Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
Avadānaśataka
AvŚat, 1, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 2, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 3, 12.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 4, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 6, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 7, 11.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 8, 8.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 9, 10.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 10, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 17, 9.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 20, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 22, 5.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
AvŚat, 23, 7.3 nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
Mahābhārata
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 124, 22.2 raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ /
MBh, 1, 125, 1.2 kururāje ca raṅgasthe bhīme ca balināṃ vare /
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 125, 6.1 tato raṅgāṅgaṇagato droṇo vacanam abravīt /
MBh, 1, 126, 6.1 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam /
MBh, 1, 126, 24.1 tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam /
MBh, 1, 176, 29.35 drupado raṅgadeśe tu balena mahatā yutaḥ /
MBh, 1, 176, 33.3 raṅgamadhyagatastatra meghagambhīrayā girā /
MBh, 1, 178, 4.1 te kṣatriyā raṅgagatāḥ sametā jigīṣamāṇā drupadātmajāṃ tām /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 5, 27, 19.2 varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam //
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 80, 6.2 nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ //
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 8, 19, 68.2 mahāraṅgānuraktāni vastrāṇīva cakāśire //
MBh, 8, 19, 69.2 unmattaraṅgapratimaṃ śabdenāpūrayaj jagat //
MBh, 9, 61, 4.2 duryodhanasya śibiraṃ raṅgavad visṛte jane //
MBh, 12, 37, 23.1 gaṇagrāmābhiśastānāṃ raṅgastrījīvinaśca ye /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 97.1 saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ /
BKŚS, 11, 3.1 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam /
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Divyāvadāna
Divyāv, 4, 36.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 5, 8.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ /
Divyāv, 11, 61.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Divyāv, 19, 77.1 nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ /
Kirātārjunīya
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kāmasūtra
KāSū, 7, 1, 2.5 etena raṅgopajīvināṃ kanyā vyākhyātāḥ /
Liṅgapurāṇa
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
Nāṭyaśāstra
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 90.1 pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
NāṭŚ, 1, 95.1 raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 2, 1.2 bhagavan śrotumicchāmo yajanaṃ raṅgasaṃśrayam //
NāṭŚ, 2, 38.2 samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet //
NāṭŚ, 2, 67.2 raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī //
NāṭŚ, 2, 68.1 catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ /
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
NāṭŚ, 2, 72.2 raṅgaśīrṣaṃ tu kartavyaṃ ṣaḍdārukasamanvitam //
NāṭŚ, 2, 76.1 evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ /
NāṭŚ, 2, 77.1 śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate /
NāṭŚ, 2, 93.2 tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ //
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
NāṭŚ, 3, 16.2 āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 73.2 sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet //
NāṭŚ, 3, 93.2 raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ saṃprayojayet //
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 3, 100.2 tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 102.2 nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam //
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Suśrutasaṃhitā
Su, Cik., 27, 4.2 na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 65.2, 1.2 yathā raṅgaprekṣako 'vasthito nartakīṃ paśyati /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 22.1 raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā /
ViPur, 5, 19, 14.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ViPur, 5, 20, 22.2 ghātanīyau niyuddhāya raṅgadvāramupāgatau //
ViPur, 5, 20, 25.1 mallaprāśnikavargaśca raṅgamadhyasamīpataḥ /
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 20, 79.1 tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam /
Viṣṇusmṛti
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
Bhāratamañjarī
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 6, 185.1 asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye /
BhāMañj, 9, 10.1 ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
Garuḍapurāṇa
GarPur, 1, 96, 61.2 cikitsakāturakruddhaklībaraṅgopajīvinām //
Gītagovinda
GītGov, 10, 12.1 sthalakamalagañjanam mama hṛdayarañjanam janitaratiraṅgaparabhāgam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
Rasaprakāśasudhākara
RPSudh, 6, 11.2 yā lepitā śvetavastre raṅgabandhakarī hi sā //
Rasaratnākara
RRĀ, V.kh., 19, 17.1 proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
Rājanighaṇṭu
RājNigh, Śat., 84.1 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
RājNigh, Śat., 126.2 teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ //
RājNigh, Āmr, 213.2 dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ //
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, 13, 118.2 mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Smaradīpikā
Smaradīpikā, 1, 5.2 yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ //
Ānandakanda
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
ĀK, 2, 8, 152.2 śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 70.1 raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi /
Haribhaktivilāsa
HBhVil, 4, 31.2 saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam /
Haṃsadūta
Haṃsadūta, 1, 83.2 sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī //
Sātvatatantra
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /