Occurrences

Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Śivasūtravārtika

Mahābhārata
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 126, 1.4 viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ //
MBh, 1, 127, 1.3 viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva //
MBh, 1, 176, 30.2 avatīrṇā tato raṅgaṃ draupadī bharatarṣabha //
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 54, 8.1 damayantī tato raṅgaṃ praviveśa śubhānanā /
MBh, 4, 12, 18.2 praviveśa mahāraṅgaṃ virāṭam abhiharṣayan //
MBh, 12, 4, 10.2 viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā //
Agnipurāṇa
AgniPur, 12, 25.1 mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 13.2 jīvalokam iva jyotsnā priyā raṅgam arañjayat //
Nāṭyaśāstra
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 1, 123.1 apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
NāṭŚ, 3, 92.2 pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet //
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
Viṣṇupurāṇa
ViPur, 5, 20, 31.2 praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau //
Bhāratamañjarī
BhāMañj, 1, 652.1 tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale /
Rājanighaṇṭu
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 9.1, 6.0 bhūmikāgrahaṇasthānaṃ raṅgam āha jagadguruḥ //