Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 2, 15.0 darbheṇa rajataṃ baddhvā purastād dhārayet //
Atharvaveda (Śaunaka)
AVŚ, 5, 28, 1.2 harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni //
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 33.1 tāmrarajatasuvarṇānām amlaiḥ //
BaudhDhS, 1, 11, 43.1 suvarṇarajatābhyāṃ vā gavāṃ śṛṅgodakena vā /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 2.0 sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Chāndogyopaniṣad
ChU, 3, 19, 1.9 te āṇḍakapāle rajataṃ ca suvarṇaṃ cābhavatām //
ChU, 3, 19, 2.1 tad yad rajataṃ seyaṃ pṛthivī /
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
Gopathabrāhmaṇa
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 4, 1, 5.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ rajatamayena varmaṇā varuṇo 'ntardadhātu mā //
Jaiminīyabrāhmaṇa
JB, 1, 63, 3.0 sa darbheṇa rajataṃ hiraṇyaṃ prabadhya purastāddharet //
Kauśikasūtra
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 20, 7, 2.0 rajatasuvarṇasīsābhir vā mantrāmnānāt //
Kāṭhakasaṃhitā
KS, 8, 5, 69.0 yad apāṃ tad rajatam //
KS, 8, 5, 70.0 tasmāddharitarajatābhyām ubhayāhiraṇyaḥ //
KS, 10, 4, 3.0 rajatam upariṣṭāt //
KS, 10, 4, 10.0 yad rajataṃ tat saha bhasmanāpohati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyasaṃhitā
TS, 1, 5, 1, 10.1 yad aśrv aśīyata tad rajataṃ hiraṇyam abhavat //
TS, 1, 5, 1, 11.1 tasmād rajataṃ hiraṇyam adakṣiṇyam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
Vasiṣṭhadharmasūtra
VasDhS, 3, 62.1 tathā rajatam //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 18.1 atiprayacchati yajamāno dveṣyāya rajatam //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 20, 15, 9.1 sahasraṃ sahasraṃ maṇayaḥ suvarṇarajatasāmudrāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 5, 2.15 ahorātrāṇi rajatasuvarṇāni patrāṇi /
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Ṛgvedakhilāni
ṚVKh, 2, 6, 1.1 hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajām /
Arthaśāstra
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 13, 1.1 suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 154.0 prāṇirajatādibhyo 'ñ //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 3, 23.1 anenaiva vidhānena hemnaśca rajatasya ca /
Ca, Cik., 1, 3, 49.1 hemnaśca rajatāttāmrādvarāt kṛṣṇāyasādapi /
Ca, Cik., 1, 4, 22.2 muktāvaiḍūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca //
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
Mahābhārata
MBh, 1, 51, 19.1 suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 105, 17.1 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā /
MBh, 2, 27, 26.2 kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam //
MBh, 2, 47, 16.2 balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu //
MBh, 3, 21, 30.1 tato gokṣīrakundendumṛṇālarajataprabham /
MBh, 3, 107, 12.1 kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham /
MBh, 3, 119, 4.1 tato gokṣīrakundendumṛṇālarajataprabhaḥ /
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 186, 102.1 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam /
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 8, 22.2 muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham //
MBh, 6, 55, 47.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 6, 102, 38.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 102, 53.1 utsṛjya rajataprakhyān hayān pārthasya māriṣa /
MBh, 6, 112, 57.1 arjunastu raṇe nāgam āyāntaṃ rajatopamam /
MBh, 7, 22, 2.3 rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata //
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 94, 12.2 ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya //
MBh, 7, 115, 11.1 taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam /
MBh, 7, 115, 16.2 ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya //
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 9, 34, 16.1 suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ /
MBh, 9, 34, 31.1 ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram /
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 9, 61, 31.1 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān /
MBh, 12, 40, 7.2 svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn //
MBh, 12, 45, 7.2 dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca //
MBh, 12, 165, 17.1 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam /
MBh, 13, 61, 20.1 suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca /
MBh, 13, 69, 19.1 rukmam aśvāṃśca dadato rajataṃ syandanāṃstathā /
MBh, 13, 87, 15.2 rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam //
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //
Manusmṛti
ManuS, 3, 202.1 rājatair bhājanair eṣām atho vā rajatānvitaiḥ /
ManuS, 8, 321.2 suvarṇarajatādīnām uttamānāṃ ca vāsasām //
ManuS, 11, 57.1 nikṣepasyāpaharaṇaṃ narāśvarajatasya ca /
ManuS, 11, 168.1 maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
Rāmāyaṇa
Rām, Bā, 13, 41.2 daśakoṭiṃ suvarṇasya rajatasya caturguṇam //
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā //
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ki, 8, 7.1 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā /
Rām, Ki, 39, 22.1 pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām /
Rām, Ki, 39, 39.2 divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ //
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Yu, 17, 19.1 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ /
Rām, Yu, 61, 53.1 sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam /
Rām, Yu, 109, 22.2 kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham //
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Rām, Utt, 14, 21.1 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam /
Rām, Utt, 83, 13.1 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 7.0 trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 26.1 dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi /
AHS, Utt., 1, 7.1 koṣṇena taptarajatatapanīyanimajjanaiḥ /
Daśakumāracarita
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 41.1 kṣaṇe ca tasminmumuce tadaṅghriyugalaṃ rajataśṛṅkhalayā //
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 437.0 jāmbudvīpakāni ratnāni tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartā etāni ca //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Harivaṃśa
HV, 13, 66.1 sarveṣāṃ rājataṃ pātram atha vā rajatānvitam /
Kirātārjunīya
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 5, 41.1 saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām /
Kir, 9, 32.2 yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ //
Kāmasūtra
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 510.1 maṇimuktāpravālānāṃ suvarṇarajatasya ca /
Kūrmapurāṇa
KūPur, 1, 11, 184.2 aśocyā bhinnaviṣayā hiraṇyarajatapriyā //
KūPur, 1, 45, 3.1 ramyake puruṣā nāryo ramante rajataprabhāḥ /
KūPur, 2, 20, 21.1 dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
KūPur, 2, 33, 6.1 maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
Liṅgapurāṇa
LiPur, 1, 69, 47.2 halāyudhaś ca bhagavānananto rajataprabhaḥ //
LiPur, 1, 81, 24.2 rajatasyāpyalābhe tu tāmralohena kārayet //
LiPur, 1, 84, 32.1 kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai /
LiPur, 1, 91, 4.1 vamenmūtraṃ purīṣaṃ ca suvarṇaṃ rajataṃ tathā /
LiPur, 2, 37, 10.1 rajatena tu kartavyāḥ khurā niṣkadvayena tu /
LiPur, 2, 38, 3.1 khurāṃśca rajatenaiva bandhayet kaṇṭhadeśataḥ /
LiPur, 2, 41, 3.2 sphaṭikena tu kartavyaṃ khuraṃ tu rajatena vai //
LiPur, 2, 47, 38.2 hiraṇyaṃ rajataṃ ratnaṃ śivakuṃbhe pravinyaset //
Matsyapurāṇa
MPur, 15, 31.1 sarveṣāṃ rājataṃ pātramathavā rajatānvitam /
MPur, 16, 25.1 darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam /
MPur, 17, 21.1 rajatasya kathā vāpi darśanaṃ dānameva vā /
MPur, 17, 21.2 rājatair bhājanaireṣāmathavā rajatānvitaiḥ //
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 134, 32.1 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ /
MPur, 148, 93.2 muktājālapariṣkāro haṃso rajatanirmitaḥ //
MPur, 153, 176.1 karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ /
MPur, 154, 442.1 citābhasma samādhāya kapāle rajataprabham /
MPur, 161, 88.1 kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām /
Nāradasmṛti
NāSmṛ, 2, 9, 11.1 suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam /
NāSmṛ, 2, 19, 34.1 suvarṇarajatādīnām uttamānāṃ ca vāsasām /
NāSmṛ, 2, 20, 2.1 satyaṃ vāhanaśastrāṇi gobījarajatāni ca /
Nāṭyaśāstra
NāṭŚ, 2, 56.1 vaiśyastambhasya mūle tu rajataṃ saṃpradāpayet /
Suśrutasaṃhitā
Su, Sū., 1, 32.1 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ //
Su, Sū., 38, 62.1 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Cik., 13, 18.1 madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.16 yathā suvarṇasya rajatādau tṛṇapāṃsusikatāsu /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
Viṣṇupurāṇa
ViPur, 3, 15, 52.2 rajatasya tathā dānaṃ kathāsaṃdarśanādikam //
Viṣṇusmṛti
ViSmṛ, 5, 81.1 suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //
ViSmṛ, 9, 7.1 trikṛṣṇalone rajatakaram //
ViSmṛ, 52, 10.1 maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt //
ViSmṛ, 63, 31.1 uṣṇīṣālaṃkāramaṇikanakarajatavastrāsanayānāmiṣāṃśca //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 78, 47.1 kanakarajataṃ dvādaśyām //
Yājñavalkyasmṛti
YāSmṛ, 2, 178.1 agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate /
Śatakatraya
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 4.1 vyoma kvacidrajataśaṅkhamṛṇālagauraistyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 2.2 śukter ajñānato lobho yathā rajatavibhrame //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 305.1 rūpyakaṃ rajataṃ tāraṃ suvarṇaṃ kanakaṃ smṛtam /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 27.1 hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajinakambalān /
Bhāratamañjarī
BhāMañj, 10, 9.1 rājanrajatakarpūrarajanīpatisundaram /
BhāMañj, 13, 1198.2 dadarśa śaśikarpūratuṣārarajataprabhān //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 5.1 raupyaṃ saudhaṃ sitaṃ tāraṃ rajataṃ taptarūpam /
Garuḍapurāṇa
GarPur, 1, 34, 11.1 śaṅkhakundendudhavalaṃ mṛṇālarajataprabham /
GarPur, 1, 101, 3.2 rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata //
Kālikāpurāṇa
KālPur, 54, 19.1 raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam /
Kṛṣiparāśara
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
Madanapālanighaṇṭu
MPālNigh, 4, 5.1 rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam /
Rasamañjarī
RMañj, 5, 21.2 vidhāya piṣṭiṃ sūtena rajatasyātha melayet //
RMañj, 5, 23.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //
RMañj, 6, 98.2 rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //
RMañj, 10, 26.1 vātaṃ mūtraṃ purīṣaṃ yaḥ suvarṇaṃ rajataṃ tathā /
Rasaprakāśasudhākara
RPSudh, 4, 2.1 suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /
RPSudh, 4, 24.2 tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //
RPSudh, 4, 26.1 anenaiva prakāreṇa śodhayedrajataṃ sadā /
RPSudh, 4, 27.1 bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /
RPSudh, 4, 31.1 anena vidhinā samyak rajataṃ mriyate dhruvam /
RPSudh, 4, 36.1 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /
RPSudh, 5, 97.2 jvālayet kramaśaścaiva paścādrajatabhasmakam //
RPSudh, 11, 40.2 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ //
RPSudh, 11, 51.1 ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam /
RPSudh, 11, 60.1 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ /
RPSudh, 11, 91.1 pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi /
RPSudh, 11, 117.2 śulbe ṣoḍaśavedhena kārayedrajataṃ varam //
Rasaratnasamuccaya
RRS, 2, 74.1 madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
RRS, 5, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
RRS, 5, 21.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
RRS, 5, 22.1 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
RRS, 5, 25.2 śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
RRS, 5, 26.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 8, 91.1 lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
RRS, 10, 66.1 suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /
RRS, 11, 92.1 hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
RRS, 14, 80.1 suvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam /
RRS, 22, 5.1 suvarṇaṃ rajataṃ tāmraṃ tāpyasattvaṃ ca vaikṛtam /
Rasaratnākara
RRĀ, R.kh., 8, 10.1 nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /
RRĀ, R.kh., 10, 63.1 hemno'tha rajatāttāmrādvaraṃ kālāyasād api /
RRĀ, V.kh., 7, 91.2 suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /
RRĀ, V.kh., 7, 109.1 sahasrāṃśena nāgasya drutasya rajatasya ca /
RRĀ, V.kh., 8, 70.1 rajatena samāvartya sāraṇātrayasāritam /
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 14, 105.3 jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
Rasendracintāmaṇi
RCint, 3, 171.1 dvāveva rajatayonitāmrayonitvenopacaryete /
RCint, 6, 9.3 rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //
RCint, 6, 29.1 vidhāya piṣṭiṃ sūtena rajatasyātha melayet /
RCint, 8, 219.3 hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //
Rasendracūḍāmaṇi
RCūM, 4, 107.2 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //
RCūM, 13, 36.1 tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam /
RCūM, 13, 59.1 suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /
RCūM, 14, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
RCūM, 14, 26.2 rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
RCūM, 14, 30.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
RCūM, 14, 31.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 155.2 pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 16, 85.1 tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /
Rasendrasārasaṃgraha
RSS, 1, 261.2 rajataṃ doṣanirmuktaṃ kiṃvā kṣārāmlapācitam //
RSS, 1, 263.2 pātayantre raso grāhyo rajataṃ mṛtamucyate //
RSS, 1, 267.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ smṛtam //
RSS, 1, 356.1 nāgaiḥ suvarṇaṃ rajataṃ ca tāpyair gandhena tāmraṃ śilayā ca nāgam /
Rasādhyāya
RAdhy, 1, 210.2 evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
Rasārṇava
RArṇ, 6, 138.1 suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /
RArṇ, 7, 97.1 suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /
RArṇ, 7, 103.1 śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /
RArṇ, 7, 147.2 snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //
RArṇ, 15, 14.1 cārayet rajataṃ sūte hayamūtreṇa mardayet /
RArṇ, 15, 16.1 sparśanāt sarvalohāni rajataṃ ca kariṣyati /
RArṇ, 17, 27.2 puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //
RArṇ, 18, 158.2 rajatenendusaṃkāśo hemnā kāñcanasannibhaḥ //
Rājanighaṇṭu
RājNigh, 13, 14.2 śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //
RājNigh, Miśrakādivarga, 45.0 suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam //
RājNigh, Miśrakādivarga, 47.1 suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam /
Tantrasāra
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 160.1 hemakarmaṇi vaṅgasya piṣṭyā rajatakarmaṇi /
ĀK, 1, 4, 215.2 asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi //
ĀK, 1, 4, 300.1 tadbhāgaṃ ca samaṃ tālaṃ tatsamaṃ rajate drute /
ĀK, 1, 4, 315.1 rajate dvādaśaguṇaṃ tadbhavettārabījakam /
ĀK, 1, 4, 317.1 pañcavāraṃ punastacca vāhayedrajate drute /
ĀK, 1, 6, 122.1 rajatenendusaṃkāśo hemnā kāñcanasaprabhaḥ /
ĀK, 1, 7, 151.2 śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake //
ĀK, 1, 12, 85.2 vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet //
ĀK, 1, 15, 165.1 suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ /
ĀK, 1, 22, 75.1 vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet /
ĀK, 1, 24, 13.2 cārayedrajataṃ sūte hayamūtreṇa mardayet //
ĀK, 1, 24, 15.1 sparśanātsarvalohāni rajataṃ ca kariṣyati /
ĀK, 1, 25, 32.1 tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /
ĀK, 1, 25, 107.1 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //
ĀK, 2, 3, 1.3 rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam //
ĀK, 2, 3, 3.1 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram /
ĀK, 2, 3, 3.2 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet //
ĀK, 2, 3, 7.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
ĀK, 2, 3, 8.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //
ĀK, 2, 3, 9.2 dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam //
ĀK, 2, 3, 13.1 rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet /
ĀK, 2, 7, 27.1 nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam /
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
Āryāsaptaśatī
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
Śyainikaśāstra
Śyainikaśāstra, 4, 54.2 kuhī yasyāḥ kaṇḍikā hi karṇāntā rajatākṛtiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 195.2 suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.2 hemno vai rajatāt tāmrāt tathā syād ayasād api /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 8.0 śarīrārogyatā lohasiddhiśca svarṇarajataśodhanakaraṇādikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
Bhāvaprakāśa
BhPr, 6, 8, 16.2 tasmādrajatamutpannamuktakarmasu yojayet //
BhPr, 6, 8, 17.2 rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //
BhPr, 6, 8, 62.1 tāramākṣikamanyattu tadbhavedrajatopamam /
BhPr, 6, 8, 62.2 kiṃcid rajatasāhityāt tāramākṣikamīritam //
BhPr, 7, 3, 46.2 evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //
Gorakṣaśataka
GorŚ, 1, 96.1 amṛtaṃ dadhisaṃkāśaṃ gokṣīrarajatopamam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.1 atha rajatotpattibhedānāha granthāntarāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.2 tasmādrajatamadbhutaṃ śukrakarmasu saṃsthitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 6.0 rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.2 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
Kaiyadevanighaṇṭu
KaiNigh, 2, 6.2 rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam //
KaiNigh, 2, 36.1 anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 1.0 pṛthivyās saṃspṛśas pāhīti rajatam adhastād adhikarṣati //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 3, 7.0 tasmād rajatam adhastād adhikarṣati pṛthivyā apradāhāya //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 3, 9.2, 22.0 iti rajatakarmaṇi yogyaṃ grāhyam //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 2.3 hemno'tha rajatāttāmrāt varaṃ kālāyasādapi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 18.2, 5.0 kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 11, 92.2, 3.0 rajatamapi tathaiva //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 21.1 bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 42.2 gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite //
SkPur (Rkh), Revākhaṇḍa, 26, 35.1 suvarṇaṃ rajataṃ caiva maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 38, 72.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 41, 23.1 suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 43, 4.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 51, 50.1 suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijottame /
SkPur (Rkh), Revākhaṇḍa, 59, 7.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 72.1 rajataṃ ca tathā gāvo bhūmidānam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 105, 2.2 suvarṇaṃ rajataṃ vāpi maṇimauktikavidrumān //
SkPur (Rkh), Revākhaṇḍa, 220, 48.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 34.3 yathā rajata idaṃ rajatam iti jñānam /
Tarkasaṃgraha, 1, 34.3 yathā rajata idaṃ rajatam iti jñānam /
Tarkasaṃgraha, 1, 34.6 yathā śuktāv idaṃ rajatam iti jñānam //
Tarkasaṃgraha, 1, 59.5 yathā śuktāv idaṃ rajatam iti /
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
Yogaratnākara
YRā, Dh., 22.1 pattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi /
YRā, Dh., 24.3 evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai //
YRā, Dh., 25.1 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
YRā, Dh., 28.1 aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān /
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /