Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 16, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
Atharvaveda (Śaunaka)
AVŚ, 1, 23, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.8 kāmadāṃ rajanīṃ viśvarūpāṃ ṣaṣṭhīm upavartatu me dhanam /
Buddhacarita
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
Carakasaṃhitā
Ca, Cik., 1, 25.2 vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam //
Mahābhārata
MBh, 1, 19, 1.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau /
MBh, 1, 21, 14.2 saṃvatsarartavo māsā rajanyaśca dināni ca //
MBh, 1, 104, 17.8 prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ /
MBh, 1, 119, 43.98 prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram /
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 1, 156, 1.5 tatastāṃ rajanīṃ rājan /
MBh, 2, 52, 37.1 sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ /
MBh, 3, 1, 40.2 ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci /
MBh, 3, 66, 26.1 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī /
MBh, 3, 80, 61.1 tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ /
MBh, 3, 80, 75.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 13.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 18.2 tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt //
MBh, 3, 81, 57.2 uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 82, 27.2 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet //
MBh, 3, 82, 41.2 tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam //
MBh, 3, 82, 62.2 tatroṣya rajanīm ekāṃ svargaloke mahīyate //
MBh, 3, 82, 92.2 tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 114.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 82, 115.2 upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 115, 1.2 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ /
MBh, 3, 164, 1.2 tatas tām avasaṃ prīto rajanīṃ tatra bhārata /
MBh, 3, 164, 2.1 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām /
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 172, 1.2 tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 227, 17.2 vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt //
MBh, 3, 281, 71.1 tam uvācātha sāvitrī rajanī vyavagāhate /
MBh, 3, 281, 72.2 vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ //
MBh, 4, 15, 1.2 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama /
MBh, 5, 46, 2.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te /
MBh, 5, 152, 1.2 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ /
MBh, 5, 166, 13.2 prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati //
MBh, 5, 177, 22.1 tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ /
MBh, 5, 184, 2.1 naktaṃcarāṇāṃ bhūtānāṃ rajanyāśca viśāṃ pate /
MBh, 6, 16, 21.1 tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān /
MBh, 6, 82, 42.2 gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe //
MBh, 6, 116, 1.2 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ /
MBh, 7, 53, 56.1 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama /
MBh, 7, 54, 19.1 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt /
MBh, 7, 56, 16.2 kṛcchreṇa mahatā rājan rajanī vyatyavartata //
MBh, 7, 56, 17.1 tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ /
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 7, 59, 1.2 sukhena rajanī vyuṣṭā kaccit te madhusūdana /
MBh, 7, 129, 12.2 babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī //
MBh, 7, 129, 14.1 tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ /
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 135, 31.1 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate /
MBh, 7, 137, 51.2 droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe //
MBh, 7, 141, 28.2 vigāḍhe rajanīmadhye śakraprahrādayor iva //
MBh, 7, 158, 20.2 vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ //
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 22, 29.1 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt /
MBh, 9, 6, 39.3 suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ //
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 9, 34, 79.2 uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā //
MBh, 9, 38, 2.1 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca /
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 51, 20.2 vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ //
MBh, 10, 4, 9.2 prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān //
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 10, 8, 90.2 akarocchibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ //
MBh, 10, 8, 112.2 tamasā rajanī ghorā babhau dāruṇadarśanā //
MBh, 10, 8, 125.1 tasyā rajanyāstvardhena pāṇḍavānāṃ mahad balam /
MBh, 12, 54, 15.2 kaccit sukhena rajanī vyuṣṭā te rājasattama /
MBh, 12, 59, 2.2 sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam //
MBh, 12, 141, 25.3 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā //
MBh, 12, 142, 2.2 prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata //
MBh, 12, 344, 6.1 ihemāṃ rajanīṃ sādho nivasasva mayā saha /
MBh, 13, 20, 48.2 tvayāpi supyatāṃ bhadre rajanī hyativartate //
MBh, 13, 21, 5.2 vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ //
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 53, 23.1 tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā /
MBh, 13, 53, 67.2 bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ //
MBh, 14, 63, 16.1 śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ /
MBh, 15, 17, 1.2 vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 34, 1.2 evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām /
Rāmāyaṇa
Rām, Bā, 13, 27.2 avasad rajanīm ekāṃ kausalyā dharmakāmyayā //
Rām, Bā, 21, 19.2 ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ //
Rām, Bā, 22, 16.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 25, 22.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 30, 1.1 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣmaṇau /
Rām, Bā, 46, 19.1 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam /
Rām, Ay, 4, 36.1 sītayāpy upavastavyā rajanīyaṃ mayā saha /
Rām, Ay, 6, 10.2 prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ //
Rām, Ay, 11, 7.2 astam abhyagamat sūryo rajanī cābhyavartata //
Rām, Ay, 13, 1.1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ /
Rām, Ay, 31, 27.1 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā /
Rām, Ay, 43, 2.1 tathaiva gacchatas tasya vyapāyād rajanī śivā /
Rām, Ay, 48, 1.1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 48, 32.1 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat /
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ay, 57, 3.1 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
Rām, Ay, 70, 9.2 hīnacandreva rajanī nagarī pratibhāti mām //
Rām, Ay, 79, 14.2 babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata //
Rām, Ay, 86, 1.1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
Rām, Ay, 97, 11.2 śaśinā vimaleneva śāradī rajanī yathā //
Rām, Ay, 98, 1.2 śocatām eva rajanī duḥkhena vyatyavartata //
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ay, 111, 3.2 ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām //
Rām, Ay, 111, 8.1 rajanīcarasattvāni pracaranti samantataḥ /
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 10, 39.1 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
Rām, Ki, 29, 2.2 śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām //
Rām, Ki, 41, 44.1 etāvaj jīvalokasya bhāskaro rajanīkṣaye /
Rām, Ki, 46, 5.2 āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te //
Rām, Su, 2, 44.1 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ /
Rām, Yu, 31, 8.1 rajanyām aprakāśaśca saṃtāpayati candramāḥ /
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 113, 22.1 pañcamīm adya rajanīm uṣitvā vacanānmuneḥ /
Rām, Utt, 26, 7.2 pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca //
Rām, Utt, 27, 20.1 etasminn antare nādaḥ śuśruve rajanīkṣaye /
Rām, Utt, 32, 29.1 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā /
Rām, Utt, 45, 1.1 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 51, 1.1 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ /
Rām, Utt, 60, 1.2 vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ //
Rām, Utt, 67, 11.1 uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava /
Rām, Utt, 85, 1.1 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau /
Rām, Utt, 87, 1.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ /
Amarakośa
AKośa, 1, 130.1 vibhāvarītamasvinyau rajanī yāminī tamī /
AKośa, 2, 202.1 janī jatūkā rajanī jatukṛccakravartinī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 32.2 śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet //
AHS, Sū., 3, 54.1 saudheṣu saudhadhavalāṃ candrikāṃ rajanīmukhe /
AHS, Sū., 10, 29.1 naktamāladvirajanīmustamūrvāṭarūṣakam /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 13, 35.1 paṭolanimbarajanīviḍaṅgakuṭajeṣu ca /
AHS, Cikitsitasthāna, 16, 36.1 vyoṣabilvadvirajanītriphalādvipunarnavam /
AHS, Cikitsitasthāna, 17, 39.1 ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ /
AHS, Cikitsitasthāna, 19, 8.2 triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe //
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Cikitsitasthāna, 19, 44.1 candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ /
AHS, Cikitsitasthāna, 22, 36.1 gṛhadhūmo vacā kuṣṭhaṃ śatāhvā rajanīdvayam /
AHS, Utt., 2, 38.2 rajanīdārusaralaśreyasībṛhatīdvayam //
AHS, Utt., 2, 76.1 pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ /
AHS, Utt., 5, 10.1 siddhārthakavacāhiṅgupriyaṅgurajanīdvayam /
AHS, Utt., 6, 27.1 dviśārivādvirajanīdvisthirāphalinīnataiḥ /
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 16, 13.1 mañjiṣṭhārajanīlākṣādrākṣarddhimadhukotpalaiḥ /
AHS, Utt., 18, 56.1 jalaśūkaḥ svayaṅguptā rajanyau bṛhatīphalam /
AHS, Utt., 28, 35.1 madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ /
AHS, Utt., 37, 32.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
AHS, Utt., 37, 83.1 rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ /
AHS, Utt., 38, 18.1 śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ /
AHS, Utt., 38, 18.2 agāradhūmamañjiṣṭhārajanīlavaṇottamaiḥ //
AHS, Utt., 38, 40.2 rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ //
AHS, Utt., 39, 17.2 tvagelāmustarajanīpippalyagurucandanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
Bhallaṭaśataka
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 254.1 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā /
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
BKŚS, 18, 351.1 taṃ ca svaśayanāsannam apṛcchaṃ rajanīmukhe /
BKŚS, 18, 353.2 viśramya rajanīm atra prātar gantāsi tām iti //
Divyāvadāna
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 545.1 sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 19, 428.1 teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 9, 24.1 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ /
Kir, 9, 25.2 diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā //
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kir, 12, 12.1 rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 10.2 bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ //
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
Kāmasūtra
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
Kūrmapurāṇa
KūPur, 1, 11, 156.1 hiraṇyavarṇā rajanī jagadyantrapravartikā /
KūPur, 2, 22, 78.2 brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām //
KūPur, 2, 38, 11.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
KūPur, 2, 39, 13.2 upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi //
KūPur, 2, 39, 98.1 upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
KūPur, 2, 40, 35.2 upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 2.1 divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ /
LiPur, 1, 4, 10.1 muhūrtapañcadaśikā rajanī tādṛśaṃ tvahaḥ /
LiPur, 1, 27, 41.2 rajanīsūktakenaiva camakena śubhena ca //
LiPur, 1, 59, 6.2 vyuṣṭāyāṃ tu rajanyāṃ ca brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
LiPur, 1, 103, 5.2 sāvitrī vedamātā ca rajanī dakṣiṇā dyutiḥ //
Matsyapurāṇa
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 128, 3.1 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā /
MPur, 154, 426.1 sā tatra rajanīṃ mene varṣāyutasamāṃ satī /
MPur, 155, 2.2 rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me //
Nāradasmṛti
NāSmṛ, 2, 6, 12.1 upānayet gā gopāya pratyahaṃ rajanīkṣaye /
Suśrutasaṃhitā
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 37, 19.1 kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye /
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Cik., 2, 73.2 samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca //
Su, Cik., 2, 82.1 samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām /
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 8, 44.1 samaṅgā dhātakī caiva sārivā rajanīdvayam /
Su, Cik., 9, 55.2 karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam //
Su, Cik., 17, 41.2 bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca //
Su, Cik., 18, 16.2 śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam //
Su, Cik., 19, 34.2 rajanyativiṣāmustāsurāsuradārubhiḥ //
Su, Cik., 20, 35.1 balātibalayaṣṭyāhvarajanīrvā pralepanam /
Su, Cik., 25, 20.1 prapauṇḍarīkamadhukamañjiṣṭhārajanīdvayaiḥ /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 38, 25.2 rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca //
Su, Ka., 1, 36.1 kuryācchirīṣarajanīcandanaiśca pralepanam /
Su, Ka., 2, 45.2 śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam //
Su, Ka., 4, 31.1 rajanyāḥ paścime yāme sarpāścitrāścaranti hi /
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Ka., 6, 9.1 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire /
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Ka., 8, 44.2 śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ //
Su, Ka., 8, 48.1 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam /
Su, Ka., 8, 49.1 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam /
Su, Ka., 8, 68.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
Su, Ka., 8, 73.2 kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam //
Su, Ka., 8, 102.1 tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā /
Su, Ka., 8, 131.2 priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā //
Su, Utt., 9, 14.2 madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet //
Su, Utt., 9, 23.1 rajanīdārusiddhaṃ vā saindhavena samāyutam /
Su, Utt., 18, 100.1 manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam /
Su, Utt., 24, 29.2 śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet //
Su, Utt., 39, 230.2 barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ //
Su, Utt., 39, 245.2 śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ //
Su, Utt., 39, 297.1 madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam /
Su, Utt., 42, 49.2 pāṭhānikumbharajanītrikaṭutriphalāgnikam //
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 19.1 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm /
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 57, 13.2 trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni //
Su, Utt., 60, 43.2 mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet //
Su, Utt., 61, 31.2 mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ //
Su, Utt., 62, 23.1 barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ /
Viṣṇupurāṇa
ViPur, 5, 18, 24.1 suprabhātādya rajanī mathurāvāsiyoṣitām /
Yājñavalkyasmṛti
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
Śatakatraya
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
ŚTr, 3, 89.1 sphuratsphārajyotsnādhavalitatale kvāpi puline sukhāsīnāḥ śāntadhvantisu rajanīṣu dyusaritaḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 2.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
ṚtuS, Tṛtīyaḥ sargaḥ, 7.2 jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā //
Abhidhānacintāmaṇi
AbhCint, 2, 56.2 rajanī vasatiḥ śyāmā vāsateyī tamasvinī //
AbhCint, 2, 58.2 garbhakaṃ rajanīdvandvaṃ pradoṣo rajanīmukham //
AbhCint, 2, 58.2 garbhakaṃ rajanīdvandvaṃ pradoṣo rajanīmukham //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 153.1 svarṇavarṇā haridrā tu niśāhvā rajanī tathā /
Bhāratamañjarī
BhāMañj, 5, 348.2 praśāntavairarajasāmavandhyā rajanī nṛṇām //
BhāMañj, 6, 425.2 sa cakre sarvasainyānām akāṇḍarajanībhramam //
BhāMañj, 6, 436.1 tato rajanyāṃ vijane dharmarājo janārdanam /
BhāMañj, 6, 489.1 tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu /
BhāMañj, 7, 662.1 alāyudhena saṃsaktaṃ rajanyāṃ kūṭayodhinā /
BhāMañj, 9, 3.2 hate vaikartane rājansarvāśārajanīkṛti //
BhāMañj, 10, 9.1 rājanrajatakarpūrarajanīpatisundaram /
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
BhāMañj, 13, 665.1 rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 53.1 haridrā pītikā piṅgā rajanī rañjinī niśā /
Garuḍapurāṇa
GarPur, 1, 99, 30.1 brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha /
Gītagovinda
GītGov, 5, 25.1 hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam /
GītGov, 8, 2.1 rajanijanitagurujāgararāgakaṣāyitam alasaniveśam /
Kathāsaritsāgara
KSS, 1, 4, 9.1 kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
KSS, 3, 1, 5.1 sa kadācicca cintāvānānīya rajanau gṛham /
KSS, 3, 4, 145.1 ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
KSS, 3, 4, 213.1 svaprabhābhinnatimirāṃ rajanijvalitāmiva /
KSS, 5, 1, 103.1 rajanyām advitīyaśca sa tasthau maṭhikāntare /
KSS, 5, 2, 136.2 śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam //
KSS, 5, 3, 205.2 vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 228.1 haridrā rajanī gaurī rañjinī varavarṇinī /
Rasahṛdayatantra
RHT, 16, 4.1 dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
Rasamañjarī
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 6, 218.1 kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
Rasaprakāśasudhākara
RPSudh, 9, 35.2 kāṣṭhagodhāmatī devagāndhārī rajanīṅgudī //
Rasaratnasamuccaya
RRS, 5, 167.2 gotakrapiṣṭarajanīsāreṇa saha pāyayet //
RRS, 5, 226.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RRS, 14, 74.1 rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam /
Rasaratnākara
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 8, 97.2 śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //
RRĀ, R.kh., 10, 52.2 rajanī meghanādā vā sarpākṣī vā ghṛtānvitā //
RRĀ, Ras.kh., 5, 67.2 indragopaṃ tailinī ca tālakaṃ rajanīdvayam //
RRĀ, V.kh., 2, 43.3 kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //
RRĀ, V.kh., 13, 61.2 rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //
RRĀ, V.kh., 13, 78.1 rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /
RRĀ, V.kh., 14, 46.1 unmattamunipatrāṇi rajanī kākamācikā /
RRĀ, V.kh., 15, 44.1 śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /
RRĀ, V.kh., 16, 9.1 gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
RRĀ, V.kh., 19, 71.3 bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //
RRĀ, V.kh., 19, 72.1 bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /
RRĀ, V.kh., 19, 116.1 tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /
RRĀ, V.kh., 19, 116.2 gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
RRĀ, V.kh., 20, 70.1 raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /
Rasendracintāmaṇi
RCint, 3, 128.2 karavīraṃ devadāru saralo rajanīdvayam //
RCint, 6, 49.1 prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
Rasendracūḍāmaṇi
RCūM, 14, 143.1 gotakrapiṣṭarajanīsāreṇa saha pāyayet /
RCūM, 14, 192.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
Rasendrasārasaṃgraha
RSS, 1, 293.1 prathame rajanīcūrṇaṃ dvitīye ca yamānikām /
Rasārṇava
RArṇ, 7, 113.1 gaurīphalāni kṣurako rajanītumburūṇi ca /
RArṇ, 8, 80.2 karavīraṃ devadāruṃ saralaṃ rajanīdvayam //
RArṇ, 10, 46.1 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 11, 164.1 ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /
RArṇ, 12, 223.1 lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /
RArṇ, 12, 328.2 iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //
RArṇ, 17, 83.1 mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam /
RArṇ, 17, 85.1 kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /
RArṇ, 18, 7.1 vacāmaricasindhūttharajanīkaṇanāgarāt /
Rājanighaṇṭu
RājNigh, Pipp., 197.1 haritā rajanīnāmnī viṣaghnī varavarṇinī /
RājNigh, Ekārthādivarga, Ekārthavarga, 11.2 pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.2 matsyapittātha rajanī haridrānīlikākhyayoḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.2 vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ //
Tantrasāra
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
Vetālapañcaviṃśatikā
VetPV, Intro, 38.1 rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ //
Ānandakanda
ĀK, 1, 4, 20.2 ārdrakaṃ rajanīṃ nāgabalāṃ ca navasārakam //
ĀK, 1, 5, 44.1 rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam /
ĀK, 1, 15, 613.1 punarnavā varī śuṇṭhī māgadhī rajanīdvayam /
ĀK, 1, 21, 96.1 tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk /
ĀK, 1, 23, 437.2 lāṅgalī gṛhadhūmaśca sindūraṃ rajanīdvayam //
ĀK, 1, 23, 527.1 iṅgudīphalamadhye vā rajanīdvayamārdrake /
ĀK, 2, 6, 11.2 śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam //
ĀK, 2, 8, 202.2 rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet //
Āryāsaptaśatī
Āsapt, 2, 165.1 kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
Āsapt, 2, 247.1 tava virahe vistāritarajanau janitenducandanadveṣe /
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āsapt, 2, 411.1 bhavitāsi rajani yasyām adhvaśramaśāntaye padaṃ dadhatīm /
Āsapt, 2, 426.2 priyayānuśocitā sā tāvat suratākṣamā rajanī //
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /
Śukasaptati
Śusa, 17, 3.16 tayā ca snāpito bhojitaśca guṇāḍhyo rajanyāṃ śṛṅgāritaḥ tatsakāśe sthitaḥ /
Śusa, 21, 14.2 vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 56.2 māgadhīrajanīvolaṃ mimāyīsvarjipāṭalā //
Śyainikaśāstra, 5, 60.2 athavā rajanīnimbapatrāṇi maricāni ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 205.1 kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 rajanīprabhṛtipañcadravyāṇi pṛthagdvibhāgayutāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
Bhāvaprakāśa
BhPr, 7, 3, 150.1 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 19.1 prathamaṃ rajanīcūrṇaṃ dīpyakaṃ ca dvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.2 rajanīcūrṇamadhukaṃ dhātrīphalarasena tu //
Haribhaktivilāsa
HBhVil, 3, 101.3 praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret //
HBhVil, 4, 42.2 haritālodbhavaṃ pītaṃ rajanīsambhavaṃ kvacit /
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
Kokilasaṃdeśa
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 21.1 upoṣya rajanīm ekāṃ pañcagavyena śudhyati /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 12.2 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam /
Rasasaṃketakalikā
RSK, 3, 6.1 rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 7.1 vyatītā rajanī brāhmī dinaṃ samanuvartate /
SkPur (Rkh), Revākhaṇḍa, 21, 9.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
SkPur (Rkh), Revākhaṇḍa, 83, 56.1 bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage /
SkPur (Rkh), Revākhaṇḍa, 102, 3.2 upoṣya rajanīmekāṃ gosahasraphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 55.1 upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 209, 158.2 tāmeva rajanīṃ tatra nyavasajjagatīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 25.1 tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim /