Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 7, 115, 2.1 yā mā lakṣmīḥ patayālūr ajuṣṭābhicaskanda vandaneva vṛkṣam /
AVŚ, 10, 3, 6.1 svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām /
Jaiminīyabrāhmaṇa
JB, 1, 51, 13.0 trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā //
JB, 1, 96, 2.0 mṛdho vā etam ajuṣṭāḥ sacante yam abhiśaṃsanti //
Ṛgveda
ṚV, 2, 40, 2.1 imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 75, 1.2 apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ //
ṚV, 7, 78, 3.2 ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam //
ṚV, 9, 73, 8.2 vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān //
ṚV, 10, 164, 3.2 agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 39.1 ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī /