Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 144.2 pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau //
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 1, 1324.2 parameṣṭhīva vāsābjarajaḥpiñjaritākṛtiḥ //
BhāMañj, 5, 31.1 kṛṣṇāparibhavakṣāntisphūrjallajjārajojuṣaḥ /
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 5, 298.1 tasminvrajati durvārarajaḥpihitadiṅmukhāḥ /
BhāMañj, 5, 348.2 praśāntavairarajasāmavandhyā rajanī nṛṇām //
BhāMañj, 6, 67.2 rajoguṇasamutthena harṣaśokādidāyinā //
BhāMañj, 6, 69.1 śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
BhāMañj, 6, 158.1 sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 6, 243.2 ārūḍheva mahīvyoma rajasā samalakṣyata //
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
BhāMañj, 7, 58.1 rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ /
BhāMañj, 7, 77.2 nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ //
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 9, 53.1 kuñjarendrataṭāghātakṣame rajasi duḥsahe /
BhāMañj, 12, 24.1 labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
BhāMañj, 12, 36.2 parimārṣṭi rajodigdhaṃ stanau dātumivodyatā //
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 1178.2 tyaktvā rajaḥ saptavidhaṃ sattvaṃ cotsṛjya kevalam //
BhāMañj, 13, 1635.1 tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit /