Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 14, 3.1 kadaryadīkṣitabaddhāturasomavikrayitakṣarajakaśauṇḍikasūcakavārdhuṣikacarmāvakṛntānām //
Arthaśāstra
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ //
ArthaŚ, 4, 1, 14.1 rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ //
ArthaŚ, 4, 1, 25.1 rajakaistunnavāyā vyākhyātāḥ //
Mahābhārata
MBh, 12, 37, 22.1 takṣṇaś carmāvakartuśca puṃścalyā rajakasya ca /
MBh, 12, 92, 2.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam /
Rāmāyaṇa
Rām, Ay, 77, 15.1 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ /
Agnipurāṇa
AgniPur, 12, 23.2 rajakaṃ cāprayacchantaṃ hatvā vastrāṇi cāgrahīt //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 258.1 rajakadhvajagopālamālākāranaṭastriyaḥ /
Kāmasūtra
KāSū, 1, 5, 25.1 rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi /
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
Kātyāyanasmṛti
KātySmṛ, 1, 570.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
Kūrmapurāṇa
KūPur, 2, 17, 5.1 cakropajīvirajakataskaradhvajināṃ tathā /
KūPur, 2, 39, 70.1 rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
Nāradasmṛti
NāSmṛ, 2, 1, 16.1 anyatra rajakavyādhagopaśauṇḍikayoṣitām /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 5, 19, 14.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 19, 16.2 pātayāmāsa kopena rajakasya śiro bhuvi //
Viṣṇusmṛti
ViSmṛ, 6, 37.1 gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt //
ViSmṛ, 45, 22.1 trapucāmarasīsakavikrayī rajakaḥ //
ViSmṛ, 51, 13.1 śailūṣatantuvāyakṛtaghnarajakānāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 164.1 nṛśaṃsarājarajakakṛtaghnavadhajīvinām /
YāSmṛ, 2, 48.1 gopaśauṇḍikaśailūṣarajakavyādhayoṣitām /
Garuḍapurāṇa
GarPur, 1, 96, 63.1 nṛśaṃsarājarajakakṛtaghnavadhajīvinām /
GarPur, 1, 114, 39.2 rajakasya tu yattīrthalakṣmīstatra tiṣṭhati //
Hitopadeśa
Hitop, 2, 32.3 asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ /
Hitop, 2, 35.2 tataḥ sa rajakas tena cītkāreṇa prabuddho nidrābhaṅgakopād utthāya gardabhaṃ laguḍena tāḍayāmāsa /
Hitop, 3, 10.3 asti hastināpure vilāso nāma rajakaḥ /
Hitop, 3, 10.5 tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ /
Rasārṇava
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
Āryāsaptaśatī
Āsapt, 2, 90.2 mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā //
Haribhaktivilāsa
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 159.1 dhautādhautaṃ tathā dagdhaṃ saṃdhitaṃ rajakāhṛtam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 32.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 92, 4.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 156, 13.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 143.1 akrūrapriyakṛt krūrarajakaghnaḥ suveśakṛt /