ syātpūrvaraṅga upakramaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 238.1 ṭaṅgaṇaṣ ṭaṅkaṇakṣāro raṅgaḥ kṣāro rasādhikaḥ /
RājNigh, Śālm., 31.2 jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ //
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 4.2, 2.0 yathā maline vastre raṅgaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 2.0 iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ //
Haṃsadūta
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /