Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 51, 19.1 suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 105, 17.1 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā /
MBh, 2, 27, 26.2 kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam //
MBh, 2, 47, 16.2 balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu //
MBh, 3, 21, 30.1 tato gokṣīrakundendumṛṇālarajataprabham /
MBh, 3, 107, 12.1 kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham /
MBh, 3, 119, 4.1 tato gokṣīrakundendumṛṇālarajataprabhaḥ /
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 186, 102.1 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam /
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 8, 22.2 muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham //
MBh, 6, 55, 47.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 6, 102, 38.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 102, 53.1 utsṛjya rajataprakhyān hayān pārthasya māriṣa /
MBh, 6, 112, 57.1 arjunastu raṇe nāgam āyāntaṃ rajatopamam /
MBh, 7, 22, 2.3 rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata //
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 94, 12.2 ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya //
MBh, 7, 115, 11.1 taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam /
MBh, 7, 115, 16.2 ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya //
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 9, 34, 16.1 suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ /
MBh, 9, 34, 31.1 ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram /
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 9, 61, 31.1 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān /
MBh, 12, 40, 7.2 svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn //
MBh, 12, 45, 7.2 dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca //
MBh, 12, 165, 17.1 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam /
MBh, 13, 61, 20.1 suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca /
MBh, 13, 69, 19.1 rukmam aśvāṃśca dadato rajataṃ syandanāṃstathā /
MBh, 13, 87, 15.2 rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam //
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //