Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 41.2 daśakoṭiṃ suvarṇasya rajatasya caturguṇam //
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā //
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ki, 8, 7.1 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā /
Rām, Ki, 39, 22.1 pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām /
Rām, Ki, 39, 39.2 divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ //
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Yu, 17, 19.1 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ /
Rām, Yu, 61, 53.1 sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam /
Rām, Yu, 109, 22.2 kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham //
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Rām, Utt, 14, 21.1 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam /
Rām, Utt, 83, 13.1 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām /